________________
YO
(५) भगवई स. १९ उ. ३-४ [२६६]
सव्वबादरतरत्तनिरूवणं ] ३०. एयस्स णं भंते! तेउकायस्स वाउकास्स य कयरे काये सव्वबादरे ?, कयरे काये सव्वबादरतराए ? गोयमा ! तेउकाए सव्वबादरे, तेउकाए सव्वबादरतराए । [ सु. ३१. पुढविसरीरोगाहणानिरूवणं ] ३१. केमहालए णं भंते! पुढविसरीरे पन्नत्ते ? गोयमा ! अणंताणं सुहुमवणस्सतिकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे। असंखेज्जाणं सुहुमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेउसरीरे । असंखेज्जाणं सुहुमतेउकाइयसरीराणं जावतिया सरीरा से एगे सुहुमे आउसरीरे। असंखेज्जाणं सुहुमआउकाइयसरीराणं जावतिया सरीरा से एगे सुहुमे पुढविसरीरे। असंखेज्जाणं सुहुहमपुढविकाइयाणं जावतिया सरीरा से एगे बायरवाउसरीरे। असंखेज्जाणं बादरवाउकाइयाणं जावतिया सरीरा से एगे बादरतेउसरीरे। असंखेज्जाणं बादरतेउकाइयाणं जावतिया सरीरा से एगे बायरआउसरीरे । असंखेज्जाणं बादरआउकाइयाणं जावइया सरीरा से एगे बादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नत्ते । [सु. ३२. पुढविकायसरीरोगाहणानिरूवणं ] ३२. पुढविकायस्स णं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! से जहाननामए रन्नो चाउरंतचक्कवट्टिस्स वण्णगपेसिया सिया तरूणी बलवं जुगवं जुवाणी अप्पातंका, वण्णओ, जाव निउणसिप्पोवगया, नवरं 'चम्मेदुदुहणमुट्ठियसमायणिचितगत्तकाया' न भण्णति, सेसं तं चेव जाव निउणसिप्पोवगया, तिक्खाए वइरामईए सण्हकरणीए तिक्खेणं वइरामएणं वट्टावरएणं एवं महं पुढविकायं जउगोलासमाणं गहाय पडिसाहरिय पडिसाहरिय पडसंखिविय पडिसंखिविय जाव 'इणामेव' त्ति कट्टु तिसत्तखुत्तो ओपीसेज्जा । तत्थ णं गोयमा ! अत्थेगइया पुढविकाइया आलिदा, अत्थेगइया नो आलिद्धा, अत्तेगइया संघट्टिया अत्थेगइया नो संघट्टिया, अत्थेगइया परियाविया, अत्येगइया नो परियाविया, अत्थेगइया उद्दविया, अत्येगइया नो उद्दविया, अत्थेगइया पिट्ठा, अत्थेगइया नो पिट्ठा; पुढविकाइयस्स णं गोयमा ! एमहालिया सरीरोगाहणा पन्नत्ता । [सु. ३३-३७. एगिदिएसु वेदणाणुभवनिरूवणं ] ३३. पुढविकाइए णं भंते ! अक्कंते समाणे केरिसियं वेयणं पच्चणुभवमाणे विहरति ? 'गोयमा ! से जहानामए केयि पुरिसे तरुणे बलवं जाव निउणसिप्पोवगए एगं पुरिसं जुण्णं जराजज्जरियदेहं जाव दुब्बलं किलंतं जमलपाणिणा मुद्राणंसि अभिहणिज्जा, से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्राणंसि अभिहए समाणे केरिसियं वेयणं पच्चणुभवमाणे विहरइ ?” ‘अणिट्टं समणाउसो !' तस्स णं गोयमा ! पुरिसस्स वेदणाहिंतो पुढविकाए अक्कंते समाणे एत्तो अणिट्टतरियं चेव अकंततरियं जाव अमणामतरियं चेव वेयणं पच्चणुभवमाणे विहरइ । ३४. आउयाए णं भंते ! संघट्ठिए समाणे केरसियं वेयणं पच्चणुभवमाणे विहरइ ? गोयमा ! जहा पुढविकाए एवं चेव । ३५. एवं तेउयाए वि । ३६. एवं वाउकाए वि । ३७. एवं वणस्सतिकाए वि जाव विहरइ । सेवं भंते ! सेवं भंते ! ति० ॥ १९.३॥ ★★★ चउत्थो उद्देसओ 'महासवा' ★★★ [सु. १-१६. नेरइएसु महासवाइपयाइं पडुच्च निरूवणं ] १. सिय भंते ! नेरइया महस्सवा, महाकिरिया महावेयणा महानिज्जरा ? णो इणट्ठे समट्ठे १ । २. सिय भंते ! नेरइया महस्सवा महाकिरिया महावेदणा अप्पनिज्जरा ? हंता, सिया २ । ३. सिय भंते ! नेरइया महस्सवा महाकिरिया अप्पेवयणा महानिज्जरा ? णो इणट्ठे समट्ठे ३ । ४. सिय भंते ! नेरइया महस्सवा महाकिरिया अप्पवेदणा अप्पनिज्जरा ? णो इणट्टे समट्ठे ४ । ५. सिय भंते ! नेरइया महस्सवा अप्पकिरिया महावेदणा महानिज्जरा ? गोयमा ! णो इणट्ठे समट्ठे ५ । ६. सिय भंते! नेरइया महस्सवा अप्पकिरिया महावेदणा अप्पनिज्जरा ? नो इणट्ठे समट्ठे ६ । ७. सिय भंते! नेरतिया महस्सवा अप्पकिरिया अप्पवेदणा अप्पनिज्जरा? नो इणट्टे समट्ठे ७ । ८. सिय भंते! नेरतिया महस्सवा अप्पकिरिया अप्पवेदणा अप्पनिज्जरा ? नो इणट्ठे समट्ठे ८ । ९. सिय भंते ! नेरइया अप्पस्सवा महाकिरिया महावेदणा महानिज्जरा ? नो इणट्ठे समट्ठे ९ | १०. सिय भंते! नेरइया अप्पस्सवा महाकिरिया महावेदणा अप्पनिज्जरा? नो इणट्टे समट्ठे १० । ११. सिय भंते! नेरइया अप्पस्सवा महाकिरिया अप्पवेयणा महानिज्जरा ? नो इणट्टे समट्टे ११ । १२. सिय भंते! नेरइया अप्पस्सवा महाकिरिया अप्पवेदणा अप्पनिज्जरा ? णो इणट्ठे समट्ठे १२ । १३. सिय भंते! नेरइया अप्पस्सवा अप्पकिरिया महावेयणा महानिज्जरा ? नो इणट्ठे समट्ठे १३ । १४. सिय भंते ! नेरतिया अप्पस्सवा अप्पकिरिया महावेदणा अप्पनिज्जरा ? नो इणट्ठे समट्ठे १४ । १५. सिय भंते ! नेरतिया अप्पस्सवा अप्पकिरिया अप्पवेदणा महानिज्जरा ? नो इणट्टे समट्ठे १५ । १६. सिय भंते ! नेरतिया अप्पस्सवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा? णो इणट्ठे समट्ठे १६ । एते सोलस भंगा ।[ सु. १७-२२. COOK श्री आगमगुणमंजूषा - ४८१
50
GXC
xo