SearchBrowseAboutContactDonate
Page Preview
Page 1843
Loading...
Download File
Download File
Page Text
________________ FOR9545555555555555 (४५) अणुओगदाराई (२३] $$ $ $ $$$$$$2 0 OC乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐55C इवा अक्खे इ वा मुसले इवा, एएणं धणुप्पमाणेणं दो धणुसहस्साइं गाउयं, चत्तारि गाउयाइं जोयणं । ३४६. एएणं उस्सेहंगुलेणं किं पओयणं? एएणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणिय-मणूस-देवाणं सरीरोगाहणाओ मविनंति । ३४७. [१] णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोतमा ! दुविहा पण्णत्ता। तं जहा-भवधारणिज्जा य १ उत्तरवेउव्विया य २। तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं पंच धणूसयाइं । तत्थ णं जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेजइभाग, उक्कोसेणं धणुसहस्सं। [२] रयणप्पभापुढवीए नेरझ्याणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा-भवधारणिज्जा य १ उत्तरवेउव्विया य २ । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई। तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ य। [३] सक्करप्पभापुढविणेरइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गो० ! दुविहा पण्णत्ता । तं जहा-भवधारणिज्जा य १ उत्तरवेउव्विया य २। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं पण्णरस धणूई अड्डाइज्जाओ रयणीओ य। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं एक्कत्तीसं धूणइं रयणी य। [४] वालुयपभापुढवीए णेरइयाणं भंते ! केमहालिया सरीरोगाहणा पं०? गो०! दुविहा पण्णत्ता, तं जहाभवधारणिज्जा य १ उत्तरवेउब्विया य २। तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एक्कतीसं धणूई रयणी य । तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं बास४ि धणूई दो रयणीओ य। [५] एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा-पंकप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं बासहिँ धणूइं दो रयणीओ य, उत्तरवेउव्विया जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पणुवीसं धणुसयं । धूमप्पभाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पणुवीसं धणुसयं, उत्तरवेउब्विया जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं अड्डाइज्जाइंधणूसयाई। तमाए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं अड्डाइज्जाइंधणूसयाई, उत्तरवेउव्विया जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धणुसयाइं। [६] तमतमापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा ! दुविहा पन्नत्ता। तं जहा-भवधारणिज्जा य १ उत्तरवेउब्विया ॥ य २। तत्थ णं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंच धणूसयाई । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं धणुसहस्सं। ३४८. [१] असुरकुमाराणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोतमा ! दुविहा पण्णत्ता । तं०-भवधारणिज्जा य १ उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसतसहस्सं। [२] एवं असुरकुमारगमेणं जाव थणितकुमाराणं ताव भाणियव्वं । ३४९. [१] पुढविकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असंखेज्जति भागं । एवं सुहुमाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाणं बादराणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाणं च भाणियव्वं । एवं जाव बादरवाउक्काइयाणं अपज्जत्तयाणं पज्जत्तयाणं भाणियव्वं । [२] वणस्सइकाइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । सुहुमवणस्सइकाइयाणं ओहियाणं १ अपज्जत्तयाणं २ पज्जत्तगाणं ३ तिण्ह विजहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं वि अंगुलस्स असंखेज्जतिभागं । बादरवणस्सतिकाइयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसहस्सं । ३५०. [१] एवं बेइंदियाईणं पुच्छा भाणियव्वा-बेइंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बारस जोयणाई; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं; पज्जत्तयाणं ज० अंगुलस्स संखेज्जइभागं, उक्कोसेणं बारस जोयणाई। [२] तेइंदियाणं पुच्छा. गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं तिण्णि गाउयाइं; reso ###555555555555 श्री आगमगुणमजूषा १७२८4555555555555555555$$$07 ORY 50%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听乐听听C息
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy