________________
(५) भगवड ५ सत्त उसक ७-८ [ ६५ ]
जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवे खेत्तट्ठाणाउए, ओगाहणडाणाउए असंखेज्जगुणे, दव्वद्वाणाउए असंखेज्जगुणे, भावट्ठाणाउए असंखेज्जगुणे । खेत्तोगाहणदव्वे भावट्ठाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे सेसा ठाणा असंखगुणा ॥ १॥ [ सु. ३० - ३६. चउव्वीसइदंडगेसु सारंभाइवत्तव्वया] ३०. (१) नेरइया णं भंते! किं सारंभा सपरिग्गहा ? उदाहु अणारंभा अपरिग्गहा ? गोयमा ! नेरड्या सारंभा सपरिग्गहा, नो अणारंभा णो अपरिग्गहा । (२) से केणट्टेणं जाव अपरिग्गहा ? गोयमा ! या पुढविका समारंभंति जाव तसकायं समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवंति, सचित अचित मीसयाई दव्वाइं परिग्गहियाई भवति; से तेणेणं तं चेव । ३१. (१) असुरकुमारा णं भंते! किं सारंभा सपरिग्गहा ? उदाहु अणारंभा अपरिग्गहा ? गोयमा ! असुरकुमारा सारंभा सपरिग्गहा, नो अणारंभा अपरिग्गहा । (२) से केणट्टेणं० ? गोयमा ! असुरकुमारा णं पुढविकायं समारंभंति जाव तसकायं समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवंति, भवणा परि० भवंति, देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति, आसण -सयणभंडमत्तोवगरणा परिग्गहिया भवंति, सचित-अचित्त-मीसयाइं दव्वाइं परिग्गहियाइं भवंति से तेणट्टेणं तहेव । (३) एवं जाव थणियकुमारा । ३२. एगिंदिया जहा नेरइया । ३३. (१) बेइंदिया पां भंते! किं सारंभा सपरिग्गहा १० तं चेव जाव सरीरा परिग्गहिया भवंति, बाहिरया भंडमत्तोवगरणा परि० भवंति, सचित्त- अचित्त० जाव भवंति । (२) एवं जाव चउरिंदिया । ३४. पंचिदियतिरिक्खजोणिया णं भंते ! तं चेव जाव कम्मा परिग्गहिया भवंति, टंका कूडा सेला सिहरी पब्भारा परिग्गहिया भवंति, जल-थल - बिल-गुड-लेणा परिग्गहिया भवंति, उज्झर - निज्झर- चिल्लल-पल्लल- वप्पिणा परिग्गहिया भवंति, अगड-तडाग- दह- नदीओ वावि पुक्खरिणी -दीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ परिग्गहियाओ भवंति, आराम-उज्जाणा काणणा वणाई वणसंडाई वणराईओ परिग्गहियाओ भवंति, देवउल सभा - पवा थूभा खातिय परिखाओ परिग्गहियाओ भवंति पागारऽट्टालग-चरिया-दार गोपुरा परिग्गहिया भवंति, पासाद - घर - सरण-लेणआवणा परिग्गहिता भवंति, सिंघाडगतिग- चउक्क - चच्चर - चउम्मुह महापद्दा परिग्गहिया भवंति, सगड - रह जाण - जुग्ग- गिल्लि - थिल्लि -सीय संदमाणियाओ परिग्गहियाओ भवंति, लोही- लोहकडाह- कडच्छुया परिग्गहिया भवंति भवणा परिरंगहिया भवंति, देवा देवीओ मणुस्स मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ आसण-सयण खंभ- भंड- सचित्ता अचित्त-मीसयाइं दव्वाइं परिग्गहियाइं भवंति से तेणद्वेणं० । ३५. जहा तिरिक्खजोणिया तहा मणुस्सा वि भाणियव्वा । ३६. वाणमंतर जोतिस - वेमाणिया जहा भवणवासी तहा नेयव्वा । [सु. ३७-४४. पंचप्पयारहेउ अहेऊणं वत्तव्वया] ३७. पंच हेतू पण्णत्ता, तं जहा हेतुं जाणति हेतुं पासति, हेतुं बुज्झति, हेतुं अभिसमागच्छति, हेतुं छउमत्थमरणं मरति । ३८. पंचेव हेतू पण्णत्ता, तं जहा हेतुणा जाणति जाव हेतुणा छउमत्थमरणं मरति । ३९. पंच हेतू पण्णत्ता, तं जहा हेतुं न जाणइ जाव हेतुं अण्णाणमरणं मरति । ४०. पंच हेतू पण्णत्ता, तं जहा हेतुणा ण जाणति जाव हेतुणा अण्णाणमरणं मरति । ४१. पंच अहेऊ पण्णत्ता, तं जहा अहेउं जाणइ जाव अहेउं केवलिमरणं मरति । ४२. पंच अहेऊ पण्णत्ता, तं जहा अहेउणा जा जाव अहेउणा केवलिमरणं मरइ । ४३. पंच अहेऊ पण्णत्ता, तं जहा अहेउं न जाणइ जाव अहेउं छउमत्थमरणं मरइ । ४४. पंच अहेऊ पण्णत्ता, तं जहा
फफफफफफफफ
उणा न जाण जाव अहेउणा छउमत्थमरणं मरइ । सेवं भंते! सेवं भंते! ति० ॥ ★★★ ॥ पंचमसए सत्तमो उद्देसओ समत्तो ।।५.७ ॥ ★★★ अट्टम उद्देसो 'नियंठ' ★★★ [सु. १२. भगवओ सिस्साणं नारयपुत्त-नियंठिपुत्ताणं एगत्थविहरणं १. तेणं कालेणं तेणं समएणं जाव परिसा पडिगता । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जाव विहरति । २. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी नियंठिपुत्ते णामं अणगारे पगतिभद्दए जाव विहरति । | सु. ३-४ पुग्गलपच्चइयसअद्ध- समज्झ - सपदेसादिविसयाए नियंठिपुत्तपुच्छाए नारयपुत्तस्स पच्चुत्तरं ] ३. तए णं से नियंठिपुत्ते अणगारे जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छति, उवागच्छित्ता नारयपुत्तं अणगारं एवं वदासी सव्वपोग्गला
श्री आगमगुणमंजूषा २८००