________________
365
%
$$$$
$$$玉明
(५) भगवई १३ सतं उ-२.३.४
[१९६]
555555555555555yerop
MIC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听C
१४. सोहम्मे णं भंते ! कप्पे बत्तीसाए विमाणावाससयसहस्सेसु संखेजवित्थडेसु विमाणेसु एगसमएणं केवतिया सोहम्मा देवा उववज्जति ? केवतिया तेउलेस्सा उववज्जति ? एवं जहा जोतिसियाणं तिन्नि गमा तहेव भाणियव्वा, नवरं तिसु वि संखेज्ना भाणियव्वा । ओहिनाणी ओहिदंसणी य चयावेयव्वा । सेसं तं चेव । असंखेजवित्थडेसु एवं चेव तिन्नि गमा, नवरं तिसु वि गमएसु असंखेज्जा भाणियव्वा । ओहिनाणी ओहिदंसणी य संखेज्जा चयंति । सेसं तं चेव । १५. एवं जहा सोहम्मे वत्तव्वया भणिया तहा ईसाणे वि छ गमगा भाणियव्वा । १६. सणंकुमारे एवं चेव, नवरं इत्थिवेदगा उववज्जतेसु पन्नत्तेसु य न भण्णंति, असण्णी तिसु वि गमएसुन भण्णंति। सेसं तं चेव। १७. एवं जाव सहस्सारे, नाणत्तं विमाणेसु, लेस्सासुय। सेसं तं चेव । १८. आणय-पाणएसुणं भंते ! कप्पेसु केवतिया विमाणावाससयसहस्सा पन्नत्ता ? गोयमा ! चत्तारि विमाणावाससयसहस्सा पन्नता । १९. ते णं भंते ! किं संखेज्ज० पुच्छा । गोयमा ! संखेजवित्थडा वि, असंखेजवित्थडा वि । एवं संखषज्जवित्थडेसु तिन्नि गमगा जहा सहस्सारे। असंखेजवित्थडेसु उववज्जतेसुय चयंतेसुय एवं चेव संखेजाभाणियव्वा । पन्नत्तेसुअसंखेज्जा, नवरं नोइंदियोवउत्ता, अणंतरोववन्नगा, अणंतरोगाढगा, अणंतराहारगा, अणंतरपज्जत्तगा य, एएसिं जहन्नेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा पन्नत्ता। सेसा असंखेज्जा भाणियव्वा । २०. आरणऽच्चुएसु एवं चेव जहा आणय-पाणतेसु, नाणत्तं विमाणेसु।२१. एवं गेवेज्जगा वि। २२. कति णं भंते ! अणुत्तरविमाणा पन्नत्ता ? गोयमा ! पंच अणुत्तरविमाणा पन्नत्ता । २३. ते णं भंते ! किं संखेज्जवित्थडा, असंखेजवित्थडा ? गोयमा ! संखेनवित्थडे य असंखेजवित्थडा य । २४. पंचसु णं भंते ! अणुत्तरविमाणेसु संखेजवित्थडे विमाणे एगसमएणं केवतिया अणुत्तरोववातिया देवा उववज्जति ? केवतिया सुक्कलेस्सा उववज्जति १० पुच्छा तहेव । गोयमा ! पंचसुणं अणुत्तरविमाणेसुसंखेज्जवित्थडे अणुत्तरोविमाणे एगसमएणं जहन्नेणं एक्को वा दो वा तिणि वा, उक्कोसेणं संखेज्जा अणुत्तरोववातिया देवा उववति । एवं जहा गेवेजविमाणेसु संखेजवित्थडेसु, नवरं कण्हपक्खिया, अभवसिद्धिया, तिसु अन्नणेसु एए न उववज्जति, न चयंति, न वि पन्नत्तएसुभाणियव्वा, अचरिमा वि खोडिज्जति जाव संखेज्जा चरिमा पन्नत्ता । सेसं तं चेव । असंखेज्जवित्थडेसु वि एते न भण्णंति, नवरं अचरिमा अत्थि। सेसं जहा गेवेज्जएसु असंखेजवित्थडेसु जाव असंखेज्जा अचरिमा पन्नत्ता। [सु. २५-२७. चउब्विहाणं देवाणं संखेन-असंखेजवित्थडेसु आवासेसु सम्मद्दिट्ठिआईणं उववाय-उवट्टणा-अविरहियत्तविसयाणं ॥ पण्हाणं समाहाणं] २५. चोयट्ठीएणं भंते ! असुरकुमारावाससयसहस्सेसु संखेज्जवित्थडेसु असुरकुमारावासेसु किं सम्मपिट्ठी असुरकुमारा उववज्जति, मिच्छद्दिट्ठी १० एवं जहा रयणप्पभाए तिन्नि आलावगा भणिया तहा भाणियव्वा । एवं असंखेज्जवित्थडेसु वि तिन्नि गमा। २६. एवं जाव गेवेज्जविमाणेसु । २७. अणुत्तरविमाणेसु एवं चेव, नवरं तिसु वि आलावएसु मिच्छादिट्ठी सम्मामिच्छद्दिट्ठी य न भण्णंति । सेसं तं चेव। [सु. २८-३१. लेस्सं पडुच्च देवलोओववायपरूवणा] २८. से नूणं भंते ! कण्हलेस्से नील० जाव सुक्कलेस्से भवित्ता कण्हलेस्सेसु देवेसु उववज्जति ? हंता, गोयमा ! ० एवं जहेव नेरइएसुपढमे उद्देसए तहेव भाणियव्वं । २९. नीललेस्साए वि जहेव नेरइयाणं जहा नीललेस्साए। ३०. एवं जाव पम्हलेस्सेसु। ३१. सुक्कलेस्सेसु एवं चेव, नवरं लेसाठाणेसु विसुज्झमाणेसु विसुज्झमाणेसु सुक्कलेस्सं परिणमति, सुक्कलेसं परिणमित्ता सुक्कलेस्सेसुदेवेसु उववजंति, से तेणटेणं जाव उववज्जति । सेवं भंते ! सेवं भंते ! त्ति०।।१३.२॥★★★ ततिओ उद्दसओ 'अणंतर'★★★ [सु. १. चउवीसइदंडएसु परियारणाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो ]१. नेरतिया णं भंते ! अणंतराहारा ततो निव्वत्तणया। एवं परियारणापदं निरवसेसं भाणियव्वं । सेवं भंते ! सेवं भंते ! त्ति० ।।१३.३|| चउत्थो उद्देसओ 'पुढवी' में सु. १. सत्तपुढविनामपरूवणा] १. कति णं भंते ! पुढवीओ पन्नत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तं जहा रयणप्पभा जाव अहेसत्तमा। [सु. २-५. सत्तण्हं नरयपुढवीणं नरयावाससंखानिरूवणपुव्वयं अणेयपदेहिं परोप्परं तुलणा पढम नेरइयदारं] २. अहेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया जाव अपतिठ्ठाणे । तेणं णरगा छट्ठाए तमाए पुढवीए नरएहितो महत्तरा चेव १, महावित्थिण्णतरा चेव २, महोवासतरा चेव ३, महापतिरिक्कतरा चेव ४, नो तहा महावेसणतरा चेव १,
听听听听听听听听听听听听听听听听听听听听听听听听明明听听听听听听听听听听听听听听听听听听听听听$$2.0
Mero+95555555555555555
श्री आगमगुणमंजूषा - ४११
$$$$$$$
$
$$$$$#
FOOR