SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ VOXOX %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% EXORO555555555555555 (५) भगवई स.१५ २३श 历历历历历万历55555555AC निच्छोडेहिति, अप्पेगतिए निब्भच्छेहिति, अप्पेगतिए बंधेहिति, अप्पेगतिए णिरुंभेहिति, अप्पेगतियाण छविच्छेदं करेहिति, अप्पेगइए मारेहिति, अप्पेगतिए पमारेहिइ, अप्पेकतिए उद्दवेहिति, अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आछिदिहिति विच्छिदिहिति भिदिहिति अवहरिहिति, अप्पेगतियाणं भत्तपाणं ॥ वोच्छिदिहिति, अप्पेगतिए णिन्नगरे करेहिति, अप्पेगतिए निव्विसए करेहिति । “तए णं सतढुवारे नगरे बहवे राईसर जाव विदिहिति एवं खलु देवाणुप्पिया ! विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने अप्पेगतिए आओसति जाव निव्विसए करेति, तं नो खलु देवाणुप्पिया ! एयं अम्हं सेयं, नो खलु एयं विमलवाहणस्स रण्णो सेयं, नो खलु एयं रज्जस्स वा रट्टस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं, जं णं विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने । तं सेयं खलु देवाणुप्पिया ! अम्हं विमलवाहणं रायं एयमद्वं विण्णवित्तए' त्ति कट्ट अन्नमन्नस्स अंतियं एयमढे पडिसुणेति, अन्न० प०२ जेणेव विमलवाहणे राया तेणेव उवागच्छंति, उवा० २ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धावेहिति, जएणं विजएणं वद्धावित्ता एवं वदिहिति 'एवं खलु देवाणुप्पिया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना, अप्पेगतिए आओसंति जाव अप्पेगतिए निव्विसए करेति, तं नो खलु एयं देवाणुप्पियाणं सेयं, नो खलु एयं अम्हं सेयं, नो खलु एयं रज्जस्स वा जाव जणवदस्स वा सेयं, जंणं देवाणुप्पिया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ना, तं विरमंतु णं देवाणुप्पिया एयमट्ठस्स अकरणयाए'। “तएणं से विमलवाहणे राया तेहिं बहूहिराईसर जाव सत्थवाहप्पभितीहिं एयमढें विन्नत्ते समाणे 'नो धम्मो त्ति, नो तवो,' त्ति मिच्छाविणएणं एयमढे पडिसुणेहिति। "तस्स णं सतदुवारस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभागे एत्थ णं सुभूमिभागे नाम उज्जाणे भविस्सति, सव्वोउय० वण्णओ। "तेणं कालेणं तेणं समएणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अणगारे जातिसंपन्ने जहा धम्मघोसस्स वण्णओ (स० ११ उ०११ सु. ५३) जाव संखित्तविउलतेयलेस्से तिणाणोवगए सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणे विहरिस्सति । “तए णं से विमलवाहणे राया अन्नदा कदायि रहचरियं काउं निजहिति। तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछटेणं है जाव आतावेमाणं पासिहिति, पा०२ आसुरुते जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं णोल्लावेहिति। "तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा रहसिरेणं णोल्लाविए सगाणे सणियं सणियं उद्धेहिति, स० उ०२ दोच्चं पि उखु बाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति। "तए णं से विमलवाहणे राया सुमंगलं अणगारं दोच्चं पि रहसिरेणं णोल्लावेहिति । "तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोच्चं पि रहसिरेणं णोल्लाविए समाणे सणियं सणियं ॥ उद्वेहिति, स० उ०२ ओहिं पउंजिहिति, ओहिं प०२ विमलवाहणस्स रण्णो तीयद्धं आभेएहिति, ती० आ०२ विमलवाहणं रायं एवं वदिहिति 'नो खलु तुम णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए। तं जति तदा सव्वाणुभूतिणा अणगारेणं पभुणा वि होइऊणं सम्म सहियं खमियं तितिक्खियं अहियासियं, जइ ते तदा समणेणं भगवता महावीरेणं पभुणा वि जाव अहियासियं, तं नो खलु अहं तहा सम्म सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहीयं तवेणं तेयेणं एगाहच्वं कूडाहच्वं भासरासिं करेज्जामि' 1 ग्रं०१००००। "तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं फ़ वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चं पिरहसिरेणं णोल्लावेहिति । "तए णं सुमंगले अणगारे विमलवाहणेणं रण्णा तच्चं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेणे आयावणभूमीओ पच्चोरुहति, आ० प०२ तेयसमुग्धातेणं समोहन्निहिति, तेया० स०२ सत्तट्ठपयाई पच्चोसक्किहिति, सत्तट्ठ० पच्चो०२ विमलवाहणं रायं सहयं सरहं ससारहीयं तवेणं तेयेणंजाव भासरासिंकरेहिति।" सु. १३३-३४.गोयमपुच्छाए भगवंतपरूवियं सुमंगलाणगारस्स सव्वट्ठसिद्धविमाणगमणाणंतरं मोक्खगमणं ] १३३. सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववज्जिहिति? गोयमा ! सुमंगले णं अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ-छट्टट्ठमदसम-दुवालस जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाइं सामण्णपरियागं पाउणेहिति, बहूइं० पा०२ मासियाए संलेहणाए सर्टि भत्ताई अणसणाए जाव छेदेत्ता आलोइयपडिक्कंते सामहिपत्ते कालमासे० उर्ल्ड Morros15555 55555555555 श्री आगमगुणमजूषा-655555555555555555555 $$OOK GO乐乐听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 85CC%
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy