SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ COLO%%%% %%%%%% ---- (३) ठाणं १० -अ. दसवाणं [७४] 乐乐乐乐乐乐听听听听听听听听听感 乐乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明 $$$$$$$$ त, णेरती वारुणी य वायव्वा । सोमा ईसाणी ता विमला य तमा य बोद्धव्वा" ||१५३|| ७२१. लवणस्स णं समुद्दस्स दस जोयणसहस्साइं गोतित्थविरहिते खेत्ते पन्नत्ते। लवणस्सणं समुदस्स दस जोयणसहस्साइं उदगमाले पन्नत्ते। सव्वे विणं महापाताला दस दसाइं जोयणसहस्साणमुव्वेहेणं पण्णत्ता, मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीते दस दसारं जोयणसहस्साणं विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ता । तेसि णं महापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणसयाइं बाहल्लेणं पन्नता । सव्वे वि णं खुद्दापाताला दस जोयणसताई उव्वेहेणं पन्नत्ता, मूले दस दसाइंजोयणाणं विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताइं विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस दसाइं जोयणाणं विक्खंभेणं पन्नत्ता, तेसि णं खुद्दापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणाइं बाहेल्लेणं पण्णत्ता । ७२२. धायतिसंडगा णं मंदरा दस जोयणसयाइं उव्वेधेणं, धरणितले देसूणाई दस जोयणसहस्साइं विक्खंभेणं, उवरिं दस जोयणसयाई विक्खंभेणं पन्नत्ता । पुक्खरवरदीवड्डगा णं मंदरा दस जोयण एवं चेव । ७२३. सव्वे वि णं वट्टवेयड्डपव्वता दस जोयणसयाइं उहुंउच्चत्तेणं, दस गाउयसताइमुव्वेहेणं, सव्वत्थ समा पल्लगसंठिता, दस जोयणसताइं विक्खंभेणं पन्नत्ता । ७२४. जंबुद्दीवे दीवे दस खेत्ता पण्णत्ता, तंजहा भरहे, एरवते, हेमवते, हेरन्नवते, हरिवस्से, रम्मगवस्से, पुव्वविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा । ७२५. माणुसुत्तरेणं ॐ पव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पण्णत्ते । सव्वे वि णमंजणगपव्वता दस जोयणसयाइमुव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं, उवरि दस जोयणसताइं विक्खभेणं पण्णत्ता । सव्वे विणं दहिमुहपव्वत्ता दस जोयणसताइं उव्वेहेणं, सव्वत्थ समा, पल्लगसंठिता, दस जोयणसहस्साइं विक्खंभेणं पन्नत्ता। सव्वे वि णं रतिकरगपव्वता दस जोयणसताई उड्डंउच्चत्तेणं, दस गाउतसताइं उव्वेहेणं, सव्वत्थ समा, झल्लरिसंठिता, दस जोयणसहस्साई विक्खंभेणं पन्नत्ता। रुयगवरेणं पव्वते दस जोयणसयाइं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, उवरिं दस जोयणसताई विक्खंभेणं पन्नत्ते । एवं कुंडलवरे वि। ७२६. दसविधे दवियाणुओगे पन्नत्ते, तंजहा दवियाणुओगे, माउयाणुओगे, एगट्ठियाणुओगे, करणाणुओगे, अप्पिताणप्पिते, भाविताभाविते, बाहिराबाहिरे, सासतासासते, तधणाणे, अतधणाणे। ७२७. चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तिगिच्छिकूडे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पन्नते। चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो सोमप्प्पभे उप्पातपव्वते दस जोयणसताई उहुंउच्चत्तेणं, दस गाउयसताई उव्वेहेणं, मूले दस जोयणसयाई विक्खंभेणं पण्णत्ते। चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पभे उप्पातपव्वते एवं चेव, एवं वरुणस्स वि, एवं वेसमणस्स वि। बलिस्सणं वइरोयणिंदस्स वइरोयणरण्णो रूयगिदे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पण्णत्ते। बलिस्सणं वइरोयणिंदस्स वइरोयणरण्णो सोमस्स एवं चेव, जधा चमरस्स लोगपालाणं तं चेव बलिस्स वि । धरणस्स णं णागकुमाररिंदस्स णागकुमाररण्णो धरणप्पभे उप्पातपव्वते दस जोयणसयाइं उड्ढंउच्चतेणं, दस गाउयसताई उव्वेहेणं, मूले दस जोयणसताई विक्खंभेणं । धरणस्सणं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो काल वाल ? प्पभे उप्पातपव्वते दस जोयणसताई उर्ल्ड एवं चेव, एवं जाव संखवालस्स । एवं भूताणंदस्स वि, एवं लोगपालाणं पि से जधा धरणस्स । एवं जाव थणितकुमाराणं सलोगपालाणं भाणितव्वं, सव्वेसि उप्पायपव्वता भाणियव्वा सरिणामगा। सक्कस्स णं देविंदस्स देवरणो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साई उहुंउच्चत्तेणं, दस गाउतसहस्साई उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ते । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारन्नो जधा सक्कस्स तधा सव्वेसिं लोगपालाणं सव्वेसिंच इंदाणं जाव * अच्चुतस्स त्ति, सव्वेसिं पमाणमेगं । ७२८. बादरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसताइं सरीरोगाहणा पण्णत्ता । जलचरपंचेदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता, उरपरिसप्पथलचरपंचेदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव। ७२९. संभवाओ णमरहातो अभिणंदणे अरहा 乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听2張 $$$6 O Mero5555555555555555555555 श्री आगमगुणमंजूषा - १७२555555555555555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy