________________
YGC15555555555555
(५) भगवई स. १८ उ. १-२ (२५२]
历历万岁万岁万岁万岁万岁万50-7
NG.KO555555555555555555555
चरिमे, अचरिमे । ६५. नेरतिए णं भंते ! नेरतियभावेणं० पुच्छा । गोयमा ! सिय चरिमे, सिय अचरिमे । ६६. एवं जाव वेमाणिए। ६७. सिद्धे जहा जीवे । ६८. जीवा णं० पुच्छा। गोयमा!नो चरिमा, अचरिमा । ६९. नेरतिया चरिमा वि, अचरिमा वि। ७०. एवं जाव वेमाणिया । ७१. सिद्धा जहा जीवा । ७२. आहारए सव्वत्थ एगत्तेणं सिय चरिमे, सिय अचरिमे । पुहत्तेणं चरिमा वि, अचरिमा वि । ७३. अणाहारओ जीवो सिद्धो य; एगनेण वि पुहत्तेण वि नो चरिमा, अचरिमा ! ७४. सेसट्ठाणेसु एगत्त-पुहत्तेणं जहा आहारओ(सु०७२) । ७५. भवसिद्धीओ जीवपदे एगत्त-पुहत्तेणं चरिमे, नो अचरिमे । ७६.सेसट्ठाणेसु जहा आहारओ। ७७. अभवसिद्धीओ सत्य एगत्त-पुहत्तेणं नो चरिमे, अचरिमे। ७८. नोभवसिद्धीयनोअभवसिद्धीयजीवा सिद्धा य एगत्त-पुहत्तेणं जहा अभवसिद्धीओ। ७९. सण्णी जहा आहारओ(सु०७२)। ८०. एवं असण्णी वि। ८१. नोसन्नीनोअसन्नी जीवपदे सिद्धपदे य अचरिमो, मणुस्सपदे चरिमो, एगत्त-पुहत्तेणं । ८२. सलेस्सो जाव सुक्कलेस्सो जहा आहारओ (सु०७२), नवरं जस्स जा अत्थि। ८३. अलेस्सो जहा नोसण्णीनोअसण्णी। ८४. समद्दिट्ठी जहा अणाहारओ(सु०७३-७४)। ८५.5 मिच्छादिट्ठी जहा आहारओ (सु०७२) । ८६. सम्मामिच्छट्टिी एगिदिय-विगलिंदियवज्जं सिय चरिमे, सिय अचरिमे। पुहत्तेणं चरिमा वि, अचरिमा वि। ८७.. संजओ जीवो मरुस्सो य जहा आहारओ (सु०७२)। ८८. असंजतो वि तहेव । ८९. संजयासंजतो वि तहेव, नवरं जस्स जं अत्थि । ९०. नोसंजयनोअसंजयनोसंजयासंजओ जहा नोभवसिद्धीयनोअभवसिद्धीयो (सु०७८)। ९१. सकसायी जाव लोभकसायी सव्वट्ठाणेसुजहा आहारओ(सु०७२)। ९२. अकसायी जीवपए सिद्धे य नो चरिमो, अचरिमो । मणुस्सपदे सिय चरिमो, सिय अचरिमो । ९३. (१) णाणी जहा सम्मद्दिट्ठी (सु०८४)सव्वत्थ । (२) आभिणिबोहियनाणी जाव मणपज्जवनाणी जहा आहारओ (सु०७२), जस्स जं अत्थि। ३ केवलनाणी जहा नोसण्णीनोअसण्णी (सु०८१)। ९४. अण्णाणी जाव' विभंगनाणी जहा आहारओ (सु०७२)। ९५. सजोगी जाव कायजोगी जहा आहारओ (सु०७२), जस्स जो जोगो अत्थिा ९६. अजोगी जहा नोसण्णीनोअसण्मी (सु०८१)।९७. सागारोवउत्तो अणागारोवउत्तो य जहा अणाहारओ (सु०७३-७४)।९८. सवेदओ जाव नपुंसगवेदओजहा आहारओ (सु०७२)।९९. अवेदओ जहा अकसायी (सु०९२) । १००. ससरीरी जाव कम्मगसरीरी जहा आहारओ (सु०७२), नवरं जस्स जं अत्थि । १०१. असरीरी जहा नोभवसिद्धीयनोअभवसिद्धीओ (सु०७८)। १०२.पंचहिं पज्जत्तीहिं पंचहिं अपज्जत्तीहिं जहा आहारओ (सु०७२) । सव्वत्थ एगत्त-पुहत्तेणं दंडगा भाणियव्वा । [सु. १०३. चरम-अचरमलक्खणनिरूवणं] १०३. इमा लक्खणगाहा- जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ। अच्चंतवियोगो जस्स जेण भावेण सो चरिमो ॥१॥ सेवं भंते ! सेवं भंते ! जाव विहरति।।१८.१|| XXX बीओ उद्देसओ विसाह' सु.१. विसाहानयरीबहुपुत्तियचेइए भगवओ समवसरणं ] १. तेणं कालेणं तेणं समयेणं विसाहा नामं नगरी होत्था। वन्नओ। बहुपुत्तिए चेतिए । वण्णओ । सामी समोसढे जाव पज्जुवासति। [सु.२. सक्कस्स भगवओ समीवमागमणं पडिगमणं च २, तेणं कालेणं तेणं समएणं सक्के देविदे देवराया वज्जपाणी पुरंदरे एवं जहा सोलसमसए बितिए उद्देसए (स०१६ उ०२ सु० ८) तहेव दिव्वेण जाणविमाणेण आगतो; नवरं एत्थ आभियोगा वि अत्ति, जाव बत्तीसतिविहं नट्ठविहिं उवदंसेति, उव०२ जाव पडिगते। [सु.३. देविंदस्स सक्कस्स
पुव्वभवकहा-कत्तियाभिहाणसेविस्स मुणिसुव्वयतित्थयरसमीवं पव्वज्जागहणं सामण्णपालणं देविंदसक्कत्तेणोववाओ य] ३. 'भंते ।' त्ति भगवं गोयमे समणं जाव 5 एवं वदासी-जहा ततियसते ईसाणस्स (स०३ उ०१ सु०३४-३५) तहोव कूडागारदिर्सेतो, तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया? 'गोयमा' ई समणे भगवं # गोतम एवं वदासी-“एवं खलु गोयमा!, "तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे नाम नगरे होत्था । वण्णओ। सहस्संबवणे उज्जाणे। “वण्णओ। "तत्थ णं हत्थिणापुरे नगरे कत्तिए नाम सेट्ठी परिवसइ अड्ढे जाव अपरिभूए णेगमपढमासणिए, णेगमट्ठसहस्सस्स बहूसु कज्जेसु य कारणेसु य कोडंबेसु य एवं जहा रायपसेणइज्जे चित्ते जाव चक्खुभूते णेगमट्ठसहस्सस्स सायरस य कुटुंबस्स आहेवच्चं जाव करेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव'
听听听听听听听玩玩乐乐乐听听听听听听听听听听听听听听听