________________
(२६)
(४५) अणुओगदाराई 6666666666 अच्छिण्णे हेट्टिले पम्हे न छिज्जति, अण्णम्मि काले उवरिल्ले पम्हे छिज्जति अण्णम्मि काले हेट्टिल्ले पम्हे छिज्जति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि-जेण कालेणं तेणं तुण्णागदाराएणं तस्स तंतुस्स उवरिल्ले पम्हे छिण्णे से समए ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणएंगे पम्हे णिप्फज्जइ, उवरिल्ले संघाते अविसंघातिए हेट्टिले संघाते ण विसंघाडिज्जति, अण्णम्मि कान्ले उवरिल्ले संघाए विसंघातिज्जइ अण्णम्मिकाले डिल्लं संघए विसंघादिज्जड़, तम्हा से समए ण भवति । एत्तो वि णं सुहुमतराए समए पण्णत्ते समणाउसो ! । ३६७. असंखेज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिय त्ति पवुच्चइ । संखेज्जाओ आवलियाओ ऊसासो । संखेज्जाओ आवलियाओ नीसासो । हट्टस्स अणवगल्लस्स निरुकस जंतुणो । एगे ऊसास- नीसासे एस पाणु त्ति वुच्चति ॥ १०४ ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए ॥ १०५ ॥ तिणि सहस्सा सत्त य सयाणि तेहत्तरिं च उस्सासा। एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणीहिं ॥ १०६ ॥ एतेणं मुहुत्तपमाणेणं तीसं मुहुत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाई संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चउरासीई वाससयसहस्साइं से एगे पुब्वंगे, चउरासीतिं पुव्वंगसतसहस्साइं से एगे पुव्वे, चउरासीइं पुव्वसयसहस्साइं से एगे तुडियंगे, चउरासीइं तुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चउरासीइं अडडंगसयसहस्साई से एगे अड्डे, चउरासीइं अडडसयसहस्साइं से एगे अववंगे, चउरासीइं अववंगसयसहस्साई से एगे अववे, चउरासीति अववसतसहस्साई से एगे हूहुयंगे, चउरासी हूहुयंगसतसहस्साइं से एगे हूहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीति चूलियासतसहस्साइं से एगे सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साई सा एगा सीसपहेलिया। एताव ताव गणिए, एयावर चेव गणियस्स विसए, अतो परं ओवमिए । ३६८. से किं तं ओवमिए ? २ दुविहा पण्णत्ते । तं जहा पलिओवमे य सागरोवमे य । ३६९. से किं तं पलिओ मे ? २ तिविहे पण्णत्ते । तं जहा - उद्धारपनि ओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य । ३७०. से किं तं उद्धारपलिओवमे ? २ दुविहे पण्णत्ते । तं जहा सुहुमे य वाहारिए । ३७१. तत्थ णं जे से सुहुमे से ठप्पे । ३७२. तत्थ णं जे से वावहारिए से जहानामए पल्ले सिया जोयणं आयाम विक्खंभेणं जोयणं उडुं उच्चत्तेणं, तं तिगुणं सविसेसं परिरएणं; से णं एगाहिय-बेहिय-तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मट्ठे सन्निचिते भरिए वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवाहाय जावतिएणं काले से पल्ले खीणे नीरए निल्लवे णिट्टिते भवति, से तं वावहारिए उद्धारपलिओवमे । एएसि पल्लाणं कोडाकोडी हवेज्ज दसगुणिता । तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥ १०७॥ ३७३. एतेहिं वावहारियउद्धारपलिओवम सागरोवमेहिं किं पयोयणं ? एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं णत्थि किंचि पओयणं, hi तु पण्णव पण्णविज्जति। से तं वावहारिए उद्धारपलिओवमे । ३७४. से किं तं सुहुमे उद्धारपलिओवमे ? २ से जहानामए पल्ले सिया-जोयणं आयामविक्खंभेणं, जोयणं उद्धं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय- बेहिय तेहिय० उक्कोसेणं सत्तरत्तपरूढाणं समट्टे सन्निचिते भरिते वाग्गोडी । तत्थ णं एगमेगे वालग्गे असंखेज्जाइं खंडई कज्जति । ते णं वालग्गा दिट्टीओगाहणौ असंखेज्जतिभागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा । ते णं वालग्गा णो अग्गी डहेज्जा, णो वाऊ हरेज्जा, णो कुच्छेज्जा, णो पलिविद्धंसेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा । तओ णं समए समए एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निल्लवे णिट्ठिए भवति, से तं सुहुमे उद्धारपलिओवमे । एतेसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सुहुमस्स उद्धारसागरोवमस्स उ एगस्स भवे परीमाणं ।। १०८ ।। ३७५. एएहिं सुहुमेहिं उद्धारपलिओवम सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम"सागरोवमेहिं दीव-समुद्दाणं उद्धारे घेप्पति । ३७६. केवतिया णं भंते! दीव- समुद्दा उद्धारेण पन्नत्ता ? गो० ! जावइया णं अड्डाइज्जाणं उद्धारसमया उद्धारसागरोपमाण