________________
(५) भगवई ३ सतं उ -५ [४१] फफफफफफफफ पलियंक - आसइरूवविउव्वणापण्णवणादि] १. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुव्वित्तए ? णो इ० । २. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुव्वित्तए ? हंता, पभू । ३. (१) अणगारे णं भंते! भावियप्पा केवतियाइं पभू इत्थिरूवाइं विकुव्वित्तए ? गोयमा ! से जहानामए जुवइ जुवाणे हत्थेणं हृत्यंसि गेण्हेज्जा, चक्कस्स वा नाभी अरगाउत्तासिया एवामेव अणगारे वि भावियप्पा वेउव्वियसमुग्धाएणं समोहण्णइ जाव पभू णं गोयमा ! अणगारे णं भावियप्पा केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव एस णं गोयमा ! अणगारस्स भावियप्पणो अयमेयारूवे विसए विसयमेत्ते बुइए, नो चेव णं संपत्तीए विकुव्विंसु वा ३ । (२) एवं परिवाडीए नेयव्वं जाव संदमाणिया । ४. से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव अणगारे णं भावियप्पा असिचम्मपायहत्थकिच्चगएणं 'अप्पाणेणं उड्डुं वेहासं उप्पइज्जा ? हंता, उप्पइज्जा । ५. अणगारे णं भंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाई रुवाई विउव्वित्तए ? गोयमा ! से नाम जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विउव्विंसु वा ३ । ६. से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अणगारे वि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उड्डुं वेहासं उप्पतेज्जा ? हंता, गोयमा ! उप्पतेज्जा । ७. (१) अणगारे णं भंते ! भावियप्पा केवतियाइं पभू एगओपडागहत्थकिच्चगयाई रुवाई विकुव्वित्तए ? एवं चेव जाव विकुव्विंसु वा ३ । (२) एवं दुहओपडागं पि । ८. से जहानामए केइ पुरिसे एगओजण्णोवइतं काउं गच्छेज्जा, एवामेव अणगारे वि भा० एगओजण्णोवइतकिच्चगएणं अप्पाणेणं उहुं वेहासं उप्पतेज्जा ? हंता, उप्पतेज्जा । ९. (१) अणगारे णं भंते ! भावियप्पा केवतियाइं पभू एगतोजण्णोवतितकिच्चगयाइं रूवाइं विकुव्वित्तए ? तं चेव जाव विकुव्विंसु वा ३ । (२) एवं दुहओजण्णोवइयं पि । १०. (१) से जहानामए के पुरिसे एगओपल्हत्थियं काउं चिट्ठेज्जा एवामेव अणगारे वि भावियप्पा ? तं चेव जाव विकुव्विंसु वा ३ । (२) एवं दुहओपल्हत्थियं पि । ११. (१) से जहानाम केयि पुरिसे एगओपलियकं काउं चिट्ठेज्जा० ? तं चेव जाव विकुव्विंसु वा ३ । (२) एवं दुहओपलियंकं पि । १२. अणगारे णं भंते! भावियप्पा बाहिरए पोम्गले अपरियाइत्ता पभू एगं महं आसरूवं वा हत्थिरूवं वा सीह-वग्घ-वग -दीविय -अच्छ-तरच्छ-परासररूवं वा अभिजुंजित्तए ? णो इणट्टे समट्ठे, अणगारे णं एवं बाहिरए पोग्गले परियादित्ता भू । १३. (१) अणगारे णं भंते ! भावियप्पा एवं महं आसरूवं वा अभिजुंजित्ता ? पभू अणेगाई जोयणाई गमित्तए ? हंता, पभू । (२) से भंते ! किं आयडी गच्छति, परिड्डीए गच्छति ? गोयमा ! आयडीए गच्छइ, नो परिडीए गच्छइ । (३) एवं आयकम्मुणा, नो परकम्मुणा । आयप्पयोगेणं, नो परप्पयोगेणं । (४) उस्सिओदगं वा गच्छइ पतोदगं वा गच्छइ । १४. (१) से णं भंते । किं अणगारे आसे ? गोयमा ! अणगारे णं से, नो खलु से आसे । (२) एवं जाव परासररूवं वा । १५. (१) से भंते! किं मायी विकुव्वति ? अमायी विकुव्वति गोयमा ! मायी विकुव्वति, नो अमायी विकुव्वति । (२) माई णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ अन्नयरेसु आभिओगिएसु देवलोगेसु देवत्ताए उववज्जइ । (३) अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अन्नयरेसु अभिओगिएसु देवलोगेसु देवत्ताए उववज्जइ । सेवं भंते २ ति० । [ सु. १६. पंचमुद्देसऽत्थाहिगारसंगहणीगाहा ] १६. गाहा इत्थी असी पडागा जण्णोवइते य होइ बोद्धव्वे । पल्हत्थिय पलियंके अभियोगविकुव्वणा मायी ॥ १ ॥ ★★★ तइए सए पंचमो उद्देसो समत्तो ॥ ३.५ ॥ ★★★ छट्टो उद्देसओ 'नगर' अहवा 'अणगारवीरियलब्द्धी [सु. १५. भावियप्पणो मिच्छद्दिट्ठिस्सऽणगारस्स वीरियाइलद्धिप्पभावओ नगरंतररूवजाणणापासणापरूवणा] १. अणगारे णं भंते! भावियप्पा मायी मिच्छद्दिट्टी वीरियलद्धीए वेडव्वियलद्धीए विभंगनाणलदीए वाणारसिं नगरिं समोहए, समोहण्णित्ता रायगिहे नगरे रुवाई जाणति पासति ? हंता, जाणइ पासइ । २. (१) से भंते! किं तहाभावं जाणइ पासइ ? अन्नहाभावं जाणइ पासइ ? गोयमा ! णो तहाभावं जाणइ पासइ, अण्णहाभावं जाणइ पासइ । (२) से केणट्टेणं भंते ! एवं वुच्चइ 'नो तहाभावं जाणइ पासइ, अन्नहाभावं जाणइ पासइ ?' । गोयमा ! तस्स णं एवं
श्री आगमगुणमंजूषा २६४
फफफफफफफफफफफ