SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ GRO (५) भगवई १ सतं उद्देसक ७ [१५] -वेउब्विय - आहारयाई पडुच्च असरीरी वक्कमति, तेया -कम्माई पडुच्च ससरीरी वक्कमति; से तेणट्टेणं गोयमा ! ० । १२. जीवे णं भंते ! गब्भं वक्कममाणे तप्पढमताए किमाहारमाहारेति ? गोयमा ! माउओयं पिउसुक्कं तं तदुभयसंसिद्धं कलुसं किव्विसं तप्पढंताए आहारमाहारेति । [ सु. १३-१५. गब्भगयजीवस्स आहार-उच्चारकवलाहाराहियारा] १३. जीवे णं भंते ! गब्भगए समाणे किमाहारमाहारेति ? गोयमा ! जं से माता नाणाविहाओ रसविगतीओ आहारमाहारेति तदेक्कदेसेणं ओयमाहारेति । १४. जीवस्स णं भंते ! गब्भगतस्स समाणस्स अत्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंते इ वा पित्ते इ वा ? णो इणट्ठे समट्ठे । से केणट्टेणं ? गोयमा ! जीवे णं गब्भगए समाणे जमाहारेति तं चिणाइ तं सोतिदियत्ताए जाव फासिदियत्ताए अट्ठि- अट्ठिमिंज केस - मंसु - रोम - नहत्ताए, से तेणट्टेणं० । १५. भंते! गभग समाणे पभू मुहेणं कावलियं आहारं आहारित्तए ? गोयमा ! णो इणट्टे समट्ठे । से केणट्टेणं ? गोयमा ! जीवे णं गब्भगते समाणे सव्वतो आहारेति, सव्वतो परिणामेति, सव्वतो उस्ससति, सव्वतो निस्ससति, अभिक्खणं आहारेति, अभिक्खणं परिणामेति, अभिक्खणं उस्ससति, अभिक्खणं निस्ससति, आहच्च आहारेति, आहच्च परिणामेति, आहच्च उस्ससति, आहच्च नीससति । मातुजीवरसहरणी पुत्तजीवरसहरणी मातुजीवपडिबद्धा पुत्तजीवं फुडा तुम्हा आहारे, तम्हा चिणाति, तम्हा परिणामेति, अवरा वि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाति, तम्हा उवचिणाति; से तेणट्टेणं० जाव नोपभू मुकावलिक आहारं आहारित्तए । [सु. १६-१८. गब्भयसरीरस्स माइ-पिइअंगविभागा माइ- पिइसरीरकालट्ठिई य] १६. कति णं भंते! मातिअंगा पण्णत्ता ? गोमा ! ओ मातियंगा पण्णत्ता । तं जहा मंसे सोणिते मत्थुलुंगे । १७. कति णं भंते ! पितियंगा पण्णत्ता ? गोयमा ! तओ पेतियंगा पण्णत्ता । तं जहा अट्ठि मंजस - मसुरोम - नहे । १८. अम्मापेतिए णं भंते! सरीरए केवइयं कालं संचिट्ठति ? गोयमा ! जावतियं से कालं भवधारणिज्जे सरीरए अव्वावन्ने भवति एवतियं कालं संचिट्ठति, अहे णं समए समए वोक्कसिज्जमाणे २ चरमकालसमयंसि वोच्छिन्ने भवइ । [सु. १९-२० गब्भम्मि मियस्स जीवस्स नरय - देवलोगुववायाहियारो] १९. (१) जीवे णं भंते! गब्भगते समाणे नेरइएस उववज्जेज्जा ? गोयमा ! अत्येगइए उववज्जेज्जा, अत्थेगइए नो उववज्जेज्जा । (२) से केणट्टेणं ? गोयमा ! से णं सन्नी पंचिदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए वेडव्वियलद्वीए पराणीयं आगयं सोच्चा निसम्म पदेसे निच्छुभंति, २ वेडव्वियसमुग्धाएणं समोहण्णइ वेउव्वियसमुग्धाएणं समोहण्णित्ता चाउरंगिणिं सेणं विउव्वइ, चाउरंगिणिं सेणं विउव्वेत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगामं संमामेइ, सेणं जीवे अत्थकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए, अत्यपिवासिते रज्जपिवासिते भोगपिवासिए कामपिवासिते, तुच्चते तम्मणे तल्लेसे तदज्झवसिए तत्तिब्वज्झवसाणे तदट्ठोउत्ते तदप्पितकरणे तब्भावणाभाविते एतंसि णं अंतरंसि कालं करेज्न नेरतिएसु उववज्जइ; से तेणट्टेणं गोयमा ! जाव अत्थेग़इए उववज्जेज्जा, अत्थेगइए नो उवववज्जेज्जा । २०. जीवे णं भंते! गब्भगते समाणे देवलोगेसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा से केणद्वेणं ? गोयमा ! से णं सन्नी पंचिदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए तहारूवस्स समणस्स वा माहणस्स वा अंतीए एगमवि आरियं . धम्मयं सुवयणं सोच्चा विसम्म ततो भवति संवेगजातसड्डे तिव्विधम्माणुरागरते, से णं जीवे धम्मकामए पुण्णकामए सम्गकामए मोक्खकामए, धम्मकंखिए पुण्णकंखिए सग्गकंखिए मोक्खकंखिए, धम्मपिवासिए पुण्णपिवासिए सम्मपिवासिए मोक्खपिवासिए, तच्चिते तम्मणे तल्लेसे तदज्झवसिते तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पितकरणे तब्भावणाभाविते एयंसि णं अंतरंसि कालं करेज्ज देवलोएस उववज्जति से तेणट्टेणं गोयमा ०। [सु. २१. गब्भट्ठियस्स जीवस्स आगारकिरियापरूवणं] २१. जीवे णं भंते! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज्ज वा चिट्ठेज्ज वा निसीएज्ज वा तुयट्टेज्न वा, मातूए सुवमाणीए सुवति, जागरमाणीए जागरति, सुहयाए सुहिते भवइ, दुहिताए दुहिए भवति ? हंता, गोयमा ! जीवे णं गब्भगए समाणे जाव दुहियाए दुहिए भवति । [सु. २२ पसवणसमए तयणंतरं च जीवावत्थानिरूवणाइ] २२. अहे णं पसवणकालसमांसि सीसेण वा पाएहिं वा आगच्छति सममागच्छइ तिरियमागच्छति विणिहायमावज्जति । 原 श्री २३० फ्र
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy