________________
KKKKKKKKKKKKKK|
—- 32-33 @[298] पंचमे सए (स. ५ उ० ९ सु० १४२ ) जाव जे लोक्कर से लोए, से तेणट्ठेणं गंगेया ! एवं वुच्चइ जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति । ५२. ( १ ) सयं भंते ! एतेवं जाणह उदाहु असयं ? असोच्चा एतेवं जाणह उदाहु सोच्चा 'सतो नेरइया उववज्जंति, नो असतो नेरइया उववज्जंति जाव सओ वेमाणिया चयंति, असओ वेमाणिया चयंति' ? गंगेया ! सयं एतेवं जाणामि, नो असयं; असोच्या एतेवं जाणामि, नो सोच्चा: 'सतो नेरड्या उववज्जंति, नो असओ नेरड्या उववज्जंति, जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति' । (२) से केणट्टेणं भंते! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति ? गंगेया ! केवलीणं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ, दाहिणेणं एवं जहा सहुद्देसए (स०५ उ०४ सु० ४ २ ) जाव निव्वुडे नाणे केवलिस्स, से तेणट्टेणं गंगेया ! एवं वच्चइ तं चेव जाव
असतो वेमाणिया चति । ५३. (१) सयं भंते! नेरइया नेरइएस उववज्र्ज्जति ? असयं नेरइया नेरइएस उववज्जंति ? गंगेया ! सयं नेरइया नेरइएस उववज्जंति, नो असयं नेरड्या नेरइएसु उववज्र्ज्जति। (२) से केणट्टेणं भंते ! एय वुच्चइ जाव उववज्जंति ? गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्नाए कम्मगुरुसंभारियत्ताए, असुभाणं कम्माणं उदएणं, असुभाणं कम्माणं विवागेणं, असुभाणं कम्माणं फलविवागेणं सयं नेरइया नेरइएस उववज्जंति, नो असयं नेरइया नेरइएसु उववज्जंति, से तेणट्टेणं गंगेया ! जाव उववज्नंति । ५४. (१) सयं भंते! असुरकुमारा०पुच्छा। गंगेया ! सयं असुरकुमारा जाव उववज्जंति, नो असयं असुरकुमारा जाव उववज्जति । (२) से केणट्टणं तं चेव जाव उववज्जंति ? गंगेया ! कम्मोदएणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए, सुभाणं कम्माणं उदएणं, सुभाणं कम्मार्ण विवागेणं, सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए उववज्जंति, नो असयं असुरकुमारा असुरकुमारत्ताए उववज्जति । से तेणट्टेणं जाव उववज्जंति । एवं जाव थणियकुमारा । ५५. (१) सयं भंते! पुढविक्काइया० पुच्छा। गंगेया ! सयं पुढविकाइया जाव उववज्जंति, नो असयं पुढविक्काइया जाव उववज्र्ज्जति। (२) से केणट्टेणं भंते ! एवं वुच्चइ जाव उववज्जंति ? गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए, सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माणं विवागेणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्र्ज्जति, नो असयं पुढविकाइया जाव उववज्जति । से तेणद्वेणं जाव उववज्र्ज्जति । ५६. एवं जाव मणुस्सा । ५७. वाणमंतर - जोइसिय- वेमाणिया जहा असुरकुमारा। से तेणट्ठेणं गंगेया ! एवं वुच्चइ सयं वेमाणिया जाव उववज्जंति, नो असयं जाव उववज्र्ज्जति । [सु. ५८. भगवओ सव्वण्णुत्ते गंगेयाणगारस्स पच्चभिण्णा ] ५८. तप्पभिरं च णं से गंगेया ! अणगारे समणं भगवं महावीरं पच्चभिजाणइ सव्वण्णू सव्वदरिसी । [सु. ५९. गंगेयाणगारस्स पंचजामधम्मपडिवज्जणं निव्वाणं च] ५९. तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो याहिणपयाहिणं करेइ, करेत्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवेसियपुत्तो (स० १३०९ सु० २३-२४) तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे। सेवं भंते ! सेवं भंते! ति० ॥ ★★★ गंगेयो समत्तो ।। ९.३२ ॥ ★★★ तेत्तीसइमो उद्देसो 'कुंडग्गामे' ★★★ [सु. १- २०. उसभदत्तमाहण-देवाणंदामाहणी अहियारो ] १. तेणं कालेणं तेणं समएणं माहणकुंडग्गाम •नयरे होत्था । वण्णओ | बहुसालए चेतिए । वण्णओ । २. तत्थ णं माहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसतिअड्डे दित्ते वित्ते जाव अपरिभूए । रिउवेदजजुवेद सामवेद-अथव्वणवेद जहा खंदओ (स० २ उ० १ सू० १२) जाव अन्नेसु य बहुसु बंभण्णएस नए सुपरिनिट्ठिए समणोवासए अभिगयजीवाजीवे उवलद्धपुण्ण-पावे जाव अप्पाणं भावेमाणे विहरति । ३. तस्स णं उसभदत्तमाहणस्स देवाणंदा नामं माहणी होत्था, सुकुमालपाणिपाया जाव पियदंसणा सुरूवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुण्ण- पावा जाव विहर। [सु. ४-१२. माहणकुंडग्गामसमोसदस्स भगवओ वंदणत्थं उसभदत्तदेवाणंदाणं विभूईए गमणं ] ४. तेणं कालेणं तेणं समएणं सामी समोसढे। परिसा जाव पज्जुवासति । ५. तए णं उसभदत्ते माहणे इमीसे कहाए लद्धट्टे समाणे हट्ट जाव हियए जेणेव देवाणंदा माहणी तेणेव उवागच्छति, उवागच्छित्ता देवाणंदं माहणिं एवं वयासी एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं
श्री आगमगुणमंजूषा ३५३