________________
PRO:955555555555555
(५) भगवई स. १८ उ.३ [२५४]
hhhhhhhhhhhhhhick
055555555555555555555555555555555555555555555555OCTOR
उव्वट्टित्ता माणुस्सं विग्गहं लभति, मा० ल०२ केवलं बोहिं बुज्झइ, केव० बु० २ तओ पच्छा सिज्झति जाव अंतं करेति ? हंता, मागंदियपुत्ता ! काउलेस्से पुढविकाइए जाव अंतं करेति। ३. से नूणं भंते! काउलेस्से आउकाइए काउलेस्सेहितो आउकाइएहितो अणंतरं उव्वट्टित्ता माणुस्सं विग्गहं लभति, माणुस्सं विग्गहं लभित्ता केवलं बोहिं बुज्झति जाव अंतं करेति? हंता, मागंदियपुत्ता ! जाव अंतं करेति। ४. से नूणं भंते ! काउलेस्से वणस्सइकाइए ? एवं चेव जाव अंतं करेति । [सु. ५-७. मायंदियपुत्तकहियं काउलेस्सपुढवि-आउ-वणस्सइकाइयअणंतर-मणुस्सभवसिद्धिगमणवुत्तंतं असद्दहमाणाणं समाणाणं पइ भगवओ कण्हनीलकाउलेस्सपुढवि-आउ-वणस्सइकाइयअणंतरमणुस्सभवसिद्धिगमणपरूवणं समणकयं च मायंदियपुत्तखमावणयं ] ५. 'सेवं भंते! सेवं भंते!' त्ति मागंदियपुत्ते अणगारे समणं भगवं महावीरं जाव नमंसित्ता जेणेव समणे निग्गंथे तेणेव उवागच्छति, ते० उ०२ समणे निग्गंथे एवं वदासी-एवं खलु अज्जो! काउलेस्से आउक्काइए जाव अंतं करेति। एवं खलु अज्जो ! काउलेस्से वणस्सतिकाइए जाव अंतं करेति। ६. तए णं ते समणा निग्गंथा मागंदियपुत्तस्स अणगारस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमढें नो सद्दहति ३, एयमढे असद्दहमाणा ३ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, ते० उ०२ समणं भगवं महावीरं वंदंति नमसंति, वं० २ एवं वयासी-एवंखलु भंते! मागंदियपुत्ते अणगारे अम्हं एवमाइक्खइ जाव परूवेइ- ‘एवं खलु अज्जो! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अज्जो काउलेस्से आउकाइए जाव अंतं करेति, एवं वणस्सतिकाइए वि जाव अंतं करेति। से कहमेयं भंते! एवं'? 'अज्जो!'त्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी- जंणं अज्जो ! मागंदियपुत्ते अणगारे तुब्भे एवमाइकखइ जाव परूवेइ-‘एवं खलु अज्जो ! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अज्जो ! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु वणस्सइकातिए वि जाव अंतं करेति' सच्चे णं एसमटे, अहं पि णं अज्नो! एवमाइक्खामि ४ एवं खलु अज्जो ! कण्हलेस्से पुढविकाइए कण्हलेस्सेहितो पुढविकाइएहितो जाव अंतं करेति, एवं खलु अज्जो! नीललेस्से पुढविकाइए जाव अंतं करेति, एवं काउलेस्से वि, जहा पुढविकाइए एवं आउकाइए वि, एवं वणस्सतिकाइए वि, सच्चे णं एसमढे । ७. सेवं भंते! सेवं भंते! त्ति समणा निग्गंथा समणं भगवं महावीरं वंदंति नमसंति, वं०२ जेणेव मागंदियपुत्ते अणगारे तेणेव उवागच्छंति, उवा०२ मागंदियपुत्तं अणगारं वंदति नमसंति, वं०२ एयमहूँ सम्मं विणएणं भुज्जो भुज्जो खामेति । [सु. ८. मायंदियपुत्ताणगारपुच्छाए भगवओ परूवणे भावियप्पणो अणगारस्स सव्व-चरिम-मारणंतियाणं कम्म-मरण-सरीराणं पैदणनिज्जरणाइसमए पुग्गलाणं सुहुमत्तनिरूवणाइ] ८.तए णं से मागंदियपुत्ते अणगारे उट्ठाए उद्वेइ, उ०२ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, ते० उ०२ समणं भगवं महावीरं वंदति नमसति, वं० २ एवं वदासी-अणगारस्स णं भंते! भावियप्पणो सव्वं कम्मं वेदेमाणस्स, सव्वं कम्म निज्जरेमाणस्स, सव्वं मारं मरमाणस्स, सव्वं सरीरं विप्पजहमाणस्स, चरिमं कम्मं वेदेमाणस्स,चरिमं कम्मं निज्जरेमाणस्स, चरिमं मारं मरमाणस्स,चरिमं सरीरं विप्पजहमाणस्स, मारणंतियं मारं मरमाणस्स, मारणंतियं कम्मं वेदेमाणस्स, मारणंतियं कम्मं निज्जरेमाणस्स, मारणंनियं मारं मरमाणस्स, मारणंतियं सरीरं विप्पजहमाणस्स जे चरिमा निज्जरापोग्गला, सुहमा णं ते पोग्गला पण्णत्ता समणाउसो ! सव्वं लोग पिणं ते ओगाहित्ताणं चिट्ठति? हंता, मागंदियपुत्ता! अणगारस्स णं भावियप्पणो जाव
ओगाहित्ताणं चिट्ठति। [सु. ९. निज्जरापोग्गलाणं अन्नत्त-नाणत्ताइजणणा-पासणाविसए छउमत्थं पडुच्च असंभवनिरूवणपुव्वं चउवीसइदंडएसु निज्जरापोग्गलाणं जाणणाइविसए पण्णवणासुत्तावलोयणनिद्देसो] ९. छउमत्थे णं भंते! मणुस्से तेसिं निज्जरापोग्गलाणं किंचि आणत्तं वा णाणत्तं वा एवं जहा इंदियउद्देसए पढमे जाव वेमाणिया जाव पत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारेति, से तेणद्वेणं निक्खेवो भाणितव्यो। [सु. १०-२६. मायंदियपुत्ताणगारपण्हाणं समाहाणं सु. १०. सव्व-भावबंधरूवं बंधस्स भेयजुयं ]१०. कतिविधे णं भंते । बंधे पन्नते ? मागंदियपुत्ता! दुविहे बंधे पन्नते, तं जहा-दव्वबंधे य भावबंधे य। [सु. ११. पयोगवीससाबंधरूवं दव्वबंधस्स भेयजुयं ] ११. दव्वबंधे णं भंते ! कतिविधे पन्नते ? मागंदियपुत्ता! दुविधे पन्नते, तं जहा-पयोगबंधे य वीससाबंधे य। [सु.१२. सादीयअणादीयरूवं वीससाबंधस्स भेयजुयं] १२. वीससाबंधे णं भंते ! कतिविधे पन्नते ? मागंदियपुत्ता ! दुविधे पन्नते, तं जहा-सादीयवीससाबंधे य अणादीयवीससाबंधे