________________
FROR9555555555
(५) भगवई श.१६ उ -५ [२३९]
555555555555550
CO乐乐明明明明明明明明听听听听听听听听听听乐乐乐乐坊乐乐乐明明明明明明明明听听听听听听听听听听听
अमायिसम्मद्दिछिउववन्नए य । “तए णं से मायिमिच्छादिउिववन्नए देवे तं अमायिसम्मद्दिविउववन्नगं देवं एवं वदासि परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया। "तएणं से अमायिसम्मद्दिट्ठीउववन्नए देवे तं मायिमिच्छद्दिट्ठिउववन्नगं देवं एवं वयासी परिणममाणा
पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, नो अपरिणया। "तं मायिमिच्छद्दिट्ठीउववन्नगं देवं एवं पडिहणइ, एवं पडिहणित्ता ओहिं पउंजति, # ओहिं० २ ममं ओहिणा आभोएति, ममं २ अयमेयारूवे जाव समुप्पज्जित्था ‘एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे जेणेव भारहे वासे उल्लुयतीरस्स'
नगरस्स बहिया एगजंबुए चेइए अहापडिरूवं जाव विहरति, तं सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तए' त्ति कट्ट एवं संपेहेति, एवं संपेहित्ता चउहि वि सामाणियसाहस्सीहिं० परियारो जहा सूरियाभस्स जाव निग्घोसनाइतरवेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव उल्लुयतीरे जेणेव एगजंबुए चेतिए जेणेव ममं अंतियं तेणेव पहारेत्थ गमणाए । तए णं से सक्के देविंदे देवराया तस्स देवस्स तं दिव्वं देविड्डिं दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छति, पु० २ संभंतिय जाव पडिगए ।' [सु. ९-१३. गंगदत्ताभिहाणअमायिसम्मद्दिट्टिमहासुक्कदेवपुच्छाए भगवओ मायिमिच्छद्दिट्ठिदेवं पइ गंगदत्तदेववत्तव्वस्स सच्चट्ठनिरूवणाइ]९. जावं च णं समणे भगवं महावीरे भगवतो गोयमस्स एयमट्ठ परिकहेति तावं चणं से देवे तं देसं हव्वमागए। १०. तएणं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नमसति, २ एवं वदासी "एवं खलु भंते ! महासुक्के कप्पे महासमाणे विमाणे एगे मायिमिच्छद्दिट्ठिउववन्नए देवे ममं एवं वदासी परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया अपरिणया' । तए णं अहं तं मायिमिच्छद्दिछिउववन्नगं देवं एवं वदामि ‘परिणममाणा पोग्गलपरिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, णो अपरिणया' । से कहमेयं भंते ! एवं ?" ११. 'गंगदत्ता ! ई समणे भगवं महावीरे गंगदत्तं देवं एवं वदासी अहं पिणं गंगदत्ता ! एवमाइक्खामि० ४ परिणममाणा पोग्गला जाब नो अपरिणया, सच्चमेसे अट्ठे । १२. तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतियं एयमहूँ सोच्वा निसम्म हट्टतुट्ठ० समणं भगवं महावीरं वंदति, नमसति, २ नच्चासन्ने जाव पज्जुवासइ। १३. तए ण समणे भगवं महावीरे गंगदत्तस्स तीसे य जाव धम्म परिकहेति जाव आराहए भवति ।। सु. १४. भगवया परूवियं गंगदत्तदेवस्स भवसिद्धियाइत्तं, गंगदत्तदेवस्स य सट्ठाणगमणं] १४. तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतिये धम्म सोच्चा निसम्म हट्टतुट्ठ० उठाए उठेति, उ०२ समणं भगवं महावीरं वंदति नमसति, २ एवं वदासी अहं णं भंते ! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए ? एवं जहा सूरियाभे जाव बत्तीसतिविहं नट्टविहिं उवदंसेति, उव०२ जाव तामेब दिसं पडिगए। [सु. १५. गंगदत्तदिव्वदेविडिसेंबद्धाए गोयमपुच्छाए भगवओ समाहाणं] १५. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वदासी गंगदत्तस्स णं भंते ! देवस्स सा दिव्वा देविड्डी दिव्वा देवजुती जाव अणुप्पविट्ठा ? गोयमा ! सरीरं गया, सरीरं अणुप्पविट्ठा । कूडागारसालादिटुंतो जाव सरीरं अणुप्पविट्ठा। अहो ! णं भंते ! गंगदत्ते देवे महिड्डीए जाव महेसक्खे। [सु. १६. गंगदत्तदेवपुव्वभवस्सगंगदत्तगाहावतिस्स वित्थरओ वुत्तंतो] १६. गंगदत्तेणं भंते ! देसेणं सा दिव्वा देविड्डी दिव्वा देवजुती किणा लद्धा जाव जणं गंगदत्तेणं देवेणं सा दिव्या देविड्डी जाव अभिसमन्नागया ? 'गोयमा !' ई समणे भगवं महावीरे भगवं गोयम एवं वदासी “एवं खलु गोयमा ! “तेणं कालेणं तेणं समयेणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे णाम नगरे होत्था, वण्णओ। सहसंबवणे उज्जाणे, वण्णओ। तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नाम गाहावती परिवसति अड्ढे जाव अपरिभूते । “तेणं कालेणं तेणं समयेणं मुणिसुव्वए अरहा आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव पकड्डिजमाणेणं पकविजमाणेणं सीसगणसंपरिबुडे पुव्वाणुपुब्विं चरमाणे गामाणुगाम जाव जेणेव सहसंबवणे उज्जाणे जाव विहरति । परिसा निग्गता जाव पज्जुवासति । "तए णं से गंगदत्ते गाहावती इमीसे कहाए लद्धढे समाणे हठ्ठतुट्ठ० प्रहाते कतबलिकम्मे जाव सरीरे सातो गिहातो पडिनिक्खमति, २ पादविहारचारेणं हत्थिणापुरं नगर मज्झंमज्झेणं निग्गच्छति, नि०२ जेणेव सहसंबवणे
उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ, उवा० २ मुणिसुव्वयं अरहं तिक्खुत्तो आयाहिणपयाहिणं जाव तिविहाए पज्जुवासणाए पज्जुवासति । “तए णं xerc$$$5555555555555555$$$$$[ श्री आगमगुणमंजूषा - ४५४ FFFFFFFFFFFFFFFFFFOTO
FAMOA