________________
%%%%%%%%%明
(३) ठाणं ८-अ. अट्ठट्ठाणं [६४]
听听听听听乐乐乐玩玩乐乐乐乐乐
1555555555FFQEXORY
乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明明明明明明明明明明明明$$$
अट्ठऽग्गमहिसीओ पन्नत्ताओ। ६१३. अट्ठ महग्गहा पन्नत्ता, तंजहा चंदे, सूरे, सुक्के, बुधे, बहस्सती, अंगारते, सणिंचरे, केऊ।६१४. अट्ठविधा तणवणस्सतिकातिया 2 पन्नत्ता, तंजहा मूले, कंदे, खंधे, तया, साले, पवाले, पत्ते, पुप्फे । ६१५. चउरिदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कज्जति, तंजहा चक्खुमातो सोक्खातो अववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति, फासामतेणं दुक्खेणं असंजोगेत्ता
भवति । चउरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तंजहा चक्खुमातो सोक्खातो ववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, म एवं जाव फासामातो सोक्खातो [ववरोवेत्ता भवति, फासामतेणं दुक्खेणं संजोगेत्ता भवति] । ६१६. अट्ठ सुहुमा पन्नत्ता, तंजहा पाणसुहुमे १, पणगसुहुमे २,
बीयसुहुमे ३, हरितसुहुमे ४, पुप्फसुहमे ५, अंडसुहुमे ६, लेणसुहुमे ७, सिणेहसुहुमे ८ । ६१७. भरहस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठ पुरिसजुगाइं अणुबद्धं सिद्धाइं जाव सव्वदुक्खप्पहीणाई, तंजहा आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कत्तवीरिते दंडवीरिते जलवीरिते । ६१८. पासस्स णं अरहओ पुरिसादाणितस्स अट्ठगणा अट्ठ गणधरा होत्था, तंजहा सुभे अज्जघोसे वसिढे बंभचारी सोमे सिरिधरे वीरिते भद्दजसे। ६१९. अट्ठविधे दंसणे पन्नत्ते, तंजहा सम्मइंसणे मिच्छईसणे सम्मामिच्छइंसणे चक्खुदंसणेजाव केवलदसणे सुविणदंसणे। ६२०. अट्ठविधे अद्धोवमिते पन्नत्ते, तंजहा पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अणागतद्धा सव्वद्धा । ६२१. अरहतो णं अरिठ्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी, दुवासपरियाते अंतमकासी । ६२२. समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडा भवेत्ता अगारातो अणगारितं पव्वाविता, तंजहा -“वीरंगय वीरजसे संजय एणिज्जते य रायरिसी। सेय सिवे उद्दायणे संखे कासिवद्धणे" ||९५|| ६२३. अट्ठविधे आहारे पन्नत्ते, तंजहा मणुण्णे असणे पाणे खाइमे साइमे, अमणुण्णे असणे पाणे खाइमे साइमे | ६२४. उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हव्विं बंभलोगे कप्पे रिट्ठविमाणपत्थडे एत्थ णमक्खाडगसमचउरंससंठाणसंठितातो अट्ठ कण्हरातीतो पन्नत्ताओ, तंजहा पुरत्थिमेणं दो कण्हरातीतो, दाहिणेणं दो कण्हरातीतो, पच्चत्थिमेणं दो कण्हरातीतो, उत्तरेणं दो कण्हरातीतो। पुरत्थिमा अब्भंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अब्भंतरा कण्हराती पच्चत्थिमं बाहिरं कण्हराइं पुट्ठा, पच्चत्थिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराइं पुट्ठा, उत्तरा अभंतरा कण्हराती पुरत्थिमं बाहिरं कण्हराइं पुट्ठा। पुरत्थिमपच्चत्थिमिल्लाओ बाहिराओ दो कण्हरातीतो छलसातो, उत्तरदाहिणाओ बाहिरातो दो कण्हरातीतो तंसाओ, सव्वाओ वि ण अब्भंतरकण्हरातीओ चउरंसाओ । एतासि णं अट्ठण्हं कण्हरातीणं अट्ठ नामधेज्जा पन्नत्ता, तंजहा कण्हराती ति वा मेहराती ति वा मघा ति वा माघवती ति वा वातफलिहे ति वा वातपलिक्खोभे ति वा देवफलिहे ति वा देवपलिक्खोभे ति वा । ६२५. एतासि णं अट्ठण्हं कण्हरातीणं अट्ठसु ओवासंतरेसु अट्ठ लोगंतितविमाणा पन्नत्ता, तंजहा अच्ची अच्चिमाली वतिरोयणे पभंकरे चंदाभे सुराभे सुपइट्ठाभे अग्गिच्चाभे । एतेसु णं अट्ठसु लोगंतितविमाणेसु अट्ठविधा लोगंतिता देवा पन्नत्ता, तंजहा -“सारस्सतमाइच्चा वण्ही वरुणाय गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोधव्वा" ॥९६।। “एतसि णमट्ठण्हं लोगंतितदेवाणं अजहण्णमणुक्कोसेणं अट्ठ सागरोवमाई ठिती पण्णत्ता"।६२६. अट्ट धम्मत्थिगातमज्झपतेसा पन्नत्ता, अट्ठ अधम्मत्थिगातमज्झपतेसा पन्नत्ता, एवं चेवं अट्ठ आगासत्थिगातमज्झपतेसा पन्नत्ता, एवं चेव अट्ठ जीवमज्झपएसा पन्नत्ता । ६२७. अरहा णं महापउमे अट्ठ रायणो मुंडा भवित्ता अगारातो अणगारितं पव्वावेस्सति, तंजहा पउमं पउमगुम्म नलिणं नलिणगुम्मं पउमद्धतं धणुद्धतं कणगरहं भरहं । ६२८. कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्टनेमिस्स अंतितं मुंडा भवेता अगारातो अणगारितं पव्वतित्ता सिद्धाओजाव सव्वदुक्खप्पहीणाओ,-तंजहा “पउमावई यगोरी, गंधारी लक्खणा सुसीमा य। जंबवती सच्चमाभा, रुप्पिणी कण्हण्यमहिसीओ" ॥९७|| ६२९. वीरितपुव्वस्स णं अठ्ठ वत्थू अट्ठ चूलवत्थू पन्नत्ता । ६३०. अट्ठ गतीतो पन्नत्ताओ, तंजहा णिरतगती, तिरियगती, जाव सिद्धिगती, गुरुगती,
पणोल्लणगती, पन्भारगती। ६३१. गंगा-सिंधु-रत्ता-रत्तवतिदेवीणं दीवा अट्ठ अट्ट जोयणाइं आयामविक्खंभेणं पन्नत्ता । उक्कामुह-मेहमुह-विज्जुमुह-विज्जुदंतदीवा रणं दीवा अट्ठ अट्ठ जोयणसयाई आयामविक्खंभेणं पन्नत्ता । ६३२. कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते । अब्भंतरपुक्खरद्धे णं OC5555555555555555555555555 श्री आगमगुणमंजूषा - १६२ 455555555555555555555 Mail
明明明明明明明明明明明明明听听听听听明明明明明明明明明明明明明明明明4
55
1555 155555