________________
७%955555555555559
(
भनवाई
म
उ.१.२३.१
HOR9555555555555555555555555555555555555555555555555feroi
जंबुद्दीवपण्णत्ती भाणियव्वा जाव एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पन्नं च सहस्सा भवंतीति मक्खाया। सेवं भंते ! सेवं भंते ! त्ति० ★★★। नवमस्स पढमो॥९.१|| **बितिओ उद्देसो 'जोइस' *** [सु. १. बितिउद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी सु.॥ २.५. जंबुद्दीव -लवणसमुह -धायइसंड कालोदसगुद्द -पुकरवर वरदीवाईसुचंदसंखाजाणणत्यं जीवाभिगगसुनावलोयणनिद्देसो] २. जंबुद्दीचे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा ? एवं जहा जीवाभिगमे जाव - 'नव य सया पण्णासा तारागणकोडिकोडीणं । सोभं सोभिंसु सोभिंति है सोभिस्संति । ३. लवणे णं भंते ! समुद्दे केवतिया चंदा पभासिंसु वा पभासिति वा पभासिस्संति वा ? एवं जहा जीवाभिगमे जाव ताराओ। ४. धायइसंडे कालोदे पुक्खरखरे अभितरपुक्खरद्धे मणुस्सखेते, एएसु सव्वेसु जहा जीवाभिगमे जाव 'एग ससी परिवारो तारागणकोडिकोडीणं ।। ५. पुक्खरद्धे णं भंते । समुद्दे केवइया चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा? एवं सव्वेसु दीव -समुद्देसु जोतिसियाणं भाणियव्वं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोभंति वा ' सोभिस्संति वा । सेवं भंते ! सेवं भंते ! ति० XXX नवमसए बीओ उद्देसो समत्तो ॥९.२ ॥ * तइउद्देसाइतीसइमपज्जता उद्देसाई 'अंतरदीवा'★★★ (सु. १. तइयाइतीसइमपज्जतउद्देसाणमुवुग्घाओ] १. रायगिहे जाव एवं वयासी सु. २-३. एगोरूयादिअट्ठावीसइअंतरदीववत्तव्वयाजाणणत्थं जीवाभिगमसुत्नावलोयणनिद्देसो] २. कहि णं भंते ! दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पन्नत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं एवं जहा जीवाभिगमे जाव सुद्धदंदीवे जाव देवलोगपरिग्गहाणं ते मणुया पण्णत्ता समणाउसो!। ३. एवं अट्ठावीसं पि अंतरदीवा सएणं सएणं आयाम-विक्खंभेणं भाणियव्वा, नवरं दीवे दीवे उद्देसओ। एवं सव्वे वि अट्ठावीसं उद्देसगा। सेवं भंते ! सेवं भंते ! त्ति०।। *** नवमस्स तइयाइआ तीसंता उद्देसा समत्ता । ९.३-३० ॥ *** एगत्तीसइमो उद्देसो 'असोच्च' *** [सु. १. एगत्तीसइमुद्देसस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासी [सु. २-१२. केवलि-केवलिसावगाईहितो असोच्चा सुद्धधम्म-बोहि-अणगारिता-बंभचेरवाससंजम-संवर-आभिणिबोहियाइपंचनाणाणं लाभलाभवत्तव्वया] २. (१) असोच्चाणं भंते ! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ? गोयमा ! असोच्चा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्यंगइए केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए, अत्थेगतिए केवलिपण्णत्तं धम्मं नो लभेज्जा सवणयाए। (२) से केणद्वेणं भंते ! एवं वुच्चइ-असोच्चा णं जाव नो लभेज्जा सवणयाए ? गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेज्ज सवणयाए, जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं नो लभेज्ज सवणयाए, से तेणढेणं गोयमा ! एवं ॥ वुच्चइ-तं चेव जाव नो लभेज्ज सवणयाए । ३ (१) असोच्चा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झेज्जा ? गोयमा ! असोच्चा णं केवलिस्स वा जाव अत्थेगतिए केवलं बोहिं बुज्झेजा, अत्थेगइए केवलं बोहिं णो बुज्झेजा। (२) से केणतुणं भंते ! जाव नो बुज्झेज्जा ? गोयमा ! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं बोहिं बुज्झेज्जा, जस्सणं दरिसणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं बोहिं णो बुज्झेजा, से तेणडेणं जाव णो बुज्झेज्ना। ४. (१) 'असोच्चा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुडे भवित्ता अगाराओ अणगारियं पवएज्जा ? गोयमा ! असोच्चा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइज्जा, अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं नो पव्वएना । (२) से केणटेणं जाव नो पव्वएज्जा ? गोयमा ! 3
MOO555555555555555555555555555555555555555555555555FOXORY
5555555555555555555 श्री आगमगुणमंजपा - ३४१45455545555555
5 555OOR