SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 95EFestory $乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐SC KOR95555 (४) समवायंगसुत्तं १३-१४ द्वाणं-११र्ण 5555555552 । सोहम्मीसाणेसु कप्पेसुतेरस विमाणपत्थडा पण्णत्ता । सोहम्मवडेंसगेणं विमाणे णं अद्धतेरस जोयणसतसहस्साइं आयामविक्खंभेणं पण्णत्ते । एवं ईसाणवडेंसगे ज वि । जलयरपंचेदियतिरिक्खजोणियाणं अद्धतेरस जातिकुलकोडीजोणिपमुहसतसहस्सा पण्णत्ता । पाणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता । गब्भवक्कंति अपंचेदिअतिरिक्खजोणिआणं तेरसविहे पओगे पण्णत्ते, तंजहा सच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवतिपओगे मोसवतिपओगे सच्चामोसवतिपओगे असच्चामोसवतीपओगे ओरालियसरीरकायपओगे ओरालियमीससरीरकायपओगे वेउब्वियअसरीरकायपओगे वेउव्वियमीससरीरकायपओगे कम्मसरीरकायपओगे । सूरमंडले जोयणेणं तेरसहि एक्कसट्ठिभागेहिं जोयणस्स ऊणे पण्णत्ते। (२) . इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं तेरस पलिओवमाइं ठिती पण्णत्ता । पंचमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं तेरस सागरोवमाइं ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं तेरस पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तेरस पलिओवमाई ठिती पण्णत्ता । लंतए कप्पे अत्थेगतियाणं देवाणं तेरस सागरोवमाई ठिती पण्णत्ता । (३). जे देवा वज्जं सुवजं वज्जावत्तं वज्जप्पभं वज्जकंतं वज्जवण्णं वज्जलेसं वज्जज्झयं वज्जसिंगं वज्जसिटुं वज्जकूडं वज्जुत्तरवडेंसगं वइरं वइरावत्तं जाव वइरुत्तरवडेंसगं लोगं लोगावत्तं लोगप्पभं जाव लोगुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिती पण्णत्ता। ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसिणं देवाणं तेरसहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति। (४). अत्थेगतिया भवसिद्धिया जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति । १४ ★★★ (१) . चोदस भूयग्गामा पण्णत्ता, तंजहा सुहुमा अपज्जत्तया, सुहुमा पज्जत्तया, बादरा अपज्जत्तया, बादरापज्जत्तया, बेइंदिया अपज्जत्तया, बेइंदिया पज्जत्तया, तेइंदिया अपज्जत्तया, तेइंदिया पज्जत्तया, चउरिदिया अपज्जत्तया, चउरिदिया पज्जत्तया, पंचिदिया असन्निअपज्जत्तया, पंचिदिया असन्निपज्जत्तया, पंचिदिया सन्निअपज्जत्तया, पंचिदिया सन्निपज्जत्तया । चोइस पुव्वा पण्णत्ता, तंजहा - "उप्पायपुव्वमग्गेणियं च ततियं च वीरियं पुव्वं । अत्थीणत्थिपवायं तत्तो नाणप्पवायं च ||८|| "सच्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पच्चक्खाणं भवे नवमं ॥९॥ "विज्जाअणुप्पवायं अवंझ पाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च" ॥१०॥ अग्गेणीयस्सणं पुव्वस्स चोद्दस वत्थूपण्णत्ता। समणस्सणं भगवतो महावीरस्स चोद्दस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था । कम्मविसोहिमग्गणं म पडुच्च चोद्दस जीवट्ठाणा पण्णत्ता, तंजहा मिच्छदिट्ठी, सासायणसम्मदिट्ठी, सम्मामिच्छदिट्ठि, अविरतसम्मद्दिट्ठी, विरताविरतसम्मदिट्ठी, पमत्तसंजते, अप्पमत्तसंजते, नियट्टि, अनियट्टिबायरे, सुहुमसंपराए उवसामए वा खमए वा, उवसंतमोहे, खीणमोहे, सजोगी केवली, अजोगी केवली । भरहेरवयाओणं जीवाओ चोद्दस चोद्दस जोयणसहस्साइं चत्तारि य एक्कुत्तरे जोयणसते छच्च एकूणवीसइभागे जोयणस्स आयामेणं पण्णत्ते । एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स चोद्दस रयणा पण्णत्ता, तंजहा इत्थीरयणे सेणावतिरयणे गाहावतिरयणे पुरोहितरयणे वड्डइरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागणिरयणे । जंबुद्दीवे णं दीवे चोद्दस महानदीओ पुव्वावरेणं लवणं समुदं समप्पति, तंजहा गंगा सिंधू रोहिया रोहियंसा हरी हरिकंता सीता सीतोदा णरकता णारिकता सुवण्णकूला रुप्पकूला रत्ता रत्तवती। (२) . इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं चोद्दस पलिओवमाइं ठिती पण्णत्ता । पंचमाए णं पुढवीए अत्थेगतियाणं नेरइयाणं चोद्दस सागरोवमाइं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं चोद्दस पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसुई कप्पेसु अत्थेगतियाणं देवाणं चोद्दस पलिओवमाइं ठिती पण्णत्ता। लंतए कप्पे देवाणं उक्कोसेणं चोइस सागरोवमाइं ठिती पण्णत्ता । महासुक्के कप्पे देवाणं जहण्णेणं चोद्दस सागरोवमाइं ठिती पण्णत्ता। (३) जे देवा सिरिकंतं सिरिमहि सिरिसोमणसं लंतयं काविट्ठ महिंदं महिंदोकंतं महिंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसिंणं देवाणं उक्कोसेणं चोद्दस सागरोवमाइं ठिती पण्णत्ता । तेणं देवा चोद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसिणं देवाणं भ चोद्दसहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति। (४) संतेगतिया भवसिद्धिया जीवा जे चोद्दसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति। 2 [१५] ★★★ (१).पण्णरस परमाहम्मिया पण्णत्ता, तंजहा अंबे अंबरिसी चेव, सामे सबले त्ति यावरे। रुद्दोवरुद्द काले य, महाकाले त्ति यावरे॥११।। असिपत्ते Mero 5 श्री आगमगुणमंजूषा - १८४ $$$$$$$$$$$$$$$ OK O听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐园
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy