SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ RGAO5555555555555 (५) भगवई ६ सतं उद्दसक - ७-८ [७८] 55555555555555%enog LePro555 सण्हसण्हिया, अट्ठ सण्हसण्हियाओ सा एगा उढरेणू, अट्ठ उड्वरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगारहरेणू अट्ठ रहरेणूओ से एगे देवकुरु-उत्तरकुरुगाणं मणूसाणं वालग्गे, एवं हरिवासरम्मग -हेमवत-एरण्णवताणं पुव्वविदेहाणं मणूसाणं अट्ठ वालग्गा सा एगा लिक्खा, अट्ट लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमझे, अट्ट जवमज्झा से एगे अंगुले, एतेणं अंगुलपमाणेणं छ अंगुलाणि पादो, बारस अंगुलाई विहत्थी, चउव्वीसं अंगुलाणि रयणी, अडयालीसं अंगुलाई कुच्छी, छण्णउतिं अंगुलाणि से एगे दंडे ति वा, धणू ति वा, जूए ति वा, नालिया ति वा, अक्खे ति वा, मुसले ति वा, एतेणं धणुप्पमाणेणं दो धणुसहस्साइं गाउयं, चत्तारि गाउयाइं जोयणं, एतेणं जोयणप्पमाणेणं जे पल्ले जोयणं आयामविक्खंभेणं, जोयणं उर्ल्ड उच्चत्तेणं तं तिउणं सविसेसं परिरएणं । से णं एगाहिय-बेयाहियतेयाहिय उक्कोसं सत्तरत्तप्परूढाणं संसंटे सन्निचिते भरिते वालग्गकोडीणं, ते णं वालग्गे नो अग्गी दहेज्जा, नो वातो हरेजा, नो कुत्थेज्जा, नो परिविद्धंसेज्जा, नो पूतित्ताए हव्वमागच्छेज्जा । ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरए निम्मले निहिते निल्लेवे अवहडे विसुद्धे भवति । सेतं पलिओवमे । गाहा “एतेसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया। तं सागरोवमस्स तु एक्कस्स भवे परीमाणं" ।।५।। ८. एएणं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा १, तिण्णि सागरोवमकोडाकोडीओ कालो सुसमा २, दो सागरोवमकोडाकोडीओ कालो सुसमदूसमा ३, एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहिं ऊणिया कालो दूसमसुसमा ४, एक्कवीसं वासहस्साई कालो दूसमा ५, एक्कवीसं वाससहस्साई कालो दूसमदूसमा ६। पुणरवि उस्सप्पिणीए एक्कवीसं वाससहस्साई कालो दूसमदूसमा १ । एक्कवीसं वाससहस्साइं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा ६ । दस सागरोवमकोडाकोडीओ कालो ओसप्पिणी। दस सागरोवमकोडाकोडीओ कालो उस्सप्पिणी। वीसंसागरोवमकोडाकोडीओ कालो ओसप्पिणीय उस्सप्पिणी य। [सु. ९. इमीसे ओसप्पिणीए सुसमसुसमाए भरहवासस्स आगारभावपडोयारपरूवणं] ९. जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमसुसमाए समाए उत्तमट्ठपत्ताए भरहरस्स वासस्स केरिसए आगारभावपडोगारे होत्था ? गोतमा ! बहुसमरमणिज्जे भू-मिमागे होत्था, से जहानामए आलिंगपुक्खरे ति वा, एवं उत्तरकुरुवत्तव्वया नेयव्वा जाव आसयंति सयंति। तीसेणं समाए भारहे वासे तत्थ तत्थ देसे देसे तहिं तहिं बहवे उद्दाला कुद्दाला जाव कुसविकुसविसुद्धरुक्खमूला जाव छव्विहा मणूसा अणुसज्जित्था, तं० पम्हगंधा १ मियगंधा २ अममा ३ तेयली ४ सहा ५ सणिचारी ६ । सेवं भंते ! सेवं भंते ! त्तिक। सत्तमो सालिउद्देसो समत्तो॥६.७||★★★ अट्ठमो उद्दसो 'पुढवी' *** [सु. १. अठ्ठपुढविपरूवणा] १. कइणं भंते ! पुढवीओ पण्णत्ताओ? गोयमा ! अट्ठ पुढवीओ पण्णत्ताओ, तं जहा रयणप्पभा जाव ईसीपब्भारा। [सु. २-३. रयणप्पभाए पुढवीए गेहाइ -गामाईणं अभावपरूवणा] २. अत्थि णं मंते ! इमीसे रयणप्पभाए पुढवीए अहे गेहा ति वा गेहावणा ति वा ? गोयमा ! णो इणढे समढे । ३. अत्थि णं भंते ! इमीसे रयणप्पभाए अहे गामा ति वा जाव सन्निवेसा ति वा ? नो इणढे समढे। [सु.४-७. रयणप्पभाए पुढवीए उरालबलाहय-बादरथणियसद्दाणं अत्थित्तं देव-असुर-नागकारियत्तं च] ४. अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया संसेयंति, सम्मुच्छंति, वासं वासंति ? हंता, अत्थि। ५. तिण्णि वि पकरिति-देवो विपकरेति, असुरो विप०, नागो विप०।६. अत्थि णं भंते ! इमीसे रयण० बादरे थणियसद्दे ? हंता, अत्थि। ७. तिण्णि विपकरेति। [सु. ८-१०. रयणप्पभाए पुढवीए बादरअगणिकाय -चंदाइ-चंदाभाईणं अभाव -परूवणा) ८. अत्थि णं भंते ! इमीसे रयणप्पभाए अहे बादरे अगणिकाए ? गोयमा ! नो इणढे समढे, नऽन्नत्थ विग्गहगतिसमावन्नएणं। ९. अत्थि णं भंते ! इमीसे रयण अहे चंदिम जाव तारारूवा ? नो इणढे समढे। १०. अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए चंदाभा ति वा २ ? णो इणढे समढे। [सु. ११-१४. सक्करप्पभाइ तमतमापज्जताणं बितियाइदसमसुत्त - पज्जंतवत्तव्वयानि(सपुव्वयं विसेसवत्तव्वया] ११. एवं दोच्चाए वि पुढवीए भाणियव्वं । १२. एवं तच्चाए विभाणियव्वं, नवरं प्रदेवो विपकरेति, असुरो विपकरेति, णो णागो पकरेति । १३. चउत्थीए वि एवं, नवरं देवो एक्को पकरेति, नो असुरो०, नो नागो पकरेति । १४. एवं हेट्ठिल्लासु सव्वासु ORAC%%%$$$$$$$步牙牙牙牙牙牙555555555555555555 C8乐听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听乐乐乐乐乐乐乐乐乐乐乐 wexxcs55555555FFFFFFFFFFFFF5[ श्री आगमगुणमंजूषा - २९३ 555FFFFFFFFFFFFFFF555555555520
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy