SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ SIOn9555555555555555555555555555555555555555555555555eo GK05555555555555559 लाभगवई मतं उ. ३१ [१२८] 55555555550og अत्थेगतिए जाव नो उप्पाडेज्जा ७; एवं जाव मणपज्जवनाणं ८-९-१०; अत्थेगतिए केवलनाणं उप्पाडेज्जा, अत्थेगतिए केवलनाणं नो उप्पाडेज्जा ११ । (२) से केणद्वेणं भंते ! एवं वुच्चइ असोच्चा णं तं चेव जाव अत्थेगतिए केवलनाणं नो उप्पाडेज्जा ? गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ १, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवयमे नो कडे भवइ २, जय णं धम्मंतराइयाणं कम्माणं खओवयमे नो कडे भवइ ३. एवं चरित्नावणिज्जाणं ४. जयणावरणिज्जाणं ५, अज्झवसाणवरणिज्जाणं ६, आभिणिबोहियनाणावरणिज्जाणं ७, जाव मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ ८-९. १०, जस्स णं केवलनाणावरणिज्जाणं जाव खए नो कडे भवइ ११, से णं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए, केवलं बोहिं नो बुज्झेजा जाव केवलनाणं नो उप्पाडेना । जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवति १, जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ २, जस्संणं धम्मंतराइयाणं ३, एवं जाव जस्सणं केवलनाणावरणिज्जाणं कम्माणं खए कडे भवइ ११ सेणं असोच्चा केवलिस्स वा जाव केवलिपन्नत्तं धम्म लभेज्जा सवणयाए १, केवलं बोहिं बुज्झेज्जा २, जाव केवलनाणं उप्पाडेज्जा ११ । सु. १४-३१. असुयकेवलिआइवयणे विभंगनाणाओ पत्तओहिनाणे लेसानाणजोग-उवओग-संघयण-संठाण-उच्चत्त-आउय-वेद-कसाय-अज्झवसाणपरूवणापुव्वं कमेण केवलनाणुप्पत्ति-सिज्झणाइवत्तव्वया] १४. तस्स णं छटुंछडेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुकोहमाण-माया-लोभयाए मिउमद्दवसंपन्नयाए अल्लीणताए भद्दताए विणीतताए अण्णया कयाइ सुभेणं अन्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोह-मग्गण-गवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पज्जइ, से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं जहन्नेणं, अंगुलस्स असंखेज्जइभागं, उक्कोसेणं असंखेज्जाई जोयणसहस्साइं जाणइ पासइ, सेणं तेणं विभंगनाणेणं समुप्पन्नेणं जीवे वि जाणइ, अजीवे वि जाणइ, पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ, से णं पुव्वामेव सम्मत्तं पडिवज्जइ, सम्मत्तं पडिवज्जित्ता समणधम्म रोएति, समणधम्म रोएत्ता चरित्तं पडिवज्जइ, चरितं पडिवज्जित्ता लिंगं पडिवज्जइ, तस्सणं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहि परिहायमाणेहिं, सम्मइंसणपज्जवेहिं परिवइढमाणेहिं परिवड्ढमाणेहिं से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओहि परावत्तइ। १५. सेणं भंते ! कतिसुलेस्सासु होज्जा ? गोयमा ! तिसु विसुद्धलेस्सासु होज्जा, तं जहा तेउलेस्साए पम्हलेस्साए सुक्कलेस्साए। १६. से णं भंते ! कतिसु णाणेसु होज्जा ? गोयमा ! तिसु, आभिणिबोहियनाण-सुयनाण-ओहिनाणेसु होज्जा। १७. (१) सेणं भंते ! किं सजोगी होज्जा, अजोगी होज्जा ? गोयमा ! सजोगी होज्जा, नो अजोगी होज्जा। (२) जइ सजोगी होज्जा किं मणजोगी होज्जा, वइजोगी होज्जा, कायजोगी होज्जा ? गोयमा ! मणजोगी वा होज्जा, वइजोगी वा होज्जा, कायजोगी वा होज्जा । १८. से णं भंते ! किं सागारोवउत्ते होज्जा, अणागारोवउत्ते होज्जा? गोयमा ! सागारोवउत्ते वा होज्जा, अणागारोवउत्ते वा होज्जा। १९. सेणं भंते ! कयरम्मि संघयणे होज्जा ? गोयमा ! वइरोसभनारायसंघयणे होज्जा।२०. से णं भंते ! कयरम्मि संठाणे होज्जा ? गोयमा ! छण्हं संठाणाणं अन्नयरे संठाणे होज्जा । २१. से णं भंते ! कयरम्मि उच्चत्ते होज्जा ? गोयमा ! जहन्नेणं सत्त रयणी, उक्कोसेणं पंचधणुसतिए होज्जा। २२. सेणं भंते ! कयरम्मि आउए होज्जा ? गोयमा ! जहन्नेणं सातिरेगट्ठवासाउए, उक्कोसेणं पुव्वकोडिआउए होज्जा। २३. (१) से णं भंते ! किं सवेदए होज्जा, अवेदए होज्जा ? गोयमा ! सवेदए होज्जा, नो अवेदए होजा। (२) जइ सवेदए होज्जा किं इत्थीवेदए होज्जा, पुरिसवेदए होज्जा, नपुंसगवेदए होज्जा, पुरिसनपुंसगवेदए होज्जा ? गोयमा ! नो इत्थिवेदए होज्जा, पुरिसवेदए वा होज्जा, नो नपुंसगवेदए होज्जा, पुरिसनपुंसगवेदए वा होज्जा। २४. (१) सेणं भंते ! किं सकसाई होज्जा, अकसाई होज्जा? गोयमा ! सकसाई होज्जा, नो अकसाई होज्जा। (२) जइ सकासाई होज्जा, सेणं भंते! कतिसु कसाएसु होज्जा ? गोयमा ! चउसु संजलणकोह-माण-माया-लोभेसु होज्जा । २५. (१) तस्स णं भंते ! केवतिया अज्झवसाणा पण्णत्ता ? गोयमा ! असंखेज्जा अज्झवसाणा पण्णत्ता। (२) ते णं भंते ! किं पसत्था अप्पसत्था ? गोयमा ! पसत्था, नो अप्पसत्था।२६.सेणं पसत्थेहिं अज्झवसाणेहिं वट्टमाणे अणंतेहिं नेरइयभवग्गहणेहितो अप्पाणं विसंजोएइ, Mero555555555555555555ELECurly OTI . 17 -.-.-.-.-.----- SiG3955555555555555555555555555555555555555555555555Food Education International 2010_03 Jainelihoice
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy