________________
(५) भगवई श. १४ उ- ९.१० [२१४]
ओभासंति जाव पभासेति ? गोयमा ! जाओ इमाओ चंदिम-सूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ पभावेति एए णं गोयमा ! ते सरूवी सकम्मलेस्सा पोग्गला ओभासेति ४ । [ सु. ४-११. रमणिज्जारमणिज्ज - इट्ठाणिट्ठाइपोग्गले पडुच्च चउवीसइदंडएस परूवणं ] ४. नेरतियाणं भंते! किं अत्ता पोग्गला, अणत्ता पोग्गला ? गोयमा ! नो अत्ता पोग्गला, अणत्ता पोग्गला। ५. असुरकुमाराणं भंते! किं अत्ता पोग्गला, अणत्ता पोला ? गोयमा ! अत्ता पोग्गला, णो अणत्ता पोग्गला। ६. एवं जाव धणियकुमाराणं । ७. पुविकाइयाणं पुच्छा। गोयमा ! अत्ता वि पोग्गला, अणत्ता वि पोग्गला । ८. एवं जाव मणुस्साणं । ९. वाणमंतर - जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं । १०. नेरतियाणं भंते! किं इट्ठा पोग्गला, अणिट्ठा पोग्गला ? गोयमा ! नो इट्ठा पोग्गला, अणिट्ठा पोग्गला । ११. जहा अत्ता भणिया एवं इट्ठा वि, कंता वि, पिया वि, मणुन्ना वि भाणियव्वा। एए पंच दंडगा । [ सु. १२. विउव्वियरूवसहस्सस्स महिड्डियस्स देवस्स भासासहस्सभासित्ताइपरूवणं ] १२. (१) देवे णं भंते ! महिड्डीए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू भासासहस्सं भासित्तए ? हंता, पभू । (२) साणं भंते! किं एगा भासा, भासासहस्सं ? गोयमा ! एगा णं सा भासा, णो खलु तं भासासहस्सं । [सु. १३-१६. सूरियस्स सरूव- अन्नयत्थ- पभा छाया-लेस्साणं सुभत्तनिरूवणं ] १३. तेणं कालेणं तेणं समएणं भगवं गोयमे अचिरुग्गतं बालसूरियं जासुमणाकुसुमपुंजप्पगासं लोहीतगं पासति, पासित्ता जातसड्ढे जाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता जाव नमंसित्ता जाव एवं वयासी किमिदं भंते! सूरिए, किमिदं भंते ! सूरियस्स अट्ठे ? गोयमा ! सुभे सूरिए, सुभे सूरियस्स अट्ठे । १४. किमिदं भंते! सूरिए, किमिदं भंते! सूरियस्स पभा ? एवं चेव । १५. एवं छाया । १६. एवं लेस्सा। [सु. १७. विविहसामण्णपरियायसुहस्स विविहदेवसुहेण तुलणा] १७. जे इमे भंते ! अज्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं वीतीवयंति ? गोयमा ! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीतीवयति । दुमासपरियाए समणे निग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयति । एवं एतेणं अभिलावेणं तिमासपरियाए समणे० असुरकुमाराणं देवाणं (? असुरिंदाणं) तेय० । चतुमासपरियाए स० गह नक्खत्त-तारारूवाणं जोतिसियाणं देवाणं तेय० । पंचमासपरियाए स० चंदिम-सूरियाणं जोतिसिंदाणं जोतिसराईणं तेय० । छम्मासपरियाए स० सोधम्मीसाणाणं देवाणं० । सत्तमासपरियाए० सणकुमार-महिंदाणं देवाणं० । अट्टमासपरियाए बंभलोग लंतगाणं देवाणं तेयले० । नवमासपरियाए समणे० महासुक्क सहस्साराणं देवाणं तेय० । दसमासपरियाए सम० आणयपाणय- आरण-अच्चुयाणं देवाणं० । एक्कारसमासपरियाए० गेवेज्जगाणं देवाणं० । बारसमासपरियाए समणे निग्गंथे अणुत्तरोववातियाणं देवाणं तेयलेस्सं वीतीवयति । ते परं सुक्क सुक्काभिजातिए भवित्ता ततो पच्छा सिज्झति जाव अंत करेति । सेवं भंते! सेवं भंते! त्ति जाव विहरति । ।। १४.९ ॥ ★★★ दसमो उद्देसओ 'केवली’★★★[सु. १ ६. केवलि- सिद्धाणं छउमत्थआहोहिय-परमाहोहिय- केवलि-सिद्धविसयं समणानाणित्तनिरूवणं ] १. केवली णं भंते ! छउमत्थं जाणति पासति ? हंता, जाणति पासति । २. जहा णं भंते! केवली छउमत्थं जाणति पासति तहा णं सिद्धे वि छउमत्थं जाणति पासति ? हंता, जाणति पासति । ३. केवली णं भंते ! आहोधियं जाणति पासति ? एवं चेव । ४. एवं परमाहोहियं । ५. एवं केवलिं । ६. एवं सिद्धं जाव, जहा णं भंते! केवली सिद्धं जाणति पासति तहा णं सिद्धे वि सिद्धं जाणति पासति ? हंता, जाणति पासति । [ सु. ७-११. केवलि- सिद्धेसु अणुक्कमेण भासणाइ - उम्मेसाइ-आउट्टणाइ ठाण- सेज्जा निसीहियाकरणविसए करणता-अकरणतानिरूवणं ] ७. केवली णं भंते ! भासेज्ज वा वागरेज्ज वा ? हंता, भासेज्ज वा वागरेज्ज वा । ८. (१) जहा णं भंते! केवली भासेज्ज वा वागरेज्ज वा तहाणं सिद्धे वि भासेज्ज वा वागरेज्ज वा ? नो तिणट्ठे समट्ठे । (२) से केणट्टेणं भंते ! एवं वुच्चइ जहा णं केवली भासेज्ज वा वागरेज्ज वा नो तहाणं भासेज्ज वा वागरेज्न वा ? गोयमा ! केवली णं सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कारपरक्कमे, सिद्धे णं अणुट्ठाणे जाव अपुरिसक्कार परक्कमे, से तेणद्वेणं जाव वागरेज्ज वा । ९. केवली णं भंते ! उम्मिसेज्ज वा निमिसेज्ज वा ? हंता, उम्मिसेज्ज वा निमिसेज्ज वा, एवं चेव । १०. एवं आउट्टेज्न वा पसारेज्न वा । ११. एवं ठाणं वा सेज्जं वा निसीहियं वा चेएज्जा ।[ सु. १२-२४. के वलि - सिद्धाणं सत्तनरयपुढवि कप्पवासि कप्पातीयदे वलो यई सिब्भारपुढ वि- परमाणुपोग्गल 05 श्री आगमगुणमंजूषा - ४२९
NORO
x
SOYON