SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ AGROI3111111111555555 (५) भगवई ५ सतं उद्देसक - ६- ७ ६३] 55岁万岁万岁万岁万岁万万岁万QQ RCF乐乐乐听听听听听听听乐乐乐乐乐 १४. नेरइया णं भंते ! किं एगत्तं पभू विउव्वित्तए ? पुहत्तं पभू विकुवित्तए ? जहा जीवाभिगमे आलावगो तहा नेयव्वो जाव दुरहियासं। [सु. १५-१८.८ आहाकम्मादिरायपिंडताणं अणवज्जत्तं] पहारगाणं बहुजणमज्झभासग-पन्नवगाणं, आहाकम्माइपिंडे अणवज्नरूवेण भुंजंताणं अन्नसाहूणं समप्पयाणं अणालोयगाणं आराहणाऽभाववत्तव्वया, आलोयगाणं च आराहणासब्भाववत्तव्वया १५. (१) 'आहाकम्मं णं अणवज्जे'त्ति मणं पहारेत्ता भवति, से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेति नत्थि तस्स आराहणा। (२) से णं तस्स ठाणस्स आलोइयपडिक्वंते कालं करेति अस्थि तस्स आराहणा। (३) एतेणं गमेणं नेयव्वं-कीयकडं ठवियगं रइयगं कंतारभत्तं दुब्भिक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं सिज्जातरपिंडं रायपिंडं । १६. (१) 'आहाकम्मं णं अणवज्जे' त्ति बहुजणमज्झे भासित्ता सयमेव परिभुंजित्ता भवति, सेणं तस्स ठाणस्स जाव अत्थि तस्स आराहणा। (२) एयं पि तह चेव जाव रायपिंडं। १७. 'आहाकम्मं णं अणवज्जे' त्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, सेणं तस्स० एयं तह चेव जाव रायपिंडं । १८. 'आहाकम्मं णं अणवज्जे' त्ति बहुजणमज्झे पन्नवइत्ता भवति, सेणं तस्स जाव अत्थि आराहणा जाव रायपिंडं। [सु. १९. गणसारक्खणे अगिलायमाणाणं आयरिय-उवज्झायाणं तब्भवाइतिभवग्गहणेहिं सिज्झाणा १९. आयरिय-उवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहि सिज्झति जाव अंतं करेति? गोतमा ! अत्थेगइए तेणेव भवग्गणेणं सिज्झति, अत्थेगइए दोच्वेणं भवग्गहणेणं सिज्झति, तच्चं पुण भवग्गहणं नातिक्कमति। [सु. २०. अब्भक्खाणपच्चइयकम्मबंधवत्तव्वय] २०. जे णं भंते ! परं अलिएणं असंतएणं अब्भक्खाणेणं अब्भक्खाति तस्स णं कहप्पगारा कम्मा कज्जति ? गोयमा ! जेणं परं अलिएणं असंतएणं अब्भक्खाणेणं अब्भक्खाति तस्स णं तहप्पगारा चेव कज्जति, जत्थेवणं अभिसमागच्छति तत्थेवणं पडिसंवेदेति, ततो से पच्छा वेदेति। सेवं भंते ! २त्ति० ॥ पंचमसए छट्टो उद्देसओ ॥५.६॥ सत्तमो उद्देसो 'एयण' [सु. १-२. परमाणुपुग्गल-दुपदेसियाइखंधाणं एयणादिवत्तव्वया] १. परमाणुपोग्गले णं भंते ! एयति वेयति जाव तं तं भावं परिणमति ? गोयमा ! सिय एयति वेयति जाव परिणमति, सिय णो एयति जाव णो परिणमति । २. (१) दुपदेसिए णं भंते ! खंधे एयति जाव परिणमइ ? गोयमा ! सिय एयति जाव परिणमति, सिय णो एयति जाव णो परिणमति; सिय देसे एयति, देसे नो एयति। (२) तिपदेसिएणं भंते ! खंधे एयति०? गोयमा ! सिय एयति १, सिय नो एयति २, सिय देसे एयति, नो देसे एयति ३, सिए देसे एयति, नो देसा एयंति ४, सिय देसा एयंति, नो देसे एयति ५। (३) चउप्पएसिए णं भंते ! खंधे एयति०? गोयमा ! सिय एयति १, सिय नो एयति २, सिय देसे एयति, णो देसे एयति ३, सिय देसे एयति, णो देसा एयंति ४, सिय देसा एयंति, नो देसे एयति ५, सिय देसा एयंति, नो देसा एयंति ६। (४) जहा चउप्पदेसिओ तहा पंचपदेसिओ, तहा जाव अणंतपदेसिओ। [सु. ३-८. परमाणुपोग्गल-दुपएसियाइखंधाणं असिधाराओगाहण-अगणि कायमज्झझाडण-पुक्खलसंवट्टगमेहोल्लीभवण-गंगापडिसोयागमणवत्तव्वया] ३. (१) परमाणुपोग्गले णं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा ? हता, ओगाहेजा। (२) से णं भंते ! तत्थ छिज्जेज वा भिज्जेज्ज वा ? गोतमा ! णो इणढे समढे, नो खलु तत्थ सत्थं कमति । ४. एवं जाव असंखेज्जपएसिओ। ५. (१) अणंतपदेसिए णं भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेज्जा ? हंता, ओगाहेज्जा। (२) से णं तत्थ छिज्जेज्जा वा भिज्जेज्ज वा ? गोयमा ! अत्थेगइए छिज्जेज वा भिज्जेज वा, अत्थेगइए नो छिज्जेज वा नो भिज्नेज्न वा । ६. एवं अगणिकायस्स मज्झंमज्झेणं । तहिं णवरं 'झियाएज्जा' माणितव्वं । ७. एवं पुक्खलसंवट्टगस्स महामेहस्स मज्झंमज्झेणं । तहिं 'उल्ले सिया' । ८. एवं गंगाए महाणदीए पडिसोतं हव्वमागच्छेज्जा । तहिं 'विणिघायमावज्जेज्जा, उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा, सेणं तत्थ परियावज्जेज्जा'।।सु.९-१०. परमाणुपोग्गल-दुपदेसियाइखंधाणं सअद्ध-समझ-सपदेसियाइवनव्वया] ९. परमाणुपोग्गले मणं भंते ! किं सअड्ढे समज्झे सपदेसे ? उदाहु अणड्डे अमज्झे अपदेसे ? गोतमा ! अणड्ढे अमज्झे अपदेसे, नो सअड्डे नो समज्झे नो सपदेसे । १०. (१) दुपदेसिएम फू णं भंते ! खंधे किं सअद्धे समज्झे सपदेसे ? उदाहु अणद्धे अमज्झे अपदेसे ? गोयमा ! सअद्धे समज्झे सपदेसे, णो अणद्धे णो समझे णो अपदेसे। (२) तिपदेसिए ॥ AGR55555555555555555555555555555555 的听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听玩乐乐乐乐乐乐乐乐乐乐乐中心 re:55555555555555555555555 श्री आगमगुणमजूषा - २७८5555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy