________________
302555555岁男明
(५) भगवई १२ सतं उ-७-८
[१८७]
5%%%%%%%%%%%%%%
C3
SOF明明明明明明明明听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明明5555
नो चेव णं एयंसि एमहालयंसि लोगंसि लोगस्स य सासयभावं, संसारस्स य अणादिभावं, जीक्स्स य निच्चभावं कम्मबहुत्तं जम्मण-मरणबाहुल्लं च पडुच्च नत्थि। केयि परमाणुपोग्गलमेत्ते वि पएसे जत्थ णं अयं जीवे न जाए वा, न मए वा वि। से तेणटेणं तं चेव जावन मए वा वि। [सु. ४. चउवीसइदंडयगयआवाससंखाजाणणत्थं पढमसयावलोयणनिद्देसो] ४. कति णं भंते ! पुढवीओ पन्नत्ताओ? गोयमा ! सत्त पुढवीओ पन्नत्ताओ, जहा पढमसए पंचमउद्देसए (स०१ उ०५ सु०१-५) तहेव आवासा ठावेयव्वा जाव अणुत्तरविमाणे त्ति जाव अपराजिए सव्वट्ठसिद्धे। [सु. ५-१९. जीव-सव्वजीवाणं चउवीसइदंडएसु अणंतसो उववन्नपुव्वत्तपरूवणं ] ५. (१) अयं णं भंते ! जीवे इमीसे रतणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकायइयत्ताए जाव वणस्सइकाइयत्ताए नरगत्ताए नेरइयत्ताए उव्ववन्नपुव्वे ? हंता, गोतमा ! असतिं अदुवा अणंतखुत्तो। (२) सव्वजीवा वि णं भंते ! इमीसे रयणप्पभाए पुढवीए तीसाए निरया० तं चेव जाव अणंतखुत्तो। ६. अयंणं भंते! जीवे सक्करप्पभाए पुढवीएपणवीसाए० एवं जहा रयणप्पभाएतहेव दो आलावगा भाणियव्वा । एवं जाव धूमप्पभाए।७. अयंणं भंते! जीवे तमाए पुढवीए पंचूणे निरयावाससयसहस्से एगमेगंसिए सेसं तं चेव । ८. अयं णं भंते ! जीवे अहेसत्तमाए पुढवीए पंचसु अणुत्तरेसु महतिमहालएसु महानिरएसु एगमेगंसि निरयावसंसि० सेसं जहा रयणप्पभाए । ९. (१) अयं णं भंते ! जीवे चोयट्ठीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि ॥ पुढविकात्तयत्ताए जाव वणस्सत्काइयत्ताए देवत्ताए देवित्ताए आसण -सयण -भंडमत्तोवगरणत्ताए उववन्नपुव्वे ? हंता, गोयमा ! जाव अणंतखुत्तो। (२) सव्वजीवा वि णं भंते !० एवं चेव । १०. एवं जाव थणियकुमारेसु नाणत्तं आवासेसु, आवासा पुव्वभणिया । ११. (१) अयं णं भंते ! जीवे असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयत्ताए जाव वण्सतिकाइयत्ताए उववन्नपुव्वे ? हंता, गोयमा ! जाव अणंतखुत्तो। (२) एवं सव्वजीवा वि । १२. एवं जाव वणस्सत्काइएसु । १३. (१) अयं णं भंते ! जीवे असंखेज्जेसु बेदियावाससयसहस्सेसु एगमेगंसि बेदियावासंसि पुढविकाइयत्ताए जाव वणस्सतिकाइयत्ताए बेदियत्ताए उववन्नपुव्वे ? हंता, गोयमा ! जाव खुत्तो। (२) सव्वजीवा वि णं० एवं चेव । १४. एवं जाव मणुस्सेसु । नवरं तेदिएसु जाव वणस्सतिकाइयत्ताएतेदियत्ताए, चउरिदिएसु चउरिदियत्ताए, पंचिदियतिरिक्खजोणिएसु पंचिदियतिरिक्खजोणियत्ताए, मणुस्सेसुमणुस्सत्ताए० सेसं जहा बेदियाणं । १५. वाणमंतर-जोतिसिय-सोहम्मीसाणे [?सु] य जहा असुर-कुमाराणं । १६. (१) अयं णं भंते ! जीवे सणंकुमारे कप्पे बारससु विमाणावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि पुढविकायत्ताए० सेसं जहा असुरकुमाराणं जाव अणंतखुत्तो । नो चेव णं देवित्ताए। (२) एवं सव्वजीवा वि । १७. एवं जाव आणयपाणएसु । एवं आरणच्चुएसु वि । १८. अयं णं भंते ! जीवे तिसु वि अट्ठारसुत्तरेसु गेवेज्जविमाणावाससएसु० एवं चेव । १९. (१) अयं णं भंते ! जीवे पंचसुई अणुत्तरविमाणेसु एगमेगंसि अणुत्तरविमाणंसि पुढवि० तहेव जाव अणंतखुत्तो, नो चेव णं देवत्ताए वा, देवित्ताए वा। (२) एवं सव्वजीवा वि। [सु. २०-२३. जीवसव्वजीवाणं मायाइ-सत्तुआइ-रायाइ दासाइभावेहि अणंतसो उववन्नपुव्वत्तपरूवणं ] २०. (१) अयं णं भंते ! जीवे सव्वजीवाणं माइत्ताए पितित्ताए भाइत्ताए भगिणित्ताए भज्जत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए उववन्नपुव्वे ? हंता, गोयमा ! असई अदुवा अणंतखुत्तो। (२) सव्वजीवाणं भंते ! इमस्स जीवस्स माइत्ताए जाव उववन्नपुव्वा ? हंता, गोयमा ! जाव अणंतखुत्तो। २१. (१) अयं णं भंते ! जीवे सव्वजीवाणं अरित्ताए वेरियत्ताए घायत्ताए वहत्ताए पडिणीयत्ताए पच्चामित्तत्ताए उववन्नपुव्वे ? हंता, गोयमा ! जाव अणंतखुत्तो। (२) सव्वजीवा वि णं भंते ! ० एवं चेव । २२. (१) अयं णं भंते ! जीवे सव्वजीवाणं रायत्ताए जुगरायत्ताए जाव सत्थवाहत्ताए उववन्नपुव्वे ? हंता, गोयमा ! असई जाव अणंतखुत्तो। (२) सव्वजीवा णं० एवं चेव । २३. (१) अयं णं भंते ! जीवे सव्वजीवाणं दासत्ताए पेसत्ताए भयगत्ताए भाइल्लत्ताए भोगपुरिसत्ताए सीसत्ताए वेसत्ताए उववन्नपुव्वे ? हंता, गोयमा ! जाव अणंतखुत्तो। (२) एवं सव्वजीवा वि अणंखुत्तो। सेवं भंते ! सेवं भंते ! त्ति जाव विहरति । ।।१२.७|| * अट्ठमो उद्देसओ 'नागे' [सु. १. अट्ठमुद्देसस्सुवुग्घाओ] १. तेणं कालेणं तेणं समएणं जाव एवं वयासी [सु.॥
२-४. महड्डियदेवस्स नाग-मणि-रुक्खेसु उववाओ, सफलसेवत्तं, तयणंतरभवाओ य सिज्झणा] २. (१) देवेणं भंते ! महड्डीए जाव महेसक्खे अणंतरं चइत्ता Ne0555555555555555555555555 श्री आगमगुणमंजूषा - ४०२5555555555xxxxxxxxxx
明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听。