________________
(५) भगवई स. २० उ-८-९ (२७९]
अणुसज्जिस्सति । ११. जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सति तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवतियं कालं पुव्वगए अणुसज्जित्था ? गोयमा ! अत्थेगइयाणं संखेज्जं कालं, अत्थेगइयाणं असंखेज्जं क। [सु. १२-१३. भगवंतं आगमेस्सचरमतित्थगरे य पडुच्च तित्थाणुसज्जणा समयनिरूवणं ] १२. जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं केवतियं कालं तित्थे अणुसज्जिस्सति ? गोयमा ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एक्कवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति । १३. जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एक्कवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति तहा णं भंते! जंबुद्दीवे दीवे भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसज्जिस्सति ? गोयमा ! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए तावतियाइं संखेज्जाई आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति । [सु. १४. चाउव्वण्णस्स समणसंघस्स तित्थत्तं ] १४. तित्थं भंते! तित्थं, तित्थगरे तित्थं ? गोयमा ! अरहा ताव नियमं तित्थगरे, तित्थं पुण चाउव्वण्णाइण्णो, समणसंघो, तं जहा-समणा समणीओ सावगा साविगाओ। [सु. १५. दुवालसंगगणिपिडगस्स पवयणत्तं] १५. पवयणं भंते! पवयणं, पावयणी पवयणं ? गोयमा ! अरहा ताव नियमं पावयणी, पवयणं पुण दुवालसंगे गणिपिडगे, तं जहा - आयारो जाव दिट्टिवाओ । [सु. १६. उग्ग-भोग- राइण्ण- इक्खाग-नाय- कोरव्वेसु धम्मपालण देवलोग-सिद्धिगमणनिरूवणं ] १६. जे इमे भंते! उग्गा भोगा राइण्णा इक्खागा नाया कोरव्वा, एएणं अस्सिं धम्मे ओगाहंति, अस्सिं अट्ठविहं कम्मरयमलं पवाहेति, अट्ठ० पवा० २ ततो पच्छा सिज्झंति जाव अंतं करेति ? हंता, गोयमा ! जे इमे उग्गा भोगा० तं चैव जाव अंतं करेति । अत्थेगइया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति । [ सु. १७. चउव्विहदेवलोयनिरूवणं ] १७. कतिविधा णं भंते! देवलोया पन्नता ? गोयमा ! चउव्विहा देवलोगा पन्नत्त, तं जहा भवणवासी वाणमंतरा जोतिसिया वेमाणिया । सेवं भंते! सेवं भंते! ति० ॥ ॥ २०.८ ।। ★ ★ ★ नवमो उद्देसओ ‘चारण’★★★ [सु. १.विज्जाचारण- जंघाचारणरूवं चारणभेयदुगं ] १. कतिविधा णं भंते! चारणा पन्नत्ता? गोयमा ! दुविहा चारणा पन्नत्ता, तं जहा - विज्जाचारणा जंघाचाणाय । [सु. २. विज्जाचारणसरूवं ]२. से केणद्वेणं भंते ! एवं वुच्चति - विज्जाचारणे विज्जाचारणे ? गोयमा ! तस्स णं छट्ठछट्टेणं अनिक्खित्तेणं तवोकम्मेणं विज्जा उत्तारगुणलद्धिं खममाणस्स विज्जाचारणलद्धी नामं लद्धी समुप्पज्जति, से तेणट्टेणं जाव विज्जाचारणे विज्जाचारणे। [ सु. ३-५. विज्जचारणसंबंधियसिग्घतिरिय उड्ढगतिविसयनिरूवणाइ ] ३. विज्जाचारणस्स णं भंते! कहं सीहा गती ? कहं सीहे गतिविसए पन्नत्ते ? गोयमा ! अयं णं जंबुद्दीवे दीवे सव्वदीव० जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड्डीए जाव महेसक्खे जाव 'इणामेव इणामेव त्ति कट्टु केवलकप्पं जबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिक्खुत्तो 'अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, विज्जाचारणस्स णं गोयमा ! तहा सीहा गती, तहा सीहे गतिविसए पन्नत्ते । ४. विज्जाचारणस्स णं भंते! तिरियं केवतिए गतिविस पन्नत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति, माणु० क० २ तहिं चेतियाई वंदति, तहिं० वं० २ बितिएणं उप्पाएणं नंदिस्सरवरे दीवे समोसरणं करेति, नंदि० क० २ तहिं चेतियाई वंदति, तहिं० वं० २ तओ पडिनियत्तति, त० प० २ इहमागच्छति, इहमा० २ इहं चेतियाई वंदइ । विज्जाचारणस्स णं गोयमा ! तिरिय एवतिए गतिविसए पन्नत्ते । ५. विज्जाचारणस्स णं भंते! उहुं केवतिए गतिविसए पन्नत्ते ? गोयमा ! से णं इओ एगेणं उप्पारणं नंदवणे समोसरणं करेति, नं० क० २ तहिं चेतियाइं वंदइ, तहिं० वं २ बितिएणं उप्पारणं पंडगवणे समोसरणं करेइ, पं० क० २ तहिं चेतियाई वंदति, तहिं० वं० २ तओ पडिनियत्तति, तओ० प० २ इहमागच्छति, इहमा० २ इहं चेतियाइं वंदइ । विज्जाचारणस्स णं गोयमा ! उड्डुं एवतिए गतिविसए पन्नत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति, नत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोयपडिक्कंते कालं करेति, अत्थि तस्स आराहणा। [ सु. ६. जंघाचारणसरूवं ] ६. से केणणं भंते ! एवं वुच्चइ - जंघाचारणे जंघाचारणे ? गोयमा ! तस्स णं अट्टमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नामं
5 5 5 24 24 24 455 4555
Mero श्री आगमगुजमंजूषा ४९४ SOTOR