________________
(५) भगवई ११ मतं उ ९-१० [१६२]
फफफफफफफफ
तं चैव जाव तेणं परं वोच्छिन्ना दीवा य समुद्दा य । तं णं मिच्छा। अहं पुण गोयमा ! एवमाइक्खमि जाव परूवेमि एवं खलु जंबुद्दीवादीया दीवा लवणदीया समुद्दा संठाणओ एगविहिहाणा, वित्थारओ अणेगविहिहाणा एवं जहा जीवाभिगमे जाव सयंभुरमणपज्जवसाणा अस्सिं तिरियलोए असंखेज्जा दीवसमुद्दा पण्णत्ता समणाउसो ! । [सु. २२-२६. दीव- समुद्ददव्वेसु वण्ण-गंध-रस- फासपरूवणो] २२. अत्थि णं भंते! जंबुद्दीवे दीवे दव्वाइं सवण्णाई पि अवण्णाई पि, सगंधाई पि अगंधाइ, पि सरसाइं पि अरसाई पि, सफासाई पि अफासाई पि, अन्नमन्नबद्धा अन्नमन्नपुट्ठाई जाव घङङत्ताए चिट्ठति ? हंता, अत्थि । २३. अत्थि णं भंते ! लवणसमुद्दे दव्वाई सवण्णाई पि अवण्णाई पि, सगंधाई पि अगंधाई पि, सरसाई पि अरसाई पि, सफासाई पि अफासाई पि, अन्नमन्नबद्धाई अन्नमन्नपुट्ठाई जाव घडत्ता चिट्ठति ? हंता, अत्थि । २४. अत्थि णं भंते! धातइसंडे दीवे दव्वाइं सवन्नाइं पि० एवं चेव । २५. एवं जाव सयंभुरमणसमुद्दे जाव हंता, अत्थि । २६. तए णं सा महतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतियं एयमहं सोच्चा निसम्म हट्टतुट्ठ० समणं भगवं महावीरं वंदति नम॑सति, वं० २ जामेव दिसं पाउब्भूता तामेव दिसं पडिगया । [सु. २७-२९. दीव-समुद्दविसए भगवओ परूवणाए सवणाणंतरं सिवरायरिसिणो विभंगनाणविलओ] २७. तए णं हत्थिणापुरे पगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ- "जं णं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ जाव परूवेइ- अत्थि णं देवाणुप्पिया ! ममं अतिसेसे नाण जाव समुद्दा य, तं नो इणट्ठे समट्ठे । समणे भगवं महावीरं एवमाइक्खइ जाव परूवेइ एवं खलु एयस्स सिवस्स रायरिसिस्स छट्ठछट्टेणं तं चेव जाव भंडनिक्खेवं करेति, भंड० क० २ हत्थिणापुरे नगरे सिंघाडग जाव समुद्दा य । तए णं तस्स सिवस्स रायरिसिस्स अंतियं एयमट्टं सोच्चा निसम्म जाव समुद्दा य, तं णं मिच्छा' । समणे भगवं महावीरे एवमाइक्खति एवं खलु जंबुद्दीवाइया दीवा लवणाइया समुद्दा तं चेव जाव असंखेज्जा दीव-समुद्दा पण्णत्ता समणाउसो !” । २८. तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमहं सोच्चा निसम्म संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुससमावन्ने जाए यावि होत्था । २९. तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्स जाव कलुससमावन्नस्स से विभंगे अन्नाणे खिप्पामेव परिवडिए । [सु. ३०-३२. सिवरायरिसिणो निग्गंथपव्वज्जागहणं सिज्झाणा य ] ३०. तए णं तस्स सिवस्स रायरिसस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - 'एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूवं जाव विहरति । तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नाम - गोयस्स जहा उववातिए जाव गहणयाए, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि । एयं णे इहभवे य परभवे य जाव भविस्सति' त्ति कट्टु एवं संपेहेति, एवं सं० २ जेणेव तावसावसहे तेणेव उवागच्छइ, ते० उ० २ तावसावसहं अणुप्पविसति, ता० अ०२ सुबहु लोहीलोहकडाह जाव किढिणसंकातियगं च गेण्हति, ० २ तासावसहातो पडिनिक्खमति, ता० प० २ परिवडियविब्भंगे हत्थिणापुरं नगरं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, क०२ वंदति नम॑सति, वं०२ नच्चासन्ने नाइदूरे जाव पंजलिकडे पज्जुवासति । ३१. तए णं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवति । ३२. तए णं से सिवे रायरिसी समणस्स भगवतो महावीरस्स अंतियं धम्मं सोच्चा निसम्म जहा खंदओ (सु० २ उ० १ सु० ३४) जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ, उ० अ० २ सुबहुं लोहीलोहकडाह जाव किढिणसंकातियगं एगंते एडेइ, ए० २ सयमेव पंचमुट्ठियं लोयं करेति, स० क० २ समणं भगवं महावीरं एवं जहेव उसभदत्ते (स० ९० ३३ सु० १६) तहेव पव्वइओ, तहेव एक्कारस अंगाई अहिज्जइ, तव सव्वं जाव सव्वदुक्खप्पहीणे । [सु. ३३. सिज्झमाणजीवसंघयण-संठाणइजाणणत्थं उववाइयसुत्तावलोयणनिद्दसो] ३३. भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति, नम॑सति, वं० २ एवं वयासी जीवा णं भंते! सिज्झमाणा कयरम्मि संघयणे सिज्झति ? गोयमा ! वइरोसभणारायसंघयणे सिज्झंति एवं जहेव उववातिए तहेव 'संघयणं संठाणं उच्चत्तं आउयं च परिवसणा एवं सिद्धिगंडिया निरवसेसा भाणियव्वा जाव 'अव्वाबाहं सोक्खं अणुहुंती सासयं सिद्धा' । ! सेवं भंते ! सेवं भंते! त्ति । ★★★ ॥ सिवो समत्तो ॥ ११.९ ॥ ★★★दसमो
श्री आगमगुणमंजूषा - ३७७ ०
फ्र