________________
PAG0555555555555555
(५) भगवई ८ सत्तं उ.१ [१२४]
3555555555555555OXO!
कर9555555555555555555555555555555555555555555555555SONOR
[सु.९०-९६. तेयगसरीरप्पओगबंधस्स भेय-पभेयाइनिरूवणापुव्वं वित्थरओ परूवणा] ९०. तेयासरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते? गोयमा! पंचविहे पण्णत्ते, तं जहा एगिदियतेयासरीरप्पयोगबंधे, बेइंदिय०, तेइंदिय०, जाव पंचिंदियतेयासरीरप्पयोगबंधे।९१. एगिदियतेयासरीरप्पयोगबंधेणं भंते ! कतिविहे पण्णत्ते ? एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पज्जत्तसव्वट्ठसिद्ध अणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिदियतेयासरीरप्पयोगबंधे य अपज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइय० जाव बंधे य । ९२. तेयासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्बयाए जाव आउयं वा पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे । ९३. तेयासरीरप्पयोगबंधे णं भंते ! किं देसबंधे सव्वबंधे ? गोयमा ! देसबंधे, नो सव्वबंधे । ९४. तेयासरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ? गोयमा ! दुविहे पण्णत्ते, तं जहा अणाईए वा अपज्जवसिए, अणाईए वा सपज्जवसिए। ९५. तेयासरीरप्पयोगबंधंतरं णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! अणाईयस्स अपज्जवसियस्स नत्थि अंतरं, अणाईयस्स सपज्जवसियस्स नत्थि अंतरं। ९६. एएसिणं भंते ! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा तेयासरीरस्स अबंधगा, देसबंधगा अणंतगुणा। [सु. ९७-११९. कम्मगसरीरप्पयोगबंधस्स भेय -पभेयाइनिरूवणापुव्वं वित्थरओ परूवणा] ९७. कम्मासरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! अट्ठविहे पण्णत्ते, तं जहा नाणावरणिज्जकम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे । ९८. णाणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं णाणच्चासादणाए णाणविसंवादणाजोगेणं णाणावरणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं णाणावरणिज्जकम्मासरीरप्पयोगबंधे। ९९. दरिसणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! दंसणपडिणीययाए एवं जहा णाणावरणिज्ज, नवरं 'दंसण' नाम घेत्तव्वं जाव दंसणविसंवादणाजोगेणं दरिसणावरणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं जाव प्पओगबंधे । १००. सायावेयणिज्जकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं? गोयमा ! पाणाणुकंपयाए भूयाणुकंपयाए, एवं जहा सत्तमसए दसमु (छट्ठ)द्देसए जाव अपरियावणयाए (स.७ उ० ६ सु. २४) सायावेयणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं सायावेयणिज्जकम्मा जाव बंधे। १०१. अस्सायावेयणिज्ज० पुच्छा । गोयमा ! परदुक्खणयाए परसोयणयाए जहा सत्तमसए दसमु(छडु)द्देसए जाव परियावणयाए (स. ७ उ०६ सु. २८) अस्सायावेयणिज्जकम्मा जाव पयोगबंधे । १०२. मोहणिज्जकम्मासरीरप्पयोग० पुच्छा । गोयमा ! तिव्वकोहयाए तिव्वमाणयाए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहणिज्जयाए तिव्वचरित्तमोहणिज्जयाए मोहणिज्जकम्मासरीर० जाव पयोगबंधे । १०३. नेरझ्याउयकम्मासरीरप्पयोगबंधेणं भंते! पुच्छा । गोयमा ! महारंभयाए महापरिग्गयाएपंचिदियवहेणं कुणिमाहारेणं नेरझ्याउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाउयकम्मासरीर० जाव पयोगबंधे। १०४. तिरिक्खजोणियाउयकम्मासरीरप्पओग० पुच्छा । गोयमा ! माइल्लयाए नियडिल्लयाए अलियवयणेणं कूडतूल -कूडमाणेणं तिरिक्खजोणियकम्मासरीर जाव पयोगबंधे। १०५. मणुस्सआउयकम्मासरीर० पुच्छा। गोयमा ! पगइभद्दयाए पगइविणीययाए साणुक्कोसयाए अमच्छरिययाए मणुस्साउयकम्मा० जाव पयोगबंधे। १०६. देवाउयकम्मासरीर० पुच्छा । गोयमा ! सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाउयकम्मासरीर० जाव पयोगबंधे । १०७. सुभनामकम्मासरीर० पुच्छा । गोयमा ! कायउज्जुययाए भावुज्जुययाए भासुज्जुययाए अविसंवादणजोगेणं सुभनामकम्मासरीर० जाव प्पयोगबंधे। १०८. असुभनामकम्मासरीर० पुच्छा। गोयमा ! कायअणुज्जुययाए भावअणुज्जुययाए भासअणुज्जुययाए विसंवायणाजोगेणं असुभनामकम्मा० जाव पयोगबंधे । १०९. उच्चागोयकम्मासरीर० पुच्छा। गोयमा ! जातिअमदेणं कुलअमदेणं बलअमदेणं रूवअमदेणं तवअमदेणं सुयअमदेणं लाभअमदेणं इस्सरियअमदेणं उच्चागोयकम्मासरीर० जाव पयोगबंधे। ११०. नीयगोयकम्मासरीर० पुच्छा । गोयमा ! जातिमदेणं कुलमदेणं बलमदेणं जाव इस्सरियमदेणं णीयागोयकम्मासरीर० जाव पयोगबंधे। १११. अंतराइयकम्मासरीर० पुच्छा। गोयमा ! दाणंतराएणं लाभंतराएणं भोगतराएणं उवभोगंतराएणं
05555555555555555555555555555555555555555555555555OTIOR
(SinEducation international 2010_03
O +++
For Pnvale & Personal Use Only
www.jainelibrare) 55555श्री आगमगुणमंजूषा 55555555555555555555555OORI