________________
1G0555555555555555
(५) भगवई १ सत्तं उद्देसक -१
[१]
5555555555555555OOK
$OB
$
$$$$
सिरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स। सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमो। पंचमगण अज्जसुहम्मथेर - भगवं परंपरासंकलिअवायणाणुगयं भगवतीसुत्तं ति पसिद्धनामगं पंचमं अंगं वियाहपण्णत्तिसुत्तं सुत्तं १. समग्गसुत्तमंगलं ] १. नमो अरहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो सव्वसाहूणं । नमोबंभीए लिवीए। [सुत्ताई २-३. पढमसतगस्स विसयसूची मंगलं च] २. रायगिह चलण १ दुक्खे २ कंखपओसे य ३ पगति ४ पुढवीओ ५। जावंते ६ नेरइए ७ बाले ८ गुरुए य ९ चलणाओ १०॥१॥३. नमो सुयस्स। [सुत्तं ४. पढमुद्देसगउवुग्घाओ] ४.१ तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था । वण्णओ। तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे गुणसिलए नामं चेइए होत्था। २ ते णं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी लोगणाहे लोगप्पदीवे लोगपज्जोयगरे अभयदये चक्खुदये मग्गदये सरणदये धम्मदेसए धम्मसारही धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाण-दसणधरे वियट्टछउमे जिणे जावए बुद्धे बोहए मुत्ते मोयए सव्वण्णू सव्वदरिसी सिवमयलमरुजमणंतमक्खयमव्वाबाहं 'सिद्धिगति'नामधेयं ठाणं संपाविउकामे जाव समोसरणं । परिसा निग्गया। धम्मो कहिओ। परिसा पडिगया। ३ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नामं अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेसे चउदसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाती समणस्स भगवतो महावीरस्स अदूरसामंते उड्ढं जाणू अहोसिरे झाणकोटेवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। ४ तए णं से भगवं गोयमे जायसड्ढे जायसंसए जायकोऊहल्ले, उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नक्कोऊहल्ले, संजायसड्ढे संजायसंसए संजायकोऊहल्ले, समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोऊहल्ले उहाए उद्वेति, उट्ठाए उट्ठोत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति, नमसति, नच्चासन्ने नाइदूरे सुस्सूसमाणे अभिमुहे विणएणं पंजलियडे पज्जुवासमाणे एवं वदासी [ पढ़मो उद्देसो 'चलणं'] [सुत्तं ५. 'चलमाणे चलिए' इच्चाईणं पदाणं एगट्ठ-नाणट्ठाइपरूवणा] ५. १ से नूणं भंते ! चलमाणे चलिते १? उदीरिज्जमाणे उदीरिते २ ? वेइज्जमाणे वेइए ३ ? पहिज्जमाणे पहीणे ४ ? छिज्जमाणे छिन्ने ५ ? भिज्जमाणे भिन्ने ६ ? डन्झमाणे डड्ढ७ ? मिज्जमाणे मडे ८ ? निजरिज्जमाणे निज्जिण्णे ९ ? हंता गोयमा ! चलमाणे चलिए जाव निजरिज्जमाणे निज्जिण्णे। २ एए णं भंते ! नव पदा किं एगट्ठा नाणाघोसा नाणावंजणा उदाहु नाणट्ठा नाणाघोसा नाणावंजणा ? गोयमा ! चलमाणे चलिते १, उदीरिज्जमाणे उदीरिते २ ? वेइज्जमाणे वेइए ३ ? पहिज्जमाणे पहीणे ४, एए णं चत्तारि पदा एगट्ठा नाणाघोसा नाणावंजणा उप्पन्नपक्खस्स। छिज्जमाणे छिन्ने १. भिज्जमाणे भिन्ने २, डज्झमाणे डड्डे, मिज्जमाणे मडे, निज्जरिज्जमाणे निज्जिण्णे, एए णं पंच पदा नाणट्ठा नाणाघोसा नाणावंजणा विगतपक्खस्स। [सुत्तं ६. चउवीसदंडके ठिइपभुइविसये वियारो] ६. (१.१) नेरइयाणं भंते ! केवइकालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं दस वांससहस्साइं, उक्कोपेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता । (१.२) नेरइया णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? जहा ऊसासपदे। (१.३) नेरइया णं भंते ! आहारट्ठी जहा पण्णवणाए पढमए आहारउद्देसए तथा भाणियव्वं । ठिति उस्सासाहारे किं वा ऽऽहारेति सव्वओ वा वि । कतिभागं सव्वाणि व कीस व भुज्जो परिणमंति? ॥२।। (१.४) नेरतियाणं भंते ! पुव्वाहारिता पोग्गला परिणता १? आहारिता आहारिज्जमाणा पोग्गला परिणता २ ? अणाहारिता आहारिज्जिस्समाणा पोग्गला परिणया ३ ? अणाहारिया अणाहारिज्जिस्समाणा पोग्गला परिणया ४ ? गोयमा ! नेरतियाणं पुव्वाहारिता पोग्गला परिणता १. आहारिता आहारिज्जमाणा पोग्गला परिणता परिणमंति य २, अणाहारिता आहारिज्जिस्समाणा पोग्गला नो परिणता, परिणमिस्संति ३, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता. नो परिणमिस्संति४। (१.५) नेरइयाणं भंते ! पुव्वाहारिया पोग्गला चिता० पुच्छा। जहा
$$$$
$$$步步步步$$$
c$$$$$$$
4560
સૌજન્ય :- માતૃશ્રી રતનબેન કાનજી ખીમજી શાહ પરિવારહ. બીકેશકુમાર, બીન્દુબેન, શાંતિલાલ, સુકેશીબેન અંકુર અને રીષભ-રાયણ(કચ્છ)
ixerro5555555555555555555555555 श्री आगमगुणमंजूषा-२१६७०5555555555555555555555555556NOR