________________
MORGh
anam
(५) भगवइ १ सत उद्दसक - ५ (१९]
pray
o
g
SHOROS55555555555555555555555555555555555555555555555hQLOR
णामं अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति, उवागच्छित्ता थेरे भगवंते एवं वयासी थेरा सामाइयं ण जाणंति, थेरा सामाइयस्स अट्ठ ण याणंति, थेरा पच्चक्खाणं ण याणति, थेरा पच्चक्खाणस्स अट्ठ ण याणति, थेरा संजमं ण याणंति, थेरा संजमस्स अटुं ण याणंति, थेरा संवरं ण याणंति, थेरा संवरस्स अट्ठ ण याणंति, थेरा विवेगं याणंति, थेरा विवेगस्स अट्ठ ण याणंति, थेरा विउस्सग्गं ण याणंति, थेरा विउस्सग्गस्स अट्ठ ण याणंति । (२) तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी जाणामो णं अज्झो ! सामाझ्यं, जाणामो णं अज्झो ! सामाइयस्स अटुं जाव जाणमों णं अज्झो ! विउस्सग्गस्स अटुं । (३) तएणं से कालासवेसियपुत्ते अणगारे ते थेरे भगवंते एवं क्यासी जतिणं अज्झो ! तुब्भे जाणह सामाइयं, जाणह सामाइयस्स अट्ठ जाव जाणह विउस्सग्गस्स अटुं, किं भे अज्जो सामाइए ? किं भे अज्जो ! सामाइयस्स अट्ठे ? जाव किं भे विउस्सग्गस्स अट्ठे ? (४) तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी आया णे अज्जो ! सामाइए, आया णे अज्जो ! सामाइयस्स अट्ठे जाव विउस्सग्गस्स अट्ठे। (५) तए णं से कालासवेसियपुत्तं अणगार थेरे भगवंते एवं वयासी जति भे अज्जो ! आया सामाइए, आया सामाइयस्स अट्ठे एवं जाव आया विउस्सग्गस्स अटे, अवहट्ट कोह -माण- माया -लोभे किमटुं अज्जो ! गरहह ? कालासाह संजमट्ठयाए। (६) से भंते ! किं गरहा संजमे ? अगरहा संजमे ? कालास० ! गरहा संजमे, नो अगरहा संजमे. गरहा वि यणं सव्वं दोसंपविणेति, सव्वं बालियं परिणाए एवं खुणे आया संजमे उवहिते भवति, एवं खूणे आया संजमे उवचिते भवति, एवं खुणे आया संजमे उवट्ठिते भवति । २२. (१) एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति, २ एवं वयासी एतेसि णं भंते ! पदाणं पुव्विं अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं अस्सुताणं अमुताणं अविण्णायाणं अवोगडाणं अव्वोच्छिन्नाण अणिज्जूढाणं अणुवधारिताणं एतमढे णो सद्दहिते, णो पत्तिए, णो रोइए । इदाणिं भंते ! एतेसिं पदाणं जाणताए सवणताए बोहीए अभिगमेणं दिट्ठाणं सुताणं मुयाणं विण्णाताणं वोगडाणं वोच्छिन्नाणं णिज्जूढाणं उवधारिताणं एतमटुं सद्दहामि, पत्तियामि, रोएमि। एवमेतं से जहेयं तुब्भे वदह। (२) तए णं तेथेरा भगवंतो कालसवेसियपुत्तं अणगारं एवं वयासी सद्दहाहि अज्जो! पत्तियाहि अज्जो ! से जहेतं अम्हे वदामो। २३. (१) तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते वंदइ नमसइ, २ एवं वदासी इच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए। अहासुहं देवाणुप्पिया ! मा पडिबंध करेह । (२) तए णं से कालसवेसियपुत्ते अणगारे थेरे भगवंते वंदइ नमसई, वंदित्ता नमसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरइ । २४. तए णं से कालसवेसियपुत्ते अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ, २ जस्सट्ठाए कीरति नग्गभावे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोओ बंभचेरवासो परघरपवेसो लद्धावलद्धी, उच्चावया गामकंटगा बावीस परिसहोवसग्गा अहियासिज्जति तमढें आराहेइ, २ चरमेहिं उस्सासे-नीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे। [सु. २५. गोयमपुच्छाए सेट्ठिपभिई पडुच्च अपच्चक्खाणमिरियापरूवणं] २५. 'भंते !' त्ति भगवं गोयमा ! समणं भगवं महावीरं वंदति नमंसति, २ एवं वदासी से नूणं भंते ! सेट्ठिस्स य तणुयस्स य किविणस्स य खत्तियस्स य समा चेव अपच्चक्खाणकिरिया कज्जइ ? हंता, गोयमा ! सेविस्स य जाव अपच्चक्खाणकिरिया कज्जइ । से केणटेणं भंते ! ०? गोयमा ! अविरतिं पडुच्च; से तेणटेणं गोयमा ! एवं वुच्चइ सेट्ठिस्स य तणु० जाव कज्जइ। सु. २६.. आहाकम्मभोइणो गुरुकम्मयापरूवणं]२६. आहाकम्मं णं भुजमाणे समणे निग्गंथे किं बंधति ? किं पकरेति ? किं चिणाति ? किं उवचिणाति ? गोयमा! आहाकम्म णं भुंजमाणे आउयवज्जओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरे३ जाव अणुपरियट्टइ। से केणद्वेणं जाव अणुपरियट्टइ ? गोयमा ! आहाकम्म णं भुंजमाणे आयाए धम्म अतिक्कमति, आयाए धम्म अतिक्कममाणे पुढविक्कायं णावकंखति जाव तसकायं णावकखति, जेसि पि य णं जीवाणं सरीराइं .. आहारमाहारेइ ते वि जीवे नावकंखति । से तेणद्वेणं गोयमा ! एवं वुच्चइ आहाकम्मं णं भुजमाणे आउयवज्जाओ सत्त कम्मपगडीओ जाव अणुपरियट्ठति। [सु.
२७. फासएसणिज्जभोइणोलहुकम्मयापरूवणं] २७. फासुएसणिज्जणंभंते! भुंजमाणे किं बंधइजाव उवचिणाइ ? गोयमा ! फासुएसणिज्जणं भुंजमाणे आउयवाज्जओ xero555555555555555555555555 श्री आगमगुणमंजूषा १२३४sej555555555555555555555555556YOR
SC$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FRO