SearchBrowseAboutContactDonate
Page Preview
Page 1840
Loading...
Download File
Download File
Page Text
________________ 5 0 5 5 5 5 5 5 5 5 5 5 5 5 5 5 5 फ्र (४५) अणुओगदाराई [२०] २३ २४ विवद्धी २५ पूसे १२ वायू १३ य इदग्गी १४ ॥ ८९ ॥ मित्तो १५ इंदो १६ णिरिती १७ आऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ । वसु २६ आसे २७ जमे २८ चेव ॥ ९० ॥ से तं देवयणामे । २८७. से किं तं कुलनामे ? २ उग्गे भोगे राइण्णे खत्तिए इक्खागे जाते कोरव्वे । से तं कुलनामे । २८८. से किं तं पासंडनामे ? २ समणए पंडरंगए भिक्खू कावालियए नावसए परिव्वायगे। से तं पासंडनामे । २८९. से किं तं गणनामे ? २ मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदास मल्लसेणे मल्लरक्खिए। से तं गणनामे । २९०. से किं तं जीवियाहेउं ? २ अवकरए उक्कुरुडए उज्जियए कज्जवए सुप्पए । से तं जीवियाहउं । २९१. से किं तं अभिप्पाउयनामे ? २ अंबए निंबए बबूलए पलासए सिणए पिलुयए करीरए । से तं अभिप्पाउयनामे । से तं ठवणप्पमाणे । २९२. से किं तं दव्वप्पमाणे ? २ छव्विहे पण्णत्ते । तं जहा धम्मत्थिकाए जाव अद्धासमए । से तं दव्वप्पमाणे । २९३. से किं तं भावप्पमाणे ? २ चउव्विहे पण्णत्ते । तं जहा सामासिए १ तद्वितए २ धातुए ३ निरुत्तिए ४ । २९४. से किं तं सामासिए ? २ सत्त समासा भवंति । तं जहा दंदे १ य बहुव्वीही २ कम्मधारए ३ दिग्गु ४ य । तप्पुरिस ५ अव्वइभावे ६ एक्कसेसे ७ य सत्तमे ॥ ९१ ॥ २९५. से किं तं दंदे समासे ? २ दन्ताश्च ओष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरम्, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वश्च महिश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलम् । से तं दंदे समासे । २९६. से किं तं बहुव्रीहिसमासे ? २ फुल्ला जम्मि गिरिम्मि कुड-कलंबा सम गिरी फुल्लियकुडय-कलंबो । से तं बहुव्रीहिसमासे । २९७. से किं तं कम्मधारयसमासे ? २ धवलो वसहो धवलवसहो, किण्डो मिगो किण्हमिगो, सेतो पटो सेतपटो, रत्तो पटो रत्तपटो । से तं कम्मधारयसमासे । २९८. से किं तं दिगुसमासे ? २ तिण्णि कडुगा तिकडुगं, तिण्णि महुराणि तिमहुरं, तिण्णि गुणा तिगुणं, तिणिपुरा तिपुरं, तिण्णि सरा तिसरं, तिण्णि पुक्खरा तिपुक्खरं, तिण्णि बिंदुवा तिबिंदुयं, तिण्णि पहा तिपहं, पंच णदीओ पंचणदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं दस गामा दसगामं, दस पुरा दसपुरं। से तं दिगुसमासे । २९९. से किं तं तप्पुरिसे समासे ? २ तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वणमयूरो। से तं तप्पुरिसे समासे । ३००. से किं तं अव्वइभावे समासे ? २ अणुगामं अणुणदीयं अणुफरिहं अणुचरियं । सेतं अव्वईभावे समासे । ३०१. से किं तं एगसेसे समासे ? २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे सालिणो जहा बहवे सालिणो तहा एगो साली से तं एगसेसे समासे । से तं सामासिए । ३०२. से किं तं तद्धियए ? २ कम्मे १ सिप्प २ सिलोए ३ संजोग ४ समीवओ ५ य संजू ६ । इस्सरिया७ऽवच्चेण ८ य तद्धितामं तु अट्ठविहं ॥ ९२ ॥ ३०३. से किं तं कम्मणामे ? दीस्सिए सोत्तिए कप्पासिए सुत्तवेतालिए भंडवेतालिए कोलालिए, णरदावणिए । से तं कम्मनामे । ३०४. से किं तं सिप्पनामे ? २ वत्थिए तंतिए तुण्णाए तंतुवाए पट्टकारे देअहे वरुडे भुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिमकारे। से तं सिप्पनामे । ३०५. से किं तं सिलोयनामे ? २ समणे माहणे संच्चतिही । से तं सिलोयनामे । ३०६. से किं तं संजोगनामे ? २ रण्णो ससुरए, रणो सालए, रण्णो सहुए, रण्णो जामाउए, रन्नो भगिणीवती से तं संजोगनामे । ३०७ से किं तं समीवनामे ? २ गिरिस्स समीवे नगरं गिरिणगरं, विदिसाए समीवे गरं वेदिसं, वेन्नाए समीवे णगरं वेन्नायडं, तगराए समीवे णगरं तगरायडं । से तं समीवनामे । ३०८. से किं तं संजूहनामे ? २ तरंगवतिकारे मलयवतिकारे अत्ताणुसट्ठिकारे बिंदुकारे । से तं संजूहनामे । ३०९. से किं तं ईसरियनामे ? २ राईसरे तलवरे मार्डबिए कोडुबिए इब्मे सेट्ठी सत्थवाहे सेणवई । से तं ईसरियनामे । ३१०. से किं तं अवच्चनामे ? २ तित्थयरमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणिमाया वायगमाया से तं अवच्चनामे । से तं तद्धिते । ३११. से किं तं धाउए ? २ भू सत्तायां परस्मैभाषा, एध वृद्धौ, स्पर्द्ध संहर्षे, गाधृ प्रतिष्ठा-लिप्सयोर्ग्रन्थे च बाधृ लोडने से तं धाउए । ३१२. से किं तं निरुत्तिए ? २ मह्यां शेते महिश:, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसंति मुसलं, कचिरिव लम्बते त्थच्च करोति कपित्थं, चिदिति करोति खल्लं च भवति चिक्खल्लं, ऊर्ध्वकर्ण: उलूकः, २२ वरुण अय श्री आगमगुणमा १७२१ HONOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy