________________
95554
(५) भगवई ३ सतं उ१ (३४)
चउसट्ठीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं जाव विहरति । एमहिड्डीए जाव एमहाणुभागे। एवतियं च णं पभू विकुव्वित्तए से जहानामए जुवती वाणे हत्थे हत्थे गेहेज्जा, चक्कस्स वा नाभी अरगाउत्ता सिता, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउव्वियसमुग्धातेणं समोहण्णति, २ संखिज्जाई जो अणाई दंड निसिरति, तं जहा रतणाणं जाव रिद्वाणं अहाबायरे पोग्गले परिसाडेति, २ अहासहुमे पोग्गले परियाइयति, २ दोच्चं पि वेउव्वियसमुग्धाएणं समहणति, २ प णं गोतमा ! चमरे असुरिंदे असुरराया केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । अदुत्तरं च णं गोतमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेज्जे दीव - समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण् उवत्थडे संथडे फुडे अवगाढेवगाढे करेत्तए । एस णं गोतमा ! चमरस्स असुरिंदस्स असुररण्णो अयमेताख्वे विसए विसयमेते वुइए, णो चेव णं संपत्तीए विकुव्विंसु वा, विकुव्वति वा, विकुव्विस्सति वा । (४) जति णं भंते! चमरे असुरिंदे असुरराया एमहिड्डीए जाव एवइयं च णं पभू विकुव्वित्तए, चमरस्स णं भंते! असुरिंदस्स असुररण्णो सामाणिया देवा केमाहड्डीया जाव केवतियं च णं पभू विकुव्वित्तए ? गोयमा ! चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा महिड्डीया जाव महाणुभागा । ते णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियाणं, साणं साणं अग्गमहिसीणं, जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति। एमहिड्डीया जाव एवतियं च णं पभू विकुव्वित्तए से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्ना, चक्कस्स वा नाभी अरयाउत्ता सिया, एवामेव गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणिए देवे वेउव्वियसमुग्धातेणं समोहण्णइ, २ जाव दोच्चं पि वेउव्वियसमुग्धाएणं समोहण्णइ, २ पभू णं गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगेसामाणिए देवे केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । अदुत्तरं च णं गोतमा ! पभु चमरस्स असुरिंदस्स (४) असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए । एस णं गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगस्स सामाणियदेवस्स अयमेतारूवे विसए विसयमेत्ते वुइए, णो चेव णं संपत्तीए विकुव्विंसु वा विकुव्वति वा विकुव्विसति वा । ५. (१) जइ णं भंते । चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा एमहिड्डीया जाव एवतियं च णं पभू विकुव्वित्तए चमरस्स णं भंते ! असुरिंदस्स असुररण्णो तायत्तीसिया देवा केमहिड्डीया ? तायत्तीसिया देवा जहा सामाणिया तहा नेयव्वा । (२) लोयपाला तहेव । नवरं संखेज्जा दीव - समुद्दा भाणियव्वा । ६. जति णं भंते! चमरस्स असुरिंदस्स असुररण्णो लोगपाला असुररण्णो एगमेगे सायाणियदेवे तिरियमसंखेज्जे दीव - समुद्दे बहुहिं देवा एमहिड्डीया जाव एवतियं च णं पभू विकुव्वित्तए, चमरस्स णं भंते! असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ केमहिड्डीयाओ जाव केवतियं च णं पभू विकुव्वित्तए ? गोयमा ! चमरस्स णं असुरिंदस्स असुररण्णो अग्गमहिसीओ देवीओ महिड्डीयाओ जाव महाणुभागाओ । ताओ णं तत्थ साणं साणं भवणाणं, साणं साणं सामाणियसाहस्सीणं, साणं साणं महत्तरियाणं, साणं साणं परिसाणं जाव एमहिड्डीयाओ, अन्नं जहा लोगपालाणं (सु. ५२ ) अपरिसेसं । [सु. ७-१०. अग्गिभूइपरूवियचमराइवत्तव्वयं असद्दहंतस्स वाउभूइस्स संकाए भगवओ समाहाणं, अग्गिभूइं पइ वाउभूइकयं खामणाइ य] ७ सेवं भंते ! २ त्ति भगवं दोच्चे गोतमे समणं भगवं महावीरं वंदइ नमंसइ, २ जेणेव तच्चे गोयमे वायुभूती अणगारे तेणेव उवागच्छति, २ तच्चं गोयमं वायुभूतिं अणगारं एवं वदासि एवं खलु गोतमा ! चमरे असुरिंदे असुरराया एमहिड्डीए तं चेव एवं सव्वं अपुट्ठवागरणं नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता । ८. तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चस्स गोतमस्स अग्निभूतिस्स अणगारस्स एवमाइक्खमाणस्स भा० पं० परू० एतमहं नो सद्दहति, नो पत्तियति, नो रोयति एयमहं असद्दहमाणे • अपत्तियमाणे अरोएमाणे उट्ठाए उट्ठेति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासमाणे एवं वयासी एवं खलु भंते! मम दोच्चे गोतमे अग्गिभूती अणगारे एवमाक्खति भासइ पण्णवेइ परूवेइ एवं खलु गोतमा ! चमरे असुरिदे असुरराया महिडीए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चैव सव्वं अपरिसेसं भाणियव्वं जाव (सु. ३-६) अग्गमहिसीणं वत्तव्वता समत्ता । से कहमेतं भंते ! एवं ? 'गोतमा' दि समणे भगवं महावीरे तच्चं गोतमं श्री आगमगुणमंजुषा २४९
ॐ
फफफफफफफफफफ
566666666
HANA HA 4 4 4 5 5 5 5 5 5 5 5 5