SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ (५) भगवई १० सतं उ-४ [१५३] फ्र विहरइ । ३. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सामहत्थी नामं अणगारे पगतिभद्दए जहा रोहे जाव उडुंजाणू जाव विहरति । ४. तए से सामहत्थी अणगारे जायसड्डे जाव उट्ठाए उट्ठेति, उ० २ जेणेव भगवं गोयमे तेणेव उवच्छति, ते० उ० २ भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वदासी- [सु. ५-७. चमरतायत्तीसगदेवाणं अव्वोच्छित्तिनयट्टयाए सासयत्तं ] ५. (१) अत्थि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा ? हंता, अत्थि। (२) से केणट्ठेणं भंते ! एवं बुच्चति चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? एवं खलु सामहत्थी ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे कायंदी नामं नगरी होत्था । वण्णओ । तत्थ णं कायंदीए नयरीए तावत्तीसं सहाया गाहावती समणोवासगा परिव अड्डा जाव अपरिभूया अभिगयजीवाऽजीवा उवलद्वपुण्ण-पावा जाव विहरंति। तए णं ते तावत्तीसं सहाया गाहावती समणोवासया पुव्विं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पासत्यविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी बहूई वासाइं समणोवासगपरियागं पाउणंति, पा० २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति, झू० २ तीसं भत्ताइं अणसणाए छेदेति, छे० २ तस्स ठाणस्स अणालोइयऽपडिक्कंता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगदेवत्ताए उववन्ना। (३) जप्पभितिं च णं भंते! ते कायंदगा तावत्तीसं सहाया गाहावती समणोवासगा चमरस्स असुरिंदस्स असुंरकुमाररण्णो तावत्तीसदेवत्ताए उववन्ना तप्पभितिं च णं भंते! एवं वुच्चति 'चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा' ? । ६. तए णं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वुत्ते समाणे संकिते कंखिए वितिगिछिए उट्ठाए उट्ठेइ, उ० २ सामहत्थिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, ते० उ० २ समणं भगवं महावीरं वंदइ नमंसइ, वं० २ एवं वदासी- ७ (१) अत्थि णं भंते ! चमरस्स असुरिंदस्स असुररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? हंता, अत्थि । ( २ ) से केणट्टेणं भंते ! एवं वुच्चइ एवं तं चेव सव्वं भाणियव्वं (सु० ५ २-३ ) जाव तप्पभितिं च णं एवं वुच्चइ चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? णो इणट्ठे समट्ठे, गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररण्णो तावत्तीसगाणं देवाणं सासए नामधेज्जे पण्णत्ते, जं न कदायि नासी, न कदायि न भवति, जाव निच्चे अव्वोच्छित्तिनयट्ठताए । अन्ने चयंति, अन्ने उववज्जंति । [सु. ८. बलितायत्तीसगदेवाणं अव्वोच्छित्तिनयट्टयाए सासयत्तं] ८. (१) अत्थि णं भंते ! बलिस्स वइरोयणिंदस्स वइरोयणरण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? हंता, अत्थि । (२) से केणद्वेणं भंते ! एवं वुच्चति-बलिस्स वइरोयणिंदस्स जाव तावत्तीसगा देवा, तावत्तीसगा देवा ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे विब्भेले णामं सन्निवेसे होत्था । वण्णओ । तत्थ णं वेभेल सन्निवेसे जहा चमरस्स जाव उववन्ना। जप्पभितिं च णं भंते! ते विब्भेलगा तावत्तीसं सहाया गाहावती समणोवासगा बलिस्स वइरोयणिंदस्स वइरोयणरण्णो सेसं तं चेव (सु० ७ २ ) जाव निच्चे अव्वोच्छित्तिनयट्टयाए । अन्ने चयंति, अन्ने उववज्र्ज्जति। [सु. ९-१०. धरणिंदाइमहाघोसपज्र्ज्जततायत्तीसगदेवाणं अव्वोच्छित्ति नयट्टयाए सासयत्तं ] ९. (१) अत्थि णं भंते ! धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा ? हंता, अत्थि । (२) से केणद्वेणं जाव तावत्तीसगा देवा, तावत्तीसगा देवा ? गोयमा ! धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तावत्तीसगाणं देवाणं सासए नामधेज्जे पण्णत्ते, जं न कदायि नासी, जाव अन्ने चयंति, अन्ने उववज्जंति । १०. एवं भूयाणंदस्स वि । एवं जाव महाघोसस्स। [सु. ११-१२. सक्कीसाणतायत्तीसगदेवाणं अव्वोच्छित्तिनयट्टयाए सासयत्तं] ११. (१) अत्थि णं भंते! सक्कस्स देविंदस्स देवरण्णो० पुच्छा । हंता, अत्थि। (२) से केणद्वेणं जाव तावत्तीसगा देवा, तावत्तीसगा देवा ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे वालए नाम सन्निवेसे होत्था । वण्णओ । तत्थ णं वालए सन्निवेसे तावत्तीसं सहाया गाहावती समणोवासगा जहा चमरस्स जाव विहरंति । तए णं ते तावत्तीसं सहाया गाहावती समणोवासगापुव्विं पि पच्छा वि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूई वासाइं समणोवासगपरियाणं पाउणित्ता मासियाए संलेहणाए अंत्ताणं झूसेति, झू० २ सद्वि भत्ताई अणसणाए छेदेति, छे० २ आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा जाव उववन्ना । जप्पभितिं च णं भंते! ते वालगा तावत्तीसं श्री आगमगुणमंजुषा ३६८ फ्र 6666666666
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy