SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ HOOXORY $$$$$$$$$$$$$$$$$$$$$ ROO% %%%%%%%% % (५) भगवई श. २० उ.१.२ [२०] 155555555555555SON! ति वा मणे ति वा वयी ति वा 'अम्हे णं इट्ठाणिढे रसे इट्ठाणिढे फासे पडिसंवेदेमो'? णो तिणढे समढे, पडिसंवेदेति पुण ते। ठिती जहन्नेणं अतोमुहुत्तं, उक्कोसेणं बारस म संवच्छराई । सेस तं चेव। [सु. ६. तेइंदिय-चउरिदिएसु सिय-लेस्साइदाराणं परूवणं ] ६. एवं तेइंदिया वि । एवं चउरिदिया वि । नाणत्तं इदिएसु ठितीए य, सेसं तं चेव, ठिती जहा पन्नवणाए। [सु. ७-१०. पंचेदिएसु सिय-लेस्साइदाराणं परूवणं ]७. सिय भंते ! जाव चत्तारि पंच पंचेदिया एगयओ साहारण० एवं जहा + बिदियाणं (सु०३-५), नवरं छ लेसाओ, दिट्ठी तिविहा वि; चत्तारिनाणा, तिण्णि अण्णाणा भयणाए; तिविहो जोगो। ८. तेसि णं भंते ! जीवाणं एवं सन्ना ति वा म पण्णा ति वा जाव वती ति वा 'अम्हे णं आहारमाहारेमो'? गोयमा ! अत्थेगइयाणं एवं सण्णा ति वा पण्णा ति वा मणो ति वा वती ति वा 'अम्हे णं आहारमाहारेमो', अत्थेगइयाणं नो एवं सन्ना ति वा जाव वती ति वा 'अम्हे णं आहारमाहारेमो', आहारेति पुण ते। ९. तेसि णं भंते ! जीवाणं एवं सन्ना ति वा जाव वती ति वा 'अम्हे 9 णं इट्ठाणिढे सद्दे, इट्ठाणिढे रूवे, इट्ठाणिढे गंधे, इट्ठाणिढे रसे, इट्ठाणिढे फासे पडिसंवेदेमो'? गोयमा ! अत्थेगइयाणं एवं सन्ना ति वा जाव वयी ति वा 'अम्हे णं इट्ठाणिढे सहे जाव इट्ठाणिढे फासे पडिसंवेदेमो', अत्थेगइयाणं नो एवं सण्णा ति वा जाव वती इ वा 'अम्हे णं इट्ठाणिढे सद्दे जाव इट्ठाणिढे फासे पडिसंवेदेमो', पडिसंवेदेति पुण ते। १०. ते णं भंते ! जीवा किं पाणातिवाए उवक्खाइज्जति० पुच्छा । गोयमा ! अत्थेगतिया पाणातिवाए वि उवक्खाइज्जति जाव मिच्छादसणसल्ले वि उवक्खाइज्जति; अत्थेगतिया नो पाणातिवाए उवक्खाइज्जति, नो मुसावादे जाव नो मिच्छादसणसल्ले उवक्खाइज्जति । जेसि पिणं जीवाणं ते जीवा एवमाहिज्जति तेसि पिणं जीवाणं अत्थेगइयाणं विन्नाए नाणत्ते, अत्थेगइयाणं नो विन्नाए नाणत्ते। उववातो सव्वतो जाव सव्वट्ठसिद्धाओ। ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं । छस्समुग्धाया केवलिवज्जा । उव्वट्ठणा सव्वत्थ गच्छंति जाव सव्वट्ठसिद्धं ति । सेसं जहा बेदियाणं। स. ११. विगलिंदिय-पंचेंदियाणं अप्पाबहुयं] ११. एएसि णं भंते ! बेइंदियाणं जाव पंचेदियाण य कयरे जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पंचेदिया, चउरिदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया। सेव भंते ! सेवं भंते ! जाव विहरति।॥२०.१॥★★बीओ उद्देसओ'आगासे *** [सु.१-२. आगासत्थिकायस्स भेया सरूवं, पंचत्थिकायाणं पमाणं च ] १. कतिविधे णं भंते ! आगासे पन्नत्ते ? गोयमा ! दुविधे आगासे पन्नत्ते, तं जहा-लोयागासे य अलोयागासे य। २. लोयागासेणं भंते ! किं जीवा, जीवदेसा ? एवं जहा बितियसए अत्थिउद्देसे (स०२ उ०१० सु०११-१३) तह चेव इह विभाणियव्वं, नवरं अभिलावो जाव धम्मत्थिकारणं भंते! केमहालए पन्नत्ते? गोयमा ! लोए लोयमेत्ते लोयपमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठइ। एवं जाव पोग्गलत्थिकाए। सु. ३. अहोलोयाईसु धम्मत्थिकायाइओगाहणावत्तव्वया ] ३. अहेलोए णं भंते ! धम्मत्थिकायस्स केवतियं ओगाढे ? गोयमा ! सातिरेगं अद्धं ओगाढे। एवं एएणं अभिलावेणं जहा बितियसए (स०२ उ०१० सु० १५-२१) जाव ईसिपब्भारा णं भंते ! पुढवी लोयागासस्स किं संखेज्जइभागं ओगाढा ?० पुच्छा । गोयमा ! नो संखेज्जतिभागं ओगाढा; अससंखेज्जतिभागं ओगाढा, नो सखेज्जे भागे, नो असंखेजे भागे, नो सव्वलोयं ओगाढा । सेसं तं चेव। सु. ४. धम्मत्थिकास्स पज्जायसद्दा ] ४. धम्मत्थिकायस्स णं भंते ! केवतिया अभिवयणा पन्नत्ता ? गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा-धम्मे ति वा, धम्मत्थिकाये ति वा, पाणातिवायवेरमणे ति वा, मुसावायवेरमणे ति वा एवं जाव परिग्गहवेरमणे ति वा, कोहविवेगे ति वा जाव मिच्छादसणसल्लविवेगे ति वा, इरियासमिती ति वा, भासास० एसणास० आदाणभंडमत्तनिक्खेवणस० उच्चार-पासवणखेल-सिंघाण-पारिट्ठावणियासमिती ति वा, मणगुत्ती ति वा, वइगुत्ती ति वा, कायगुत्ती ति वा, जे यावऽन्ने तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा। [सु. ५. अधम्मत्थिकायस्स पज्जायसहा ] ५. अधम्मत्थिकायस्स णं भंते! केवइया अभिवयणा 卐 पन्नत्ता? गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा-अधम्मे ति वा, अधम्मत्थिकाये ति वा, पाणातिवाए ति वा जाव मिच्छादसणसल्ले ति वा, इरियाअस्समिती फू ति वा जाव उच्चार-पासवण जाव पारिट्ठावणियाअस्समिती ति वा, मणअगुत्ती ति वा, वइअगुत्ती ति वा, कायअगुत्ती ति वा, जे यावऽन्ने तहप्पगारा सव्वे ते * २ अधम्मत्थिकायस्स अभिवयणा।। सु.६. आगासत्थिकायस्स पज्जायसद्दा] ६. आगासत्थिकायस्स f० पुच्छा । गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा的历勇勇岁男男男男男%%%%%%%%%%斯PUTH-717 Yes 历历万步步步步步步步步步步步步步步步步步50 Keros5555555555555555555555555555555555555854 155555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy