SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ NO:0555555555555555 (५) भगवई १० सतं३-१.२.३ [१५] 5555555555 $$$$' O 虽听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明乐明明 पदेसा ५-६; अद्धासमये ७॥ १०. जम्मा णं भंते ! दिसा किं जीवा० ? जहा इंदा (सु. ८) तहेव निरवसेसं। ११. नेरई जहा अग्गेयी (सु. ९) । १२. वारुणी जहा। इंदा (सु.८)। १३. वायव्वा जहा अग्गेयी (सु. ९) । १४. सोमा जहा इंदा। १५. ईसाणी जहा अग्गेयी। १६. विमलाए जीवा जहा अग्गेईए, अजीवा जहा इंदाए। १७.. एवं तमाए वि, नवरं अरूवी छव्विहा । अद्भासमयो न भण्णति। [सु. १८-१९. पंचविहसरीरभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] १८. कति णं भंते ! सरीरा पण्णत्ता ? गोयमा ! पंच सरीरा पण्णत्ता, तं जहा ओरालिए जाव कम्मए। १९. ओरालियसरीरे णं भंते ! कतिविहे पण्णते? एवं ओगाहणसंठाणपदं निरवसेसं भाणियव्वं जाव अप्पाबहुगं ति । सेवं भंते ! सेवं भंते ! त्ति०। ★★|| दसमे सए पढमो उद्देसो समत्तो ॥१०.१ ॥ बीओ उद्देसओ 'संवुडअणगारे'* * [सु. १. बितिउद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी। [सु. २-३. वीयीपंथ-अवीयीपंथठियम्मि रूवाइं निज्झायमाणम्मि संवुडम्मि अणगारम्मि कमेण संपराइयकिरिया -इरियावहियकिरियापरूवणं] २. (१) संवुडस्सणं भंते ! अणगारस्स वीयी पंथे ठिच्चा पुरओ रूवाई निज्झायमाणस्स, मग्गतो रूवाइं अवयक्खमाणस्स, पासतो रूवाइं अवलोएमाणस्स, उर्ल्ड रूवाई ओलोएमाणस्स, अहे रूवाइं आलोएमाणस्स तस्स णं भंते ! किं इरियावहियाई किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! संवुडस्स णं अणगारस्स वीसयी पंथे ठिच्चा जाव तस्स णं णो इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ । (२) से केणतुणं भंते ! एवं वुच्चइ संवुड० जाव संपराइया किरिया कज्जइ ? गोयमा ! जस्स णं कोह-माण-माया-लोभा एवं जहा सत्तमसए पढमोद्देसए (सु.७ उ०१ सु. १६ २) जाव सेणं उस्सुत्तमेव रीयति, सेतेणद्वेणं जाव संपराझ्या किरिया कज्जति। ३. (१) संवुडस्सणं भंते ! अणगारस्स अवीयी पंथे ठिच्चा पुरतो रूवाइं निज्झायमाणस्स जाव तस्स णं भंते ! किं इरियावहिया किरिया कज्जइ० ? पुच्छा । गोयमा ! संवुड० जाव तस्स णं इरियावहिया किरिया कज्जइ, नो संपराइया किरिया कज्जइ। (२) से केणतुणं भंते ! एवं वुच्चइ ? जहा सत्तमसए सत्तमुद्देसए (सु. ७ उ. ७सु. १२) जाव से णं अहासुत्तमेव रीयति, सेतेणटेणं जाव नो संपराइया किरिया कज्जइ। [सु. ४. जोणिभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] ४. कतिविधा णं भंते ! जोणी पण्णत्ता ? गोयमा ! तिविहा जोणी पण्णत्ता, तं जहा सीया उसिणा सीतोसिणा। एवं जोणीपयं निरवसेसं भाणियव्वं । [सु. ५. वेयणाभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] ५. कतिविधा णं भंते ! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णत्ता, तं जहा सीता उसिणा सीतोसिणा। एवं वेदणापदं भाणितव्वं जाव नेरइया णं भंते ! किं दुक्खं वेदणं वेदेति, सुहं वेदणं वेदेति, अदुक्खमसुहं वेदणं वेदेति ? गोयमा ! दुक्खं पि वेदणं पि वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति। [सु. ६. मासियभिक्खुपडिमाराहणाजाणणत्थं दसासुयक्खंधावलोयणनिद्देसो ६. मासियं णं भंते ! भिक्खुपडिम पडिवन्नस्स अणगारस्स निच्चं वोसढे काये चियत्ते देहे, एवं मासिया भिक्खुपडिमा निरवसेसा भाणियव्वा जहा दसाहिं जाव आराहिया भवति । [सु. ७-९. अणालोयग-आलोयगस्स भिक्खुणो कमेण अणाराहणाआराहणापरूवणं] ७. (१) भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, सेणं तस्स ठाणस्स अणालोइयऽपडिक्वंते कालं करेति नत्थि तस्स आराहणा। (२) से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा। ८. (१) भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णं एवं भवति पच्छा विणं अहं चरिमकालसमयंसि एयस्स ठाणस्स आलोएस्सामि जाव पडिवज्जिस्सामि, सेणं तस्स ठाणस्स अणालोइयऽपडिक्कंते जाव नत्थि तस्स आराहणा। (२) से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं अत्थि तस्स आराहणा। ९. (१) भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णं एवं भवति 'जइ ताव समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति किमंग पुण अहं अणपन्नियदेवत्तणं पि नो लभिस्सामि ? त्ति कट्ट से णं तस्स ठाणस्स अणालोइयऽपडिक्कंते कालं करेति नत्थि तस्स आराहणा। (२) से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा। सेवं ई भंते ! सेवं भंते ! त्ति० ॥ १०.२।। *** तइओ उद्देसओ 'आइड्डी' ★★★ [सु. १. तइउद्देस्सुवुग्घाओ] १. रायगिहे जाव एवं वदासी [सु. २-५. GO乐乐乐乐乐明明明明明明明明明明乐$$$$$$$$$$$$$$$听听听听听听听听听听听听听听听听听听CNC xex9555555555555555555श्री आगमगुणमंजूषा- ३६६ 55555555555555555555555555567OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy