________________
(५) भगवई १३ सतं उ४ [१९८ ]
फ्र
अग्गेयीए, नवरं रुयगसंठिया पन्नत्ता । २२. एवं तमा वि । [सु. २३-२८. लोग पंचऽत्थिकायसरूवनिरूवणं -सत्तमं पवत्तणदारं ] २३. किमियं भंते! लोए त्ति पवुच्चइ ? गोयमा ! पंचत्थिकाया, एस णं एवतिए लोए त्ति पवुच्चइ, तं जहा धम्मऽत्थिकाए, अधम्मऽत्थिकाए, जाव पोग्गलऽत्थिकाए । २४. धम्मऽत्थिकाए भंते ! जीवाणं किं पवत्तति ? गोयमा ! धम्मऽत्थिकाए णं जीवाणं आगमण-गमण भासुम्मेस-मणजोग-वइजोग-कायजोगा, जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मत्थिकाए पवत्तंति । गतिलक्खणे णं धम्मत्थिकाए । २५. अहम्मऽत्थिकाए णं भंते! जीवाणं किं पवत्तति ? गोयमा ! अहम्मत्थिकाए णं जीवाणं ठाणनिसीयण- तुट्टण-मणस्स य एगत्तीभावकरणता, जे यावन्ने तहप्पगारा थिरा भाव सव्वे ते अहम्मत्थिकाये पवत्तंति । ठाणलक्खणे णं अहम्मत्थिकाए । २६. आगासत्थिकाणं भंते! जीवाणं किं पवत्तति ? गोयमा ! आगासऽत्थिकाए णं जीवदव्वाण य अजीवदव्वाण य भायणभूए। एगेण वि से पुण्णे, दोहि वि पुण्णे, सयं • पि माएज्जा । कोडिसएण वि पुण्णे, कोडिसहस्सं पि मासज्जा ॥ १ ॥ अवगाहणालक्खणे णं आगासत्थिकाए । २७. जीवऽत्थिकाए णं भंते! जीवाणं किं पवत्तति ? गोमा ! जीवत्थिकाएणं जीवे अणंताणं आभिणिबोहियनाणपज्जवाणं अणंताणं सुयनाणपज्जवाणं एवं जहा बितियसए अत्थिकायुद्देसए (स० २०१०सु०९ २ ) जाव उवयोगं गच्छति । उवयोगलक्खणे णं जीवे । २८. पोग्गलऽत्थिकाए पुच्छा। गोयमा ! पोग्गलऽत्थिकाए णं जीवाणं ओरालिय- वेडव्विय- आहारग-तेयाकम्मा-सोतिंदिय-चक्खिदिय - घाणिदिय जिब्भिदिय- फासिंदिय-मणजोग- वइजोग-कायजोग आणापाणूणं च गहणं पवत्तति । गहणलक्खणे णं पोग्गलत्थिकाए । [सु. २९-५१. पंचत्थिकायपएस- अद्धासमयाणं परोप्परं वित्थरओ पएसफुसणानिरूवणं - अट्ठमं अत्थिकायफुसणादारं ] २९. (१) एगे भंते ! धम्मऽत्थिकायप से केवतिएहिं धम्मऽत्थिकायपएसेहिं पुट्ठे ? गोयमा ! जहन्नपए तीहिं, उक्कोसपए छहिं । (२) केवतिएहिं अधम्मऽत्थिकायपएसेहिं पुट्ठे ? जहन्नपए चउहिं, उक्कोसपदे सत्तहिं। (३) केवतिएहिं आगासऽत्थिकायपदेसेहिं पुट्ठे ? सत्तहिं । (४) केवतिएहिं जीवऽत्थिकायपएसेहिं पुट्ठे ? अणंतेहिं । (५) केवतिएहिं पोग्गलऽत्थिकाय पहसेहिं पुट्टे ? अणंतेहिं । (६) केवतिएहिं अद्धासमएहिं पुट्टे ? सिय पुट्ठे, सिय नो पुट्ठे। जइ पुट्ठे नियमं