SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ C$明明明明明明明明明听听听听听听听听听听听听 MONS$$$为 $$$$男男男 (५) भगवई स. १८ उ-९-१० (२६२] 555555555555sssssxog अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं। १९. एवं मणुस्सस्स वि।२०. वाणमंतर-जोतिसिय-वेमाणियस्स जहा असुरकुमारस्स । सेवं भंते ! सेवं मंते ! त्ति०] ॥१८.९|| *** दसमो उद्देसओ'सोमिल'★★★ [सु. १. दसमुद्देसयस्सुवुग्घाओ ] १. रायगिहे जाव एवं वदासि-[ सु. २-३. असिधाराखुरधाराइओगाहणाईसु अणगारस्स छेदणभेदणाइनिसेहनिरूवणं ] २. (१) अणगारेणं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेज्जा ? हंता, ओगाहेज्जा। (२) सेणं तत्थ छिज्जेज वा भिज्जेज वा ? णो इणढे समढे । णो खलु तत्थ सत्थं कमति । ३. एवं जहा पंचमसते (स०५ उ०७ सु०६-८) परमाणुपोग्गलवत्तव्वता जाव अणगारे णं भंते ! भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमति । [सु.४-७. परमाणु-दुपदेसियाइखंध-वाउकाएसु पराप्परं फासअफासनिरूवणं ] ४. परमाणुपोग्गले णं भंते ! वाउयाएणं फुडे, वाउयाए वा परमाणुपोग्गलेणं फुडे? गोयमा ! परमाणुपोग्गले वाउयाएणं फुडे, नोवाउयाए परमाणुपोग्लेणं फुडे। ५. दुपएसिएई णं भंते ! खंधे वाउयाएणं०? एवं चेव । ६. एवं जाव असंखेज्जपएसिए। ७. अणंतपएसिए णं भंते ! खंधे वाउ० पुच्छा । गोयमा ! अणंत पएसिए खंधे वाउयाएणं फुडे, वाउयाए अणंतपएसिएणं खधेणं सिय फुडे, सिय नो फुडे। [सु. ८. बत्थि-वाउकाएसु परोप्परं फास-अफासनिरूवणं ] ८. बत्थी भंते ! वाउयाएणं फुडे, वाउयाए बत्थिणा फुडे ? गोयमा ! बत्थी वाउयाएणं फुडे, नो वाउयाए बत्थिणा फुडे। [सु. ९-१२. सत्तनरयपुढवि-सोहम्मकप्पाइ-ईसिपबभाराणं अहे वट्टमाणेसु दव्वेसु वण्णादिनिरूवणं ] ९. अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे दव्वाइं वण्णओ काल-नील-लोहिय-हालिद्द-सुक्किलाई, गंधओ सुब्भिगंध-दुब्भिगंधाई, रसओ तित्त-कडु-कसाय-अंबिल-महुराई, फासतो कक्खड-मउय-गरुय-लहुय-सीय-उसुण-निद्ध-लुक्खाइं अन्नमन्नबद्धाइं अन्नमन्नपुट्ठाइं जाव अन्नमन्नघडताए चिटुंति ? हंता, अत्थि। १०. एवं जाव अहेसत्तमाए। ११. अत्थि णं भंते ! सोहम्मस्स कप्पस्स अहे? एवं चेव । १२. एवं जाव ईसिपब्भाराए पुडवीए। सेवं भंते! ) सेवं भंते ! जाव विहरइ । [सु. १३-१७. वाणियगामे सोमिलमाहणपुच्छाए भगवंतकयं अप्पणो जत्ता-जवणिज्ज-अव्वाबाह-फासुयविहारनिरूवणं ] १३. तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ। १४. तेणं कालेणं तेणं समएणं वाणियग्गामे नामं नगरे होत्था । वण्णओ। दूतिपलासए चेतिए। वण्णओ। १५. तत्थ णं वारियग्गामे नगरे सोमिले नामं माहणे परिवसति अड्डे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सायस्स य कुडुंबस्स आहेवच्चं जाव विहरइ। १६. तए णं समणे भगवं महावीरे जाव समोसढे । जाव परिसा पज्जुवासइ।१७. तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पज्जित्था- 'एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेतिए अहापडिरूवं जाव विहरति । तं गच्छामि णं समणस्स नायपुत्तस्स अंतियं पाउब्ङवामि, इमाइं च णं एयारूवाइं अट्ठाइं जाव वागरणाई पुच्छिस्सामि, तं जइ मे से इमाइं एयारूवाइं अट्ठाइं जाव वागरणाइं वागरेहिति तो णं वंदीहामि नमंसीहामि जाव पज्जुवासीहामि । अह मे से इमाइं अट्ठाइं जाव वागरणाई नो वागरेहिति तो णं एतेहिं चेव अद्वेहि य जाव वागरणेहि य निप्पट्ठपसिणवागरणं करिस्सेमि त्ति कट्ठ एवं संपेहेइ, ए० सं०२ पहाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, पडि०२ पादविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियग्गामं नगरं मज्झमज्झेणं निग्गच्छइ, नि०२ जेणेव दूतिपलासए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासि-जत्ता ते भंते ! जणिज्जं अव्वाबाहं फासुयविहारं ? सोमिला ! जत्ता वि मे, जवणिज्ज पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे । [सु. १८-२३. सोमिलपण्हुत्तरे भगवंतपरूवियं जत्ता-जवणिज्जअव्वाबाहफासुयविहारसरूवं ]१८. किं ते भंते ! जत्ता ? सोमिला ! जं मे तव-नियम-संजम-सज्झाय-झाणावस्सगमादीएसु जोएसु जयणा से तं जत्ता। १९. किं ते भंते ! जवणिज्ज ? सोमिला ! जवणिज्जे दुविहे पन्नते, तं जहा-इदियजवणिज्जे य नोइंदियजवणिज्जे य । २०. से किं तं इंदियजवणिज्जे ? इंदियजवणिज्जे-जं मे ॥ फू सोतिदियचक्खिदिय-धाणिदिय-जिब्भिदिय-फासिदियाइं निरूवहयाई वसे वटुंति, सेत्तं इंदियजवणिज्जे । २१. से किं तं नोइंदियजवणिज्ने? नोइंदियजवणिज्जे-जं मे कोह-माण-माया-लोभा वोच्छिन्ना, नो उदरेंति, सेत्तं नोइंदियजवणिज्ने। सेत्तं जवणिज्जे । २२. किं ते भंते ! अव्वाबाहं ? सोमिला ! जं मे वातिय-पित्तिय-हा EMONO5 5555555555555 श्री आगमगुणमजूषा-४७७555555555555555555555OOR 乐玩玩乐乐乐乐乐明明明明明明明乐明 ROG55555555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy