SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ TG19555555555555555 भगवई मतं उद्देसक १०/८सतं उ. १ 55555555555555%seDrom 6955555555555555555555555555555555555555555555555fONOR कालोदाई ! जाव अप्पवेदणतराए चेव। [सु. २०-२१. कालोदाइकयाए अचित्तपोग्गलावभासण-उज्जोवणसंबंधिय-पुच्छाए भगवओ समाहाणं ] २०. अत्थि णं भंते ! अचित्ता वि पोग्गला ओभासेंति उज्जोवेति तवेति पभासेति ? हंता, अस्थि । २१. कतरे णं भंते ! ते अचित्ता पोग्गला ओभासंति जाव पभासंति ? कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निसट्ठा समाणी दूर गंता दूरं निपतति, देसं गंता देसं निपतति, जहिं जहिं च णं सा निपतति तहिं तहिं च णं ते अचित्ता वि पोग्गला ओभासेति जाव पभासेति । एते णं कालोदायी ! ते अचित्ता वि पोग्गला ओभासेति जाव पभासेति। [सु. २२. कालोदाइस्स निव्वाणपरूवणा] २२. तए णं से कालोदाई अणगारे समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता बहूहिं चउत्थ-छट्ठऽट्ठम जाव अप्पाणं भावे माणे जहा पढमसए कालासवेसियपुत्ते (स०१ .उ०९ सु० २४) जाव सव्वदुक्खप्पहीणे। सेवं भंते ! सेवं भंते ! त्ति० । सत्तमस्स सतस्स दसमो उद्देसो ।।७.१०***॥ सत्तमं सतं समत्तं अट्ठमं सतं सु. १. अट्ठमस्स सयस्स उद्देसनामपरूवणा] १. पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुगमदत्ते ६-७ । पडिणीय ८ बंध ९ आराहणा य १० दस अट्ठमम्मि सते॥१||★★★ पढमो उद्देसो पोग्गल' [सु. २ पढमुद्देसस्स उवुग्घाओ] २. रायगिहे जाव एवं वदासि [सु. ३. पयोग-मीससा-वीससापरिणतभेएहिं पोग्गलाणं भेदत्तयं] ३. कतिविहाणं भंते ! पोग्गला पण्णत्ता? गोयमा ! तिविहा पोग्गला पण्णत्ता, तं जहा पयोगपरिणता मीससापरिणता वीससापरिणता। [सु.४-४६. पयोगपरिणताणं पोग्गलाणं इंदियभेयाइअणेगपगारेहिं वित्थरओणवदंडगमया भेय-पभेयपरूवणा] ४. पयोगपरिणता णं भंते ! पोग्गला कतिविहा पण्णत्ता ? गोयमा ! पंचविहा पण्णत्ता, तं जहा एगिदियपयोगपरिणता बेइंदियपयोगपरिणता जाव पंचिदियपयोगपरिणता । ५. एगिदियपयोगपरिणता णं भंते ! पोग्गला कइविहा पण्णत्ता ? गोयमा ! पंचविहा, तं जहा पुढ विक्काइयएगिदियपयोगपरिणता जावई वणस्सतिकाइयएगिदियपयोगपरिणता । ६. (१) पुढविक्काइयएगिदियपयोगपरिणता णं भंते ! पोग्गला कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा सुहमपुढविक्काइयएगिदियपयोगपरिणता य बादरपुढविक्काइयएगिदियपयोगपरिणता य। (२) आउक्काइयएगिदियपयोगपरिणता एवं चेव। (३) एवं दुयओ भेदो जाव वणस्सतिकाझ्या य । ७. (१) बेइंदियपयोगपरिणताणं पुच्छा । गोयमा ! अणेगविहा पण्णत्ता । (२) एवं तेइंदिय -चउरिदियपयोगपरिणता वि । ८. पंचिंदियपयोगपरिणताणं पुच्छा । गोयमा ! चतुव्विहा पण्णत्ता, तं जहा नेरप्तियपंचिदियपयोगपरिणता, तिरिक्ख०, एवं मणुस्स०, देवपंचिंदिय० । ९. नेरइयपंचिंदियपयोग० पुच्छा । गोयमा ! सत्तविहा पण्णत्ता, तं जहा रतणप्पभापुढविनेरइयपंचिंदियपयोगपरिणता वि जाव अहेसत्तमपुढविनेरइयपंचिदियपयोगपरिणता वि । १०. (१) तिरिक्खजोणियपंचिंदियपयोगपरिणताणं पुच्छा । गोयमा ! तिविहा पण्णत्ता, तं जहा जलचरपंचिदियतिरिक्खजोणिय० थलचरतिरिक्खजोणियपंचिदिय० खहचरतिरिक्खपंचिंदिय०। (२) जलचरतिरिक्खजोणियपओग० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा सम्मुच्छिमजलचर०, गब्भवक्वंतियजलचर०। (३) थलचरतिरिक्ख० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा चउप्पदथलचर० परिसप्पथलचर०। (४) चउप्पदथचर० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा सम्मुच्छिमचउप्पदथलचर०, गब्भवक्कंतियचउप्पयथलयर०। (५) एवं एतेणं अभिलावेणं परिसप्पाविहा पण्णत्ता, तंजहा उरपरिसप्पा य, भुयपरिसप्पाय। (६) उरपरिसप्पा दुविहा पण्णत्ता, तंजहा सम्मुच्छिमा य, गब्भवक्कंतिया य। (७) एवं भुयपरिसप्पा वि। (८) एवं खहचरा वि । ११. मणुस्सपंचिदियपयोग० पुच्छा । गोयमा ! दुविहा पण्णत्ता, तं जहा सम्मुच्छिममणुस्स० गब्भवक्कंतियमणुस्स० । १२. देवपंचिंदियपयोग० पुच्छा । गोयमा ! चउव्विहा पन्नत्ता, तं जहा भवणवासिदेवपंचिदियपयोग० एवं जाव वेमाणिया । १३. भवणवासिदेवपंचिंदिय० पुच्छा । गोयमा ! दसविहा पण्णत्ता, तं जहा असुरकुमार० जाव थणियकुमार० । १४. एवं एतेणं अभिलावेणं अट्ठविहा वाणमंतरा पिसाया जाव गंधव्वा । १५. जोइसिया पंचविहा पण्णत्ता, तं जहा चंदविमाणजोतिसिय० जाव ताराविमाणजोतिसियदेव० । १६. (१) वेमाणिया दविहा पण्णत्ता, तं जहा कप्पोवग० कप्पातीतगवेमाणिय०। (२) कप्पोवगा दुवालसविहा पण्णत्ता, तं जहा सोहम्मकप्पोवग० जाव अच्चुयकप्पोवगवेमाणिया। -.-.-.-.-.-1-12tuvurvaunf श्री आगमगणमंजषा - ३११ ॥५॥55555555555555555555555OOK GREducation International 2010_03 www.jainelibrary.
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy