________________
(३) ठाणं ३ अ. तिद्वाणं उ१ [१२]
उवचिणिस्संति वा २, बंधिंसु वा बंधंति वा बंधिस्संति वा ३, उदीरिंसु वा उदीरेति वा उदीरिस्संति वा ४, वेदेंसु वा वेदेति वा वेदिस्संति वा ५, णिज्जरिंसु वा णिज्जरिति वा णिज्जरिस्संति वा ६ । १२६. दुपएसिता खंधा अणंता पण्णत्ता। दुपदेसोगाढा प्रोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अणता पण्णत्ता ★★★ || || [दुट्ठाणं समत्तं ]|| 555 ३ तइयं अज्झयणं 'तिद्वाणं' पढमो उद्देसओ १२७. तयो इंदा पण्णत्ता, तंजहा णामिदे, ठवणिदे, दव्विदे । तओ इंदा पन्नत्ता, तंजा णाणिदे, दंसणिदे, चरित्तिदे । तयो इंदा पन्नत्ता, तंजहा देविदे, असुरिंदे, मणुस्सिदे । १२८. तिविहा विकुव्वणा पन्नत्ता, तंजहा बाहिरते पोगल्लए परियातित्ता एगा विकुव्वणा, बाहिरते पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरए पोग्गले परियादित्ता वि अपरियादित्ता वि एगा विकुव्वणा । तिविहा विकुव्वणा पन्नत्ता, तंजहा अब्भंतरए पोगल्ले परियाइत्ता एगा विकुव्वणा, अब्भंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा, अब्भंतरए पोग्गले परियातित्ता वि अपरियाइत्ता वि एगा विकुव्वणा । तिविहा विकुव्वणा पन्नत्ता, तंजहा बाहिरब्भंतरए पोगल्ले परियाइत्ता एगा विकुव्वणा, बाहिरब्भंतरए पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरब्भंतरए पोग्गले परियाइत्ता वि अपरियाइत्ता वि एगा विकुव्वणा । १२९. तिविहा नेरइया पन्नत्ता, तंजहा कतिसंचिता, अकतिसंचिता, अवत्तव्वगसंचिता । एवमेगिदियवज्जा जाव वेमाणिया । १३०. तिविहा परियारणा पन्नत्ता, तंजहा एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेति, अप्पणिज्जियाओ देवीओ अभिजुंजिय २ परियारेति, अप्पाणमेव अप्पणा विकुव्विय २ परियारेति । एगे देवे णो अन्ने देवे णो अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेति, अप्पणिज्जियाओ देवीओ अभिजुंजिय २ परियारेइ, अप्पाणमेव अप्पणा विकुव्विय २ परियारेति । एगे देवे णो अन्ने देवे णो अन्नेसिं देवाणं- देवीओ णो अप्पणिजियाओ देवीओ अभिजुंजिय २ परितारेति अप्पाणमेव अप्पणा विकुव्विय २ परियारेति । १३१. तिविहे मेहुणे पन्नत्ते, तंजहा दिव्वे, माणुस्सते, तिरिक्खजोणिते । तओ मेहुणं गच्छंति, तंजहा देवा, मणुस्सा, तिरिक्खजोणिता । तओ मेहुणं सेवंति, तंजहा इत्थी, पुरिसा, णपुंसगा । १३२. तिविहे जोगे पन्नत्ते, तंजहा मणजोगे, वतिजोगे, कायजोगे । एवं णेरइयाईणं विगलिंदियवज्जाणं जाव वेमाणियाणं । तिविहे पओगे पन्नत्ते, तंजहा- मणपओगे, वतिपओगे, कायपओगे । जहा जोगो विगलिंदियवज्जाणं तथा पओगो वि । तिबिहे करणे पन्नत्ते, तंजहा मणकरणे, वतिकरणे, कायकरणे । एवं विगलिंदियवज्जं जाव वेमाणियाणं । तिविहे करणे पन्नत्ते, तंजहा आरंभकरणे, संरंभकरणे, समारंभकरणे । निरंतरं जाव वेमाणियाणं । १३३. तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पगरेति, तंजहा पाणे अतिंवातित्ता भवति, संवतित्ता भवति, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण- पाण- खाइम साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पाउत्ताए कम्मं पगरेति । तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेति, तंजहा णो पाणे अतिवातित्ता भवति, णो मुसं वतित्ता भवति, तधारूवं समणं वा माहणं वा फासुतेसणिज्जेणं असण- पाण- खाइम साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेति । तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं परेति, तंजधा पाणे अतिवातित्ता भवति, मुसं वतित्ता भवति, तहारूवं समणं वा माहणं वा हीलित्ता णिदित्ता खिसित्ता गरहित्ता अवमाणित्ता अन्नयरेणं अणुणेणं अपीतिकारतेणं असण-पाण- खाइम- साइमेणं पडिलाभित्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेति । तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताए कम्मं पगरेति, तंजहा णो पाणे अतिवातित्ता भवति, णो मुसं वदित्ता भवइ, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवतं चेतितं पज्जुवासेत्ता मणुण्णेणं पीतिकारएणं असण- पाण- खाइम साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं परेति । १३४. ततो गुत्तीतो पन्नत्ताओ, तंजहा मणगुत्ती, वतिगुत्ती, कायगुत्ती । संजतमणुस्साणं ततो गुत्तीओ पण्णत्ताओ, तंजहा मणगुत्ती, वइगुत्ती, काय । तओ अत्तीओ पन्नत्ताओ, तंजहा मणअगुत्ती, वइअगुत्ती, कायअगुत्ती । एवं नेरइताणं जाव थणियंकुमाराणं, पंचिदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । ततो दंडा पन्नत्ता, तंजहा मणदंडे, वइदंडे, कायदंडे । नेरइयाणं तओ दंडा पण्णत्ता, तंजहा मणदंडे, वइदंडे, कायदंडे ।
श्री आगमगुणमंजूषा - ११०
NA S S S S S S S S S S