अणंतेहिं । ३०. (१) एगे भंते ! अहम्मत्थिकायपएसे केवतिएहिं धम्मऽत्थिकायपएसेहिं पुट्ठे ? गोयमा ! जहन्नपए चउहिं, उक्कोसपए सत्तहिं । (२) केवतिएहिं अहम्मऽत्थिकायपदेसेहिं पुट्टे ? जहन्नपए तीहिं, उक्कोसपदे छहिं । सेसं जहा धम्मऽत्थिकायस्स । ३१. (१) एगे भंते ! आगासऽत्थिकायप से केवतिएहिं धम्मऽत्थि कायपएसेहिं पुट्ठे ? सिय पुट्ठे, सिय नो पुट्ठे । जति पुट्ठे जनपदे एक्केण वा दोहि वा तीहिं वा चउहिं वा, उक्कोसपदे सत्तहिं । (२) एवं अहम्मऽत्थिकायपएसेहि वि । (३) केवतिएहिं आगासऽत्थिकायपदेसेहिं० ? छहिं । (४) केवतिएहिं जीवऽत्थिकायपदेसेहिं पुट्ठे ? सिय पुट्ठे, सिय नो पुट्ठे । जइ पुट्ठे नियमं अणंतेहिं । (५) एवं पोग्गलऽत्थिकायपएसेहि वि, अद्धासमयेहि वि । ३२. (१) एगे भंते! जीवsत्थिकायपएसे केवतिएहिं धम्मऽत्थि० पुच्छा । जहन्नपए चउहिं, उक्कोसपए सत्तहिं । (२) एवं अधम्मऽत्थिकायपएसेहि वि । (३) केवतिएहिं आगासत्थि० ? सत्तहिं । (४) केवतिएहिं जीवत्थि० ? सेसं जहा धम्मत्थिकायस्स । ३३. एगे भंते! पोग्गलत्थिकायपएसे केवतिएहिं धम्मत्थिकायपदेसेहिं० ? एवं जहेव जीवत्थिकायस्स । ३४. (१) दो भंते ! पोग्गलऽत्थिकायप्पदेसा केवतिएहिं धम्मत्थिकायपएसेहिं पुट्ठा ? जहन्नपए छहिं, उक्कोसपदे बारसहिं । (२) एवं अहम्मऽत्थिकायप्पएसेहि वि। (३) केवतिएहिं आगासत्थिकाय० ? बारसहिं । (४) सेसं जहा धम्मत्थिकायस्स । ३५. (१) तिन्नि भंते! पोग्गलऽत्थिकायपदेसा केवतिएहिं धम्मत्थि० ? जहन्नपदे अट्ठहिं, उक्कोसपदेसेहि सत्तरसहिं । (२) एवं अहम्मत्थिकायपदेसेहि वि । (३) केवइएहिं आगासत्थि० ? सत्तरसहिं । (४) सेसं जहा धम्मत्थिकायस्स । ३६. एवं एएणं गमेणं भाणियव्वा जाव दस, नवरं जहन्नपदे दोन्नि पक्खिवियव्वा, उक्कोसपए पंच ३७. चत्तारि पोग्गलऽत्थिकाय ? जहन्नपदे दसहिं, उक्को० बावीसाए । ३८. पंच पोग्गल० ? जहं० बारसहिं, उक्कोस० सत्तावीसाए । ३९. छ पोग्गल० १ जहं चोद्दसहिं, उक्को० बत्तीसाए । ४०. सत्त पो० ? जहन्त्रेणं सोलसहिं, उक्को० सत्ततीसाए । ४१. अट्ठ पो० ? जहं० अट्ठारसहिं, उक्कोसेणं बायालीसाए । ४२. नव पो० ? जहं० वीसाए, उक्को० सीयालीसाए । ४३. दस० ? जहं० बावीसाए, उक्को० बावण्णाए । ४४. आगासऽत्थिकायस्स सव्वत्थ उक्कोसगं भाणियव्वं । ४५ (१) संखेज्जा भंते! पोग्गलऽत्थिकापसा CORRA श्री आगमगुणमंजूषा ४१३०
GKO
ONOR