SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ For७#555555 (2) समवायंगसुत्तं ३०-३१ द्वाणं [१५] SO9555555555555555555555555555555555555555555555OOK अकम्मं अत्तकम्मुणा। अदुवा तुममकासि त्ति महामोहं पकुव्वइ ॥२६|| जाणमाणो परिसओ सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुव्वति ॥२७|| अणायगस्स नयवं दारे तस्सेव धंसिया। विउलं विक्खोभइत्ताणं किच्चा णं पडिबाहिरं ॥२८|| उवगसंतं पि झंपित्ता पडिलोमाहिं वग्गूहिं । भोगभोगे वियारेति महामोहं पकुव्वति ।।२९।। अकुमारभूए जे केइ कुमारभूए त्ति हं वए। इत्थीहिं गिद्धे वसए महामोह पकुव्वति॥३०|| अबंभयारी जे केइ बंभयारि त्ति हं वए। गद्दभे व्व गवं मज्झे विस्सरं नदई नदं ॥३१ अप्पणो अहिए बाले मायामोसं बहुं भसे। इत्थीविसयगेहीए महामोहं पकुव्वइ॥३२।। जं निस्सिए उव्वहती जससा अहिगमेण वा । तस्स लुब्भइ वित्तम्मि महामोहं पकुव्वइ ।३३।। इस्सरेण अदुवा गामेणं अणिस्सरे इस्सरीकए । तस्स संपग्गहीयस्स सिरी अतुलमागया ॥३४।। ईसादोसेण आइडे कलुसाविलचेयसे । जे अंतरायं चेएइ महामोहं पकुव्वति ॥३५|| सप्पी जहा अंडउडं भत्तारं जो विहिंसइ । सेणावइं पसत्थारं महामोहं पकुव्वइ ।।३६।। जे नायगं व रट्ठस्स नेयारं निगमस्स वा । सेटिं बहुरवं हंता महामोहं पकुव्वति ॥३७|| बहुजणस्स णेयारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकुव्वति ॥३८॥ उवट्ठियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्मओ भंसे महामोहं पकुव्वति ॥३९|| तहेवाणतणाणीणं जिणाणं वरदंसिणं । तेसिं अवण्णिम बाले महामोहं पकुव्वति ॥४०॥ नेयाउयस्स मग्गस्स दुढे अवयरई बहु । तं तिप्पयंतो भावेति महामोहं पकुव्वति ॥४१|| आयरियउवज्झाएहिं सुयं विणयं च गाहिए ते चेव खिंसती बाले महामोहं पकुव्वति ॥४२|| आयरियउवज्झायाणं सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे महामोहं पकुव्वति ।।४३|| अबहुस्सुए य जे केइ सुएण पविकत्थई । सज्झायवायं वयति महामोहं पकुव्वति ॥४४॥ अतवस्सिए यजे केइ तवेण पविकत्थइ। सव्वलोयपरे तेणे महामोहं पकुव्वति ॥४५|| साहारणट्ठा जे केइ गिलाणम्मि उवट्ठिए। पभूण कुणई किच्चं मज्झं पिसेन कुव्वति॥४६|| सढे नियडिपण्णाणे कलुसाउलचेयसे ।। अप्पणो य अबोहीए महामोहं पकुव्वति ॥४७|| जे कहाहिगरणाइं संपउंजे पुणो पुणो । सव्वतित्थाण भेयाय महामोहं पकुव्वति ॥४८॥ जे य आहम्मिए जोए संपउंजे पुणो पुणो । साहाहेउं सहीहेउं महामोहं पकुव्वति ।।४९|| जे य माणुस्सए भोए अदुवा पारलोइए । तेऽतिप्पयंतो आसयति महामोहं पकुव्वति ॥५०॥ इड्डी जुती जसो वण्णो देवाणं बलवीरियं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ॥५१॥ अपस्समाणो पस्सामि देवे जक्खे य गुज्झगे । अण्णाणी जिणपूयट्ठी महामोहं पकुव्वति ॥५२।। थेरे णं मंडियपुत्ते तीसं वासाई सामण्णपरियागं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे । एगमेगेणं अहोरत्ते तीसं मुहुत्ता मुहुत्तग्गेणं पण्णत्ते । एतेसि णं तीसाए मुहुत्ताणं तीसं नामधेना पण्णत्ता, तंजहा रोहे, सेते, मित्ते, वाऊ, सुपीए ५, अभियंदे, माहिंदै, बलवं, बंभे, सच्चे १०, आणंदे, विजए, वीससेणे, पायावच्चे, उवसमे १५, ईसाणे, तडे, भावियप्पा, वेसमणे, वरुणे २०, सतरिसभे, गंधव्वे, अग्गिवेसायणे, आतवं, आवत्तं २५, तट्ठवं, भूमहं, रिसभे, सव्वट्ठसिद्धे, रक्खसे ३० । अरे णं अरहा तीसं धणूई उड्डंउच्चत्तेणं होत्था । सहस्सारस्स णं देविंदस्स देवरण्णो तीसं सामाणियसाहस्सीतो पण्णत्ताओ। पासे णं अरहा तीसं वासाई अगारमज्झावसित्ता अगारातो अणगारियं पव्वतिते। समणे भगवं महावीरे तीसं वासाइं अगार जाव पव्वतिते । रयणप्पभाए णं पुढवीए तीसं निरयावाससतसहस्सा पण्णत्ता। (२) इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तीसं पलिओवमाई ठिती पण्णत्ता । अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं तीसं सागरोवमाइं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं तीसं पलिओवमाई ठिती पण्णत्ता। [सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तीसं पलिओवमाई ठिती पण्णत्ता ?] उवरिम [उवरिम] गेवेज्जयाणं देवाणं जहण्णेणं तीसं सागरोवमाई ठिती पण्णत्ता। (३) जे देवा उवरिममज्झिमगेवेज्जएसु विमाणेसु देवत्ताते उववण्णा तेसिंणं देवाणं उक्कोसेणं तीसं 5 सागरोवमाइं ठिती पण्णत्ता । ते णं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा जाव तीसाए वाससहस्सेहिं आहार8 [समुप्पज्जति] । (४) संतेगतिया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहिं सिन्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति । [३१] ***(१) एक्कतीसं सिद्धाइगुणा पण्णत्ता, तंजहा खीणे आभिणिबोहियणाणावरणे, सुयणाणावरणे, ओहिणाणावरणे, मणपज्जवणाणावरणे, खीणे केवलणाणावरणे। खीणे चक्खुदंसणावरणे, एवं ॥ अचक्खुदंसणावरणे, ओहिदसणावरणे केवलदसणावरणे, निद्दा, णिहाणिद्दा, पयला, पयलापयला, खीणे थिणगिद्धी । खीणे सातावेयणिज्जे, खीणे १ असायावेयणिज्जे । खीणे दंसणमोहे, खीणे चरित्तमोहणिज्जे । खीणे नेरइयाउए, तिरियाउए, माणुसाउए, देवाउए। खीणे उच्चागोए, खीणे निच्चागोए, एवं सुभणामा Le05555555555555555 श्री आगमगुणमंजूषा - १९२5555555555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy