________________
(५) भगवई ३ सतं उ. १ [३८]
फफफफफफफ
तामलित्तीए नगरीए उच्च नीय -मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिग्गाहेत्ता, तं तिसत्तखुत्तो उदएणं पक्खालेत्ता, तओ पच्छा आहारं आहारित्तए' त्ति कट्टु" एवं संपेहेइ, २ कल्लं पाउप्पभायाए जाव जलंते सयमेव दारुमयं पडिग्गहयं करेइ, २ विउलं असण- पाण- खाइम साइमं उवक्खडावेड़, २ तओ पच्छा पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाइं मंगल्लाई वत्थाई पवर परिहिए अप्पमहग्घाऽऽभरणालंकियसरीरे भोयणवेलाए भोयणमंडवंसि सुहासणवरगते । तए णं मित्त-नाइ नियग-संबंधिपरिजणेणं सद्धिं तं विउलं असण पाण- खातिम- साइमं आसादेमाणे वीसादेमाणे परिभाएमाणे परिभुंजेमाणे विहरइ । ३७. जिमियभुत्तुत्तरागए वि य णं समाणे आयंते चोक्खे परमसुइभूए तं मित्त जाव परियणं विउलेणं असणपाण० ४ पुप्फ-वत्थगंध-मल्लाऽलंकारेण य सक्कारेइ, २ तस्सेव मित्त -नाइ जाव परियणस्स पुरओ जेट्ठ पुत्तं कुटुंबे ठावेइ, २ त्ता तं मित्त-नाइ णियग-संबंधिपरिजणं जेट्ठपुत्तं च आपुच्छर, २ मुंडे भवित्ता पाणामाए पव्वज्जाए पव्वइए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं अभिगिues 'कप्पइ मे जावज्जीवाए छट्टछद्वेणं जाव आहारित्तए' त्ति कट्ट इमं एयारूवं अभिग्गहं अभिगिण्हइ, २ त्ता जावज्जीवाए छट्ठछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्डुं बाहाओ पगिब्भिय २ सुराभिमुहे आतावणभूमीए 'आतावेमाणे विहरइ । छट्ठस्स वि य णं पारणयंसि आतावणभूमीओ पच्चोरुभइ, २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्च-नीय मज्जिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ, २ सुद्धोयणं पडिग्गाहेइ, २ तिसत्तखुत्तो उदएणं पक्खालेइ, तओ पच्छा आहारं आहारेइ । [सु. ३८. गोतमपुच्छियस्स भगवओ पाणामापव्वज्जासरूवपण्णवणा ] ३८. से केणट्टेणं भंते ! एवं वुच्चइ पाणामा पव्वज्जा ? गोयमा ! पाणामाए णं पव्वज्जाइ पव्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा रुद्द वा सिवं वा वेसमणं वा अज्जं वा कोट्टकिरियं वा राजं वा जाव सत्थवाहं वा कागं वा साणं वा पाणं वा उच्च पासइ उच्चं पणामं करेति, नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ । से तेणट्टेणं जाव पव्वज्जा । [सु. ३९-४०. तामलिस्स बालवोणुट्ठाणाणंतरं अणसणपडिवज्जणं] ३९. तए से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतते जाए यावि होत्था । ४०. तए णं तस्स तामलिस्स बालतवस्सिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारुवे अज्झत्थिए चिंतिए जाव समुप्पज्जित्था 'एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतते जाते, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमेतावता मे सेयं कल्लं जाव जलंते तामलित्तीए नगरीए दिट्टाभट्ठे य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य परियायसंगतिए य आपुच्छित्ता तामलित्तीए नगरीए मज्झंमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उवकरणं दारुमयं च पडिग्गहयं एगंते एडित्ता तामलित्तीए नगरीए उत्तरपुरत्थिमे दिसीभाए णियत्तणियमंडलं आलिहित्ता संलेहणाझूसणाझूसियस्स भत्त-पाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकखमाणस्स विहरित्तए त्ति कट्टु एवं संपेहेइ । एवं संपेहेत्ता कल्लं जाव जलंते जाव आपुच्छइ, २ तामलित्तीए एगंते एडेइ जाव भत्त - पाणपडियाइक्खिए पाओवगमणं निवन्ने । [सु. ४१-४४. तामलितवस्सिं पइ बलिचंचारायहाणीवत्थव्वदेव - देवीकया निप्फला बलिचंचारायहाणिइंदत्तलंभनियाणकरणविन्नत्ती ) ] ४१. तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अनिंदा अपुराहिया यावि होत्था । तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं ओहिणा आभोयंति, २ अन्नमन्नं सद्दावेति, २ एवं वयासी "एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया ! इंदाधीणा इंदाधिट्ठिया इंदाहीणकज्जा । अयं च णं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरत्थिमे दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्त - पाणपडियाइक्खि पाओवगमणं निवन्ने। तं सेयं खलु देवाणुप्पिया! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तए" त्ति कट्टु अन्नमन्नस्स अंतिए एयमट्टं पंडिसुणेति, २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छंति, २ जेणेव रुयगिदे उप्पायपव्वए तेणेव उवागच्छंति, २ वेउव्वियसमुग्धाएणं समोहण्णंति जाव उत्तरवेउब्वियाई रुवाई विकुव्वंति, २ ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जहणाए छेयाए सीहाए सिग्घाए दिव्वाए उदुयाए देवगतीए तिरियमसंखिज्जाणं
5 श्री आगमगुणमंजूषा - २३
6666666666