SearchBrowseAboutContactDonate
Page Preview
Page 1855
Loading...
Download File
Download File
Page Text
________________ (४५) अणुओगदाराई [३५] $为$55555550 गहणं पडुप्पण्णकालगहणं अणागयकालगहणं । ४५५. से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-णदि-दहतलागाइं पासित्ता तेणं साहिज्जति जहा कुवुट्ठी आसी। से तं तीयकालगहणं । ४५६. से किं तं पडुप्पण्णकालगहणं ? २ साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा दुभिक्खं वट्टइ । से तं पडुप्पण्णकालगहणं । ४५७. से किं तं अणागयकालगहणं ? २ अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा-कुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । सेतं विसेसदिट्ठ । सेतं दिट्ठसाहम्मवं । सेतं अणुमाणे।४५८. से किं तं ओवम्मे?२ दुविहे पण्णत्ते। तं जहा-साहम्मोवणीतेय वेहम्मोवणीतेय। ४५९. से किं तं साहम्मोवणीए ? २ तिविहे पण्णत्ते। तं०-किंचि-साहम्मे पायसाहम्मे सव्वसाहम्मेय। ४६०. से किं तं किंचिसाहम्मे? २ जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो। सेतं किंचिसाहम्मे । ४६१. से किं तं पायसाहम्मे ? २ जहा गो तहा गवयो, जहा गवयो तहा गो। से तं पायसाहम्मे । ४६२. से किं तं सव्वसाहम्मे ? सव्वसाहम्मे ओवम्म णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । से तं सव्वसाहम्मे । सेतं साहम्मोवणीए। ४६३. से किं तं वेहम्मोवणीए ? २ तिविहे पण्णत्ते । तं जहा- किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे। ४६४. से किंतं किंचिवेहम्मे १२ जहा सामलेरोन तहा बाहुलेरो, जहा बाहुलेरोन तहा सामलेरो। सेतं किंचिवेहम्मे। ४६५. से किं तं पायवेहम्मे ? २ जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो। से तं पायवेहम्मे। ४६६. से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-णीएणं णीयसरिसं कयं, दासेणों दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, पाणेणं पाणसरिसं कयं । सेतं सव्ववेहम्मे । सेतं वेहम्मोवणीए। सेतं ओवम्मे। ४६७. से कि तं आगमे? २ दुविहे पण्णत्ते। तं जहालोइए य लोगुत्तरिए य । ४६८. से किं तं लोइए ? २ जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पिथे । तं जहा-भारहं रामायणं जाव चत्तारिय वेदा संगोवंगा । सेतं लोइए आगमे । ४६९. से किं तं लोगुत्तरिए ? २ जं इमं अरहतेहिं भगवंतेहिं उप्पण्णणाण-दसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय-महिय-पूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तं जहा-आयारो जाव दिठ्ठियाओ । सेतं लोगुत्तरिए आगमे। ४७०. अहवा आगमे तिविहे पण्णत्ते । तं जहा-सुत्तागमे य अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं०-अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अस्थस्स वि णो अत्तागमे णो अणंतरागमे परंपरागमे । सेतं लोगुत्तरिए। सेतं आगमे। सेतणाणगुणप्पमाणे।४७१. से किं तं दंसणगुणप्पमाणे?२ चउब्बिहे पण्णत्ते। लं जहाचक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणेय। चक्खुदंसणं चक्खुदंसणिस्स घड-पड-कड-रघादिएसुदव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदसणं केवलसणिस्स सब्बदव्वेहिं सव्वपज्जवेहिय। सेतं दसणगुणप्पमाणे । ४७२. से किंतं चरित्तगुणप्पमाणे ? २ पंचविहे पण्णत्ते। तं जहा-सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहा-इत्तरिए य आवकहिए य। छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहा-सातियारे य निरतियारे य । परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहाणिव्विसमाणए य णिब्विट्ठकायिए य। सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते। तं जहा-संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरिक्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहा-पडिवाई य अपडिवाई य-छउमत्थे य केवलिए य । से तं चरित्तगुणप्पमाणे । से तं जीवगुणप्पमाणे । से तं गुणप्पमाणे । ४७३. से किं तं नयप्पमाणे? २ तिविहे पण्णत्ते । तं जहा-पत्थयदिटुंतेणं वसहिदिटुंतेणं पएसदिटुंतणं । ४७४. से किं तं पत्थगदिद्रुतेणं ? २ से जहानामए केइ पुरिसे परसुं गहाय 5 555555 श्री आगमगुणमजूषा - १७३६ 55555555555555555555 #OTOR 9.0乐明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐听听听听听听乐QQ MO
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy