SearchBrowseAboutContactDonate
Page Preview
Page 1853
Loading...
Download File
Download File
Page Text
________________ [३३] 五五五五五五五五五五 (४५) अणुओगदाराई बद्धेल्लएहिं पयरं अवहीरइ असंखेज्जाहिं उस्सप्पिणि ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेज्जइभागपडिभागेणं । मुक्केल्लया जहा ओहिया ओरालियसरीरा तहा भाणियव्वा । वेउव्विय- आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केल्लया जहा ओरालियसरीरा ओहिया तहा भाणियव्वा । तेया कम्मगसरीरा जहा एतेसिं चेव ओरालिय सरीरा तहा भाणियव्वा । [२] तहा बेइंदियाणं तहा तेइंदियाणं चउरिदियाण वि भाणियव्वं । ४२२. [१] पंचेंदियतिरिक्खजोणियाण वि ओरालियसरीरा एवं चेव भाणियव्वा । [२] पंचेदियतिरिक्खजोणियाणं भंते! केवइया वेउव्वियसरीरा पण्णत्ता ? गोयमा ! दुविहा पं० । तं० बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेज्जाहिं उस्सप्पिणि ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ जाव विक्खंभसूयी अंगुलपढमपग्गमूलस्स असंखेज्जइभागो । मुक्केल्लया जहा ओहिया ओरालिया णं । आहारयसरीरा जहा बेइंदियाणं । तेयग कम्मगसरीरा जहा ओरालिया । ४२३. [१] मणूसाणं भंते! केवइया ओरालियसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता । तं जहा बदेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्वेल्लया ते णं सिय संखेज्जा सिय असंखेज्जा, जहण्णपदे संखेज्जा संखेज्जाओ कोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाइरासी, उक्कोसपदे असंखेज्जा, असंखेज्नाहिं उस्सप्पिणी ओस्सप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवक्खित्तेहिं मणूसेहिं सेढी अवहीरति, असंखेज्नाहिं उस्सप्पिणी ओसप्पिणीहिं कालओ, खेत्तओ अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । मुक्केल्लया जहा ओहिया ओरालिया णं । [२] मणूसाणं भंते! केवतिया वेउव्वियसरीरा पण्णत्ता ? गो० ! दुविया पं० । तं० बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं संखेज्जा समए २ अवहीरमाणा २ संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहिया सिया | मुक्केल्लया जहा ओहिया ओरालिया णं । [३] मणूसाणं भंते ! केवइया आहारयसरीरा पन्नत्ता ? गो० ! दुविहा पण्णत्ता । तं जहा बद्धेल्लया य मुक्केल्लया य । तत्य णं जे ते बद्धेल्लया ते णं सिय अत्थि सिय नत्थि, जइ अत्थि हन्त्रेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं सहस्सपुहत्तं । मुक्केल्लया जहा ओहिया ओरालिया णं । [४] तेयग- कम्मगसरीरा जहा एतेसिं चेव ओहिया ओरालिया तहा भाणियव्वा । ४२४. [१] वाणमंतराणं ओरालियसरीरा जहा नेरइयाणं । [२] वाणमंतराणं भंते! केवइया वेउव्वियसरीरा पन्नत्ता ? गो० ! दुविहा पं० । तं बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई संखेज्जजोयणसयवग्गपलिभागो पतरस्स । मुक्केल्लया जहा ओहिया ओरालिया णं । [३] आहारगसरीरा दुविहा वि जहा असुरकुमाराणं । [४] वाणमंतराणं भंते! केवइया तेयग-कम्मगसरीरा पं० ? गो० ! जहा एएसिं चेव वेउव्वियसरीरा तहा तेयगकम्मगसरा वि भाणिव्वा । ४२५. [१] जोइसियाणं भंते! केवइया ओरालियसरीरा पं० ? गो० ! जहा नेरइयाणं तहा भाणियव्वा । [२] जोइसियाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं० - बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया जाव तासि णं सेढीणं विक्खंभसूची बेछप्पण्णंगुलसयवग्गपलिभागो पयरस्स। मुक्केल्लया जहा ओहियओरालिया णं । [३] आहारयसरीरा जहा नेरइयाणं तहा भाणियव्वा । [४] तेयग-कम्मगसरीरा जहा एसिं चेव वेउव्विया तहा भाणियव्वा । ४२६. [१] वेमाणियाणं भंते । केवतिया ओरालियसरीरा पन्नत्ता ? गोयमा ! जहा नेरइयाणं तहा भाणियव्वा । [२] वेमाणियाणं भंते! केवइया वेडव्वियसरीरा पण्णत्ता ? गो० ! दुविहा पं० । तं० - बद्धेल्लया य मुक्केल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्नाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं अंगुलततियवग्गमूलघणप्पमाणमेत्ताओ सेढीओ । मुक्केल्लया जहा ओहिया ओरालिया णं । [३] आहारयसरीरा जहा नेरइयाणं । [४] तेयग-कम्मगसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्व । से तं सुहुमे खेत्तपलिओवमे । से तं खेत्तपलिओवमे । से तं पलिओवमे । से तं विभागणिप्फण्णे । से तं कालप्पमाणे । ४२७. से किं तं भावप्पमाणे ? २ तिविहे पण्णत्ते । तं जहा- गुणप्पमाणे णयप्पमाणे संखप्पमाणे । ४२८. से किं तं गुणप्पमाणे ? २ दुविहे पण्णत्ते । श्री आगमगुणमंजूषा - १७३४
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy