________________
(५) भगवई रा. २४ उ १.२ [२९३] फफफफफफफ नेरइएसु जाव उववज्जित्तए से णं भंते! केवति जाव उववज्नेज्जा ? गोयमा ! जहन्नेणं सागारोवमट्ठितीएसु, उक्कोसेणं तिसागारोवमट्ठितीएसु उववज्जेज्जा । १०७. ते णं भंते !० ? एवं सो चेव रयणप्पभपुढविगमओ नेयव्वो, नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेणं पंच धणुसयाई; ठिती जहन्त्रेणं वासपुहत्तं, उक्कोसेणं पुव्वकोडी; एवं अणुबंधो वि। सेसं तं चेव जाव भवादेसो त्ति; कालाएसेणं जहन्नेणं सागारोवमं वासपुहत्तमब्भहियं, उक्कोसेणं बारस सागारोवमाइं चउहिं पुव्वाकोडीहिं अब्भहियाई, एवतियं जाव करेज्जा । १०८. एवं एसा ओहिएसु तिसु गमएसु मणूसस्स लद्धी, नाणत्तं नेरइयट्ठितिं कालाएसेणं संवेहं च जाणेज्जा। सु० १०६-८ पढम-बीय-तज्ञ्यगमा । १०९. सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, तस्स वि तिसु गमएस एसा चेव लद्धी; नवरं सरीरोगाहणा जहन्त्रेणं रयणिपुहत्तं, उक्कोसेण वि रयणिपुहत्तं; ठिती जहन्त्रेणं वासपुहत्तं, उक्कोसेण वि वासपुहत्तं; एवं अणुबंधो वि। सेसं जहा ओहियाणं । संवेहो उवजुंजिऊण भाणियव्वो । सु० १०९ चउत्थ-पंचम-छट्टगमा । ११०. सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएस इमं णाणत्तं सरीरोगाहणा जहन्त्रेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी; एवं अणुबंधो वि। सेसं जहा पढमगमए, नवरं नेरइयठिती कायसंवेहं च जाणेज्जा । सु० ११० सत्तम अट्टम नवमगमा । [ सु. १११. वालुया पंक- धूम-तमानरयउववज्जं तम्मि पज्जत्तसन्निसंखे ज्जवासाउयमणुस्सम्मि उववायपरिमाणाइवीसइदारपरूवणं ] १११. एवं जाव छट्ठपुढवी, नवरं तच्चाए आढवेत्ता एक्वेक्क संघयणं परिहायति जहेव तिरिक्खजोणियाणं; कालादेसों वि तहेव, नवरं मणुस्सट्ठिती जाणियव्वा । [सु. ११२-१७. अहेसत्तमनरयउववज्जंतम्मि पज्जत्तसन्निसंखेज्जवासाउयमणुस्सम्मि उववाय परिमाणाइवीसइदारपरूवणं ] ११२. पज्जत्तसंखेज्जवासाउयसन्निमणुस्से णं भंते ! जे भविए अहेसत्तमपुढविनेरइएस उववज्जित्तए से णं भंते! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं बावीससागरोवमट्ठितीएसु, उक्कोसेणं तेत्तीससागरोवमट्ठितीएसु उववज्जेज्जा । ११३. ते णं भंते ! जीवा एगसमएणं० ? अवसेसो सो चेव सक्करप्पभापुढविगमओ नेयव्वो, नवरं पढमं संघयणं, इत्थिवेदगा न उववज्जति । सेसं तं चेव जाव अणुबंधो त्ति । भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहन्नेणं बावीसं सागारोवमाई वासपुहत्तमब्भहियाई, उक्कोसेण तेत्तीसं सागारोवमाई पुव्वकोडीए अब्भहियाई, एवतियं जाव करेज्जा । सु० ११२-१३ पढमो गमओ । ११४. सो चेव जहन्नकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं नेरइयट्ठिति संवेहं च जाणेज्ना । सु० ११४ बीओ गमओ । ११५. सो चेव उक्कोसकालट्ठितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं संवेहं जाणेज्जा । सु० ११५ तइओ गमओ । ११६. सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएस एसा चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेण वि रयणिपुहत्तं, ठिती जहन्नेणं वासपुहत्तं, उक्कोसेण वि वासपुहत्तं; एवं अणुबंधो वि; संवेहो उवजुंजिऊण भाणियव्वो । सु० ११६ चउत्थ- पंचम - छट्ठगमा । ११७. सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, तस्स वि तिसु वि गमएस एसा चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्त्रेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुवयाई; ठिती जहन्त्रेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी; एवं अणुबंधो वि । नवसु वि एएसु गमएसु नेरइयद्वितिं संवेहं च जाणेज्जा। सव्वत्थ भवग्गहणाई दोन्नि जाव नवमगमए कालादेसेणं जहन्नेणं तेत्तीसं सागारोवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेण वि तेत्तीसं सागारोवमाइं पुव्वकोडीए अब्भहियाइ, एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेज्जा । सु० ११७ सत्तम अट्टम नवमगमा । सेवं भंते! सेवं भंते! त्ति जाव विहरति ★ ★ ★ ॥ चउवीसरमसते पढमो ॥२४.१ ॥ ★★★ [सु. १. बिइउद्देसगस्सुवुग्धाओ ] १. रायगिहे जाव एवं वयासि [ सु. २. गई पडुच्च असुरकुमारोववायनिरूवणं ] २. असुरकुमारा णं भंते! कओहिंतो उववज्जंति ? किं नेरइएहिंतो उववज्जति, तिरि मणु देवेहिंतो उववज्जंति ? गोयमा ! णो णेरतिएहिंतो उववज्जंति, तिरिक्खजोणिएहिंतो उववज्जंति, मणुस्सेहिंतो उववज्जंति, नो देवेहिंतो उववज्जंति । [ सु. ३-४ असुरकुमारोववज्जंतम्मि पज्जत्तअसन्निपंचेदियतिरिक्खजोणियम्मि उववाय- परिमाणाइवीसइदारपरूवणं ] ३. एवं जहेव नेरइयउद्देसए जाव पज्जत्ताअसन्निपंचेदियतिरिक्खजोणिए णं भंते !
KOYORK श्री आगमगुणमंजूषा ५०८