________________
(५) भगवई ३ सतं उ १ [ ३६ ]
फफफफफफफफ नो चेव णं संपत्तीए विकुव्विंसु वा विकुब्वति वा विकुव्विस्सति वा । १६. जइ णं भंते! सक्के देविदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विकुव्वित्तए एवं खलु देवाणप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छट्ठछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अपरं भावेमाणे बहुपडिपुण्णाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता भासियाए सल्लेहणाए अत्ताणं झूसेत्ता सट्टि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणंसि उववायसमाए देवसयणिज्जसि देवदूतरिए अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववन्ने । तए णं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा आहारपज्जत्तीए सरीर० इंदिय० आणापाणुपज्जती भासामणपज्जत्तीए । तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धाविति, २ एवं वदासी अहो ! णं देवाणुप्पिएहिं दिव्वा देविड्डी, दिव्वा देवजुती, दिव्वे देवाणुभावे लदे पत्ते अभिसमन्नागते, जारिसिया देवाणुप्पिएहिं दिव्वा देविड्डी (३) दिव्वा देवज्जुती दिव्वे देवाणुभावे लद्धं पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविदेणं देवरण्णा दिव्वा देविड्ढी जाव अभिसमन्नागता जारिसिया णं संक्केणं देविदेणं देवरण्णा दिव्वा देविढी जाव अभिसमन्नागता तारिसिया णं देवाणुप्पिएहिं दिव्वा देविडढी, जाव अभिसमन्नागता ।
भंते! तीस देवे महिड्डीए जाव केवतियं चणं पभू विकुव्वित्तए ? गोयमा ! महिडीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स, चउण्हं सामाणियसाहस्सीणं, चउण्हं अग्गमहितीणं, (४) सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं सत्तण्हं अणियाहिवतीणं सोलण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति । एमहिड्डीए जाव एवइयं च णं पभू विकुव्वित्तए से जहाणामए जुवति जुवाणे हत्थेण हत्थे गेण्हेज्जा जहेव सक्कस्स तहेव जाव एस णं गोयमा ! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विउब्विंसु वा ३ । १७. जति णं भंते! तीसए देवे एमहिड्डीए जाव एवइयं च
भू विकुव्वित्तए, सक्कस्स णं भंते! देविंदस्स देवरण्णो अवसेसा सामाणिया देवा केमहिड्डीया तहेव सव्वं जाव एस णं गोयमा ! सक्कस्स देविंदस्स देवरणो एगमेगस्स सामाणियस्स देवस्स इमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विउव्विंसु वा विकुव्वंति वा विकुव्विस्संति वा । १८. तायात्तीसय - लोगपाल - अग्गमहिसीणं जहेव चमरस्स । नवरं दो केवलकप्पे जंबुद्दीवे दीवे, अन्नं तं चेव । सेवं भंते! सेवं भंते! त्ति दोच्चे गोयमे जाव विहरति । [सु. १९-२१. ईसाणदेविंद-ईसाणोववन्नकुरुदत्तपुत्त-ईसाणसा माणियाईणं इड्डि- विउव्वणाइविसयाए वाउभूइपुच्छाए भगवओ परूवणा ] १९. 'भंते' त्ति भगवं तच्चे गोयमे वाभूती अणगारे समणं भगवं जाव एवं वदासी जति णं भंते! सक्के देविदे देवराया एमहिड्डीए जाव एवइयं च णं पभू विउव्वित्तए, ईसाणे णं भंते! देविदे देवराया
हड्डी ? एवं तहेव, नवरं साहिए दो केवलकप्पे जंबुद्दीवदीवे, अवसेसं तहेव । २०. जति णं भंते ! ईसाणे देविदे देवराया एमहिड्डीए जाव एवतियं च णं पभू विउव्वित्तए, एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगतिभद्दए जाव विणीए अट्ठमंअट्टमेणं अणिक्खित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उ बाहाओ पगिब्भिय २ सूराभिमुहे आयावणभूमीए आतावेमाणे बहुपडिपुण्णे छम्मासे सामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झोसित्ता ती भत्ता असणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सरांसि विमाणंसि जा चेव तीसए वत्तव्वया स च्चेव अपरिसेसा कुरुदत्तपुत्ते वि । नवरं सातिरेगे दो केवलकप्पे जंबुद्दीवे दीवे, अवसेसं तं चेव । २१. एवं सामाणिय-तायत्तीस लोगपाल - अग्गमहिसीणं जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरण्णो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते वुइए, नो चेव णं संपत्तीए विउव्विंसु वा विकुब्वंति वा विकुव्विस्संति वा। [सु. २२-३०. सणकुमाराइअच्चुयपज्जंताणं ससामाणियाईणं इड्डि- विउव्वणाइपरूवणा ] २२ (१) एवं सणकुमारे वि, नवरं चत्तारि केवलकप्पे जंबुद्दीवे दीवे, अदुत्तरं च णं तिरियमसंखेज्जे । (२) एवं सामाणिय- तायत्तीस - लोगपाल अग्गमहिसीणं असंखेज्जे दीव -समुद्दे सव्वे विउव्वंति । २३. सणकुमाराओ आरद्धा उवरिल्ला लोगपाला सव्वे वि असंखेज्जे दीव - समुद्दे विउव्वंति । २४. एवं माहिदे वि । नवरं साइरेगे चत्तारि केवलकप्पे जंबुद्दीवे दीवे । २५. एवं बंभलोए फफफफफफफफफफफ श्री आगमगुणमंजूषा - २५१
6666666