SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ AG9555555555555555 (५) भगवई १ सतं उद्देसक -२.३ [७] C555555555555555555555555555555555555555555555555SPIC र [सु. १८. अंतकिरियाकारगरिइनिरूवणं ] १८. जीवेणं भंते ! अंतकिरियं करेज्जा ? गोयमा ! अत्थेगतिए करेज्जा, अत्थेगतिए नो करेजा। अंतकिरियापदं नेयव्वं । [सु., म १९. असंजयभवियदव्वदेवपभिइ-दसणवावन्नगपज्जंताणं पिहप्पिहदेवलोगपरूवणं ] १९. अह भंते ! असंजयभवियदव्वदेवाणं १, अविराहियसंजमाणं २, विराहियसंजमाणं ३, अविराहियसंजमासंजमाणं ४, विराहियसंजमासंजमाणं ५, असण्णीणं ६, तावसाणं ७, कंदप्पियाणं ८, चरगपरिव्वयगाणं ९, किव्विसियाणं १०, तेरिच्छियाणं ११, आजीवियाणं १२, आभिओगियाणं १३, सलिंगीणं दसणवावन्नगाणं १४, एएसिणं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाए पण्णत्ते ? गोयमा ! अस्संजतभवियदव्वदेवाणं जहन्नेणं भवणवासीसु उक्कोसेणं उवरिमगेविज्जएसु १। अविराहियऽसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं सव्वट्ठसिद्धेविमाणे २। विराहियसंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं सोधम्मे कप्पे ३ । अविराहिय संजमाऽसंजमाणं जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे ४ । विराहियसंजमाणं जहन्नेणं भवणवासीसु, उक्कोसेणं जोतिसिएसु ५। असण्णीणं जहन्नेणं भवणवासीसु, उक्कोसेणं वाणमंतरेसु६।अवसेसा सव्वे जहन्नेणं भवणवासीसु; उक्कोसग वोच्छामि- तावसाणं जोतिसिएसु७। कंदप्पियाणं सोहम्मे कप्प । चरग-परिव्वायगाणं बंभलोए कप्पे ९ । किब्विसियाणं लंतगे कप्पे १०। तेरिच्छियाणं सहस्सारे कप्पे ११ । आजीवियाणं अच्चुए कप्पे १२ । आभिओगियाणं अच्चुए कप्पे १३ । सलिंगीणं दंसणवावन्नगाणं उवरिमगेवेज्जएसु १४। [सु. २०-२२. असण्णिआउस्स भेया, असण्णिजीवस्साउयबंधवियारो, असण्णिआउयस्स अप्पाबहुयं च] २०. कतिविहे णं भंते ! असण्णियाउए पण्णत्ते ? गोयमा ! चउविहे असण्णिआउए पण्णत्ते । तं जहा नेरइय-असण्णियाउए १, तिरिक्खजोणियअसण्णियाउए २, मणुस्सअसण्णियाउए ३, देवअसण्णियाउए ४ । २१. असण्णी णं भंते! जीवे किं नेरझ्याउयं पकरेति, तिरिक्खजोणियाउयं पकरेइ, मणुस्साउयं पकरेइ, देवाउयं पकरेइ ? हंता, गोयमा ! नेरइयाउयं पि पकरेइ, तिरिक्खजोणियाउयं पि पकरेइ, मणुस्साउयं पि पकरेइ, देवाउयं पि पकरेइ । नेरइयाउयं पकरेमाणे जहन्नेणं दस वाससहस्साई, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं तिरिक्खजोणियाउयं पकरेमाणे जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेइ । मणुस्साउए वि एवं चेव । देवाउयं पकरेमाणे जहा नेरइया । २२. एयस्स णं भंते ! नेरइयअसण्णियाउयस्स तिरिक्खजोणियअसण्णिआउयस्स मणुस्सअसण्णिआउयस्स देवअसण्णिआउयस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा? गोयमा ! सव्वत्थोवे देवअसण्णिआउए, मणुस्सअसण्णिआउए असंखेज्जगुणे, तिरियजोणियअसण्णिआउए असंखेज्जगुणे, नेरइयअसण्णिमाउये असंखेज्जगुणे । सेव भंते ! सेवं भंते ! त्ति ॥★★★। बितिओ उद्देसओ समत्तो। ★★★ तइओ उद्देसो कंखपओसे'** [सु. १-२. जीवचउवीसदंडएसु कंखामोहणिज्जकम्मस्स किरियानिप्फन्नत्तपरूवणं] १. (१) जीवाणं भंते ! कंखामोहणिज्जे कम्मे कडे ? हंता कडे। २ से भंते ! किं देसेणं देसे कडे १?, देसेणं सव्वे कडे २ ?, सव्वेणं देसे कडे ३?, सव्वेणं सव्वे कडे ४ ? | गोयमा! नो देसेणं देसे कडे १, नो देसेणं सव्वे कडे २, नो सव्वेणं देसे कडे ३, सव्वेणं म सव्वे कडे ४ । २. (१) नेरइयाणं भंते ! कंखामोहणिज्जे कम्मे कडे ? हंता कडे जाव सव्वेणं सव्वे कडे ४ । २ एवं जाव वेमाणियाणं दंडओ भाणियव्वो। [सु. ३ ॥ कंखामोहणिज्जकम्मस्स करण- चयणाइरूवो तिकालविसयो वियारो] ३. १ जीवाणं भंते ! कंखामोहणिज्जं कम्मं करिसु? हंता, करिसुं। २ तं भंते ! किं देसेणं देसं करिसु? एतेणं अभिलावेणं दंडओ जाव वेमाणियाणं। ३ एवं करेति । एत्थ वि दंडओ जाव वेमिणियाणं। ४ एवं करेस्संति । एत्थ वि दंडओ जाव वेमाणियाणं। ५ एवं चिते - चिणिंसु, चिणंति, चिणिस्संति । उवचिते-उवचिणिंसु, उवचिणंति, उवचिणिस्संति । उदीरेंसु, उदीरेति, उदीरिस्संति । वेदिसु, वेदेति, वेदिस्संति। निज्जरेंसु, निज्जरेंति, निजरिस्संति । गाधा कड चित, उवचित, उदीरिया, वेदिया य, निज्जण्णा । आदितिए चउभेदा पच्छिमा तिण्णि ॥१॥ [सु. ४-५. 5 कंखामोहणिज्नकम्मवेदणकारणाणि ] ४. जीवा णं भंते ! जीवा कंखामोहणिज्ज कम्मं वेदेति ? हंता, वेदेति । ५. कहं णं भंते ! जीवा कंखामोहणिज्जं कम्मं वेदेति ? 5 गोयमा ! तेहिं तेहिं कारणेहिं संकिगा कंखिगा वितिकिंछिता भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेति । [सु. ६. आहारगसरूवं] ६. (१) से नूणं भंते! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं ? हंता, गोयमा! तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं। २ से नूणं भंते ! एवं मणं धारेमाणे, एवं पकरेमाणे एवं KO05 9 55555555555555555 श्री आगमगुणमंजूषा - २२२5555555555555555555555555555TOR 055555555555555555555555555555555555555555555555555OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy