SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 過乐乐听听听听听听听听听听听听乐蛋 (३) ठाणं . १० - अ. दसट्टाणं [७६] 乐听听听听听听听听听听听听听听CC 5步步步步步勇 OCW听听听听听听听听乐乐玩玩乐乐玩玩乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐 $ तंजहा - "वत्थु-तज्जातदोसेत, दोसे एगट्टिते ति त । कारणे त पड्डपन्ने, दोसे निच्चे हिअट्ठमे।। अत्तणा उवणीतेत, विसेसे तित ते दस ॥१६२।। दसविधे सुद्धावाताणुओगे क पन्नत्ते, तंजहा - "चंकारे, मंकारे, पिंकारे, सेतंकारे, सातंकारे, एगत्ते, पुधत्ते, संजूहे, संकामिते, भिन्ने" ७४५. दसविहे दाणे पण्णत्ते, तंजहा - "अणुकंपा संगहे चेव, भया कालुणिते ति त । लज्जाते गारवेणं च, अहम्मे उण सत्तमे । धम्मे त अट्ठमे वुत्ते, काही ति त कतं ति त" ॥१६३।। दसविधा गती पन्नत्ता, तंजहा निरयगती, निरयविग्गहगती, तिरियगती, तिरियविग्गहगई, एवं जाव सिद्धिगती, सिद्धिविग्गहगती। ७४६. दस मुंडा पन्नत्ता, तंजहा सोतिदितमुंडे जाव फासिदितमुंडे, कोहमुंडे जाव लोभमुंडे, सिरमुंडे । ७४७. दसविधे संखणे पन्नत्ते, तंजहा परिकम्मं ववहारो, रज्जू रासी कलासवन्ने य। जावंताव ति वग्गो, घणो त तह वग्गवग्गो वि॥१६४|| कप्पो त । ७४८. दसविधे पच्चक्खाणे पण्णत्ते, तंजहा - "अणागतमतिक्कंतं, कोडीसहितं नियंटितं चेव । सागारमणागारं, परिमाणकडं निरवसेसं । सएयगं चेव अद्धाए, पच्चक्खाणं दसविहं तु" ||१६५॥ ७४९. दसविधा सामायारी पण्णत्ता, तंजहा - "इच्छा मिच्छा तहक्कारो, आवस्सिता य निसीहिता । आपुच्छणा यई पडिपुच्छा, छंदणा य निमंतणा ॥ उवसंपिता य काले, सामायारी दसविधा उ"||१६६।। ७५०. समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसि इमे दस महासुमिणे पासित्ताणं पडिबुद्धे, तंजहा - एगं चणं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं पडिबुद्धे १ । एगंचणं महं सुक्किलपक्खगंपूसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे । एगं च णं महं चित्तविचित्तपक्खगं पूसकोइलं सुविणे पासित्ताणं पडिबुद्धे ३ । एगं च णं महं दामदुगं सव्वरतणामयं सुमिणे पासित्ताणं पडिबुद्धे ४ । एगं च णं महं सेतं गोवरगं सुमिणे पासित्ताणं पडिबुद्धे ५ । एणं च णं महं पउमसरं सव्वतो समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे ६ । एगं च णं महासागरं उम्मीवीचिसहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ताणं पडिबुद्धे ७ । एगं च णं महं दिणकरं तेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे ८ । एगं च णं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियपरिवेढियं सुमिणे पासित्ताणं पडिबुद्धे ९ । एगं च णं महं मंदरे पव्वते मंदरचूलिताते उवरिं सीहासणवरगतमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे १०। जंणं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ताणं पडिबुद्धे तं णं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घातिते १। णं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगते विहरइ २ । जंणं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमयपरसमयियं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहा आयारं जाव दिट्ठिवातं ३ । जं णं समणे भगवं महावीरे एगं महं दामदुगं सव्वरतणा जाव पडिबुद्धे तं नं समणे भगवं महावीरे दुविहं धम्मं पण्णवेति, तंजहा अगारधम्मं च अणगारधम्मं च ४ जंणं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउवण्णाइण्णे संघे, तंजहा समणा समणीओ सावगां साविगाओ५ जणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेति, तंजहा भवणवासी वाणमंतरे जोतिसिते वेमाणिते ६ । जंणं समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंते संसारकंतारे तिन्ने ७ । जंणं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अणंते अणुत्तरे जाव समुप्पन्ने ८ । जंणं समणे भगवं महावीरे एगेणं च महं हरिवेरुलित जाव पडिबुद्धे तं णं म समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोग उराला कित्तिवन्नसद्दसिलोगा परिगुवंति 'इति खलु समणे भगवं महावीरे, इति खलु समणे भगवं महावीरे' ९, । जंणं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलिताए उवरिं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्म आघवेति पण्णवेति जाव उवदंसेति १०॥७५१. दसविधे सरागसम्मईसणे पन्नत्ते, तंजहा - "निसग्गुवतेसरुती आणारुती सुत्त-बीतरुतिमेव । अभिगम-वित्थाररुती किरिया-संखेव-धम्मरुती' ॥१६७।। ७५२. दस सण्णाओ पन्नत्ताओ, तंजहा - "आहारासण्णा जाव परिग्गहसण्णा ४, कोधसण्णा जाव लोभसण्णा ८, लोगसण्णा Mero55555555555555555555555 श्री आगमगुणमंजूषा - १७४555555555555555555555$$OOK $$ $ $$$$$$$ $$$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy