________________
(४५) अणुओगदाराई
[४]
「历历历万岁万岁万万岁男男男男第233
XOXO
听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听乐乐
खंधे इ पयत्थाहिगारजाणगस्स जाव खंधे इ पयं आधवियं पण्णवियं परूवियं जाव से तं जाणगसरीरदव्वखंधे । ६०. से किं तं भवियसरीरदव्वखंधे ? २ जे जीवे
जोणिजम्मणनिक्खंते जाव खंधे इ पयं सेकाले सिक्खिस्सइ। जहा को दिर्सेतो? अयं महुकुंमे भविस्सइ, अयं घयंकुंभे भविस्सति। सेतं भवियसरीरदव्वखंधे। ६१. $ से किं तं जाणगसरीरभवियसरीरवइरिते दव्वखंधे १२ तिविहे पण्णत्ते । तं जहा-सचित्ते १ अचित्ते २ मीसए ३ । ६२. से किं तं सचित्तदव्वखंधे ? २ अणेगविहे है 5 पण्णत्ते। तं जहा-हयखंधे गयखंधे किन्नरखंधे किंपुरिसखंधे महोरगखंधे उसभखंधे। से तं सचित्त-दव्वखंधे। ६३. से किं तं अचित्तदव्वखंधे ? २ अणेगविहे पण्णत्ते।' म तं जहा-दुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए खंधे असंखेज्जपएसिए खंधे अणंतपएसिए खंधे। सेतं अचित्तदव्वखंधे । ६४. से किं
तं मीसदव्वखंधे ? २ अणेगविहे पण्णत्ते । तं जहा-सेणाए अग्गिमखंधे सेणाए मज्झिमखंधे सेणाए अच्छिमखंधे । से तं मीसदव्वखंधे । ६५. अहवा जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे तिविहे पन्नत्ते । तं जहा-कसिणखंधे १ अकसिणखंधे २ अणेगदवियखंधे ३ । ६६. से किं तं कसिणखंधे ? २ से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे। सेतं कसिणखंधे। ६७ से किं तं अकसिणखंधे ? २ से चेवदुपएसियादी खंधे जाव अणंतपदेसिए खंधे। सेतं अकसिणखंधे। ६८. से किं तं अणेगदवियखंधे ? २ तस्सेव देसे अवचिते तस्सेव देसे उवचिए । से तं अणेगदवियखंधे । से तं जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे । से तं नोआगमतो दव्वखंधे। से तं दव्वखंधे। ६९. से किं तं भावखंधे ? २ दुविहे पण्णत्ते। तं जहा-आगमतो य १ नोआगमतो य २।७०. से किं तं आगमतो भावखंधे ? २ जाणए उवउत्ते । से तं आगमतो भावखंधे । ७१. से किं तं नोआगमओ भावखंधे ? २ एएसिं चेव सामाइयमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं निप्पन्ने आवस्सगसुयक्खंधे भावखंधे त्ति लब्भइ । से तं नोआगमतो भावखंधे। से तं भावखंधे । ७२. तस्स णं इमे एगट्ठिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति । तं जहा- गण काय निकाय खंध वग्गरासी पुंजे य पिंड नियरे य। संघाय आकुल समूह भावखंधस्स पज्जाया॥५॥ से तं खंधे। [सुत्तं ७३. आवस्सगस्स अत्थाहिगारा ७३. आवस्सगस्स णं इमे अत्थाहिगारा भवंति । तं जहा- सावज्जजोगविरती १ उक्कित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥६॥ [सुत्तं ७४. आवस्सगस्स अज्झयणाई ] ७४. आवस्सगस्स एसो पिंडत्थो वण्णितो समासेणं । एत्तो एक्केक्कं पुण अज्झयणं कित्तइस्सामि ||७|| तं जहा-सामाइयं १ चउवीसत्थओ २ वंदणं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६। [सुत्तं ७५. अणुओगद्दारनामसमुक्कित्तणं] ७५. तत्थ पढमज्झयणं सामाइयं । तस्स णं इमे चत्तारि अणुओगद्दारा भवंति । तं जहा-उवक्कमे १ णिक्खेवे २ अणुगमे ३ णए ४। [सुत्ताई ७६-९१. उवक्कमाणुओगदारं] ७६. से किं तं उवक्कमे ? उवक्कमे छविहे पण्णत्ते। तं जहा- नामोवक्कमे १ ठवणोवक्कमे २ दव्वोवक्कमे ३ खेत्तोवक्कमे ४ कालोवक्कमे ५ भावोवक्कमे के ६। ७७. नाम-ठवणाओ गयाओ। ७८. से किं तं दव्वोवक्कमे ? २ दुविहे पण्णत्ते। तं जहा-आगमओ य १ नोआगमओ य २ जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते । तं जहा-सचित्ते १ अचित्ते २ मीसए ३ । ७९. से किं तं सचित्तदव्वोवक्कमे ? २ तिविहे पण्णत्ते । तं जहा- दुपयाणं १ चउप्पयाणं २ अपयाणं ३ । एक्केक्के दुविहे परिकम्मे य १ वत्थुविणासे य २१८०. से किं तं दुपए उवक्कमे ? २ दुपयाणं नडाणं नट्टाणं जल्लाणं मल्लाणं मुठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कायाणं मागहाणं । से तं दुपए उवक्कमे। ८१. से किं तं चउप्पए उवक्कमे १२ चउप्पयाणं आसाणं हत्थीणं इच्चाइ। सेतं चउप्पए उवक्कमे। ८२. से किंतं अपए वक्कमे ? २ अपयाणं अमाणं अंबाडगाणं इच्चाइ। सेतं अपए उवक्कमे । सेतं सचित्तदव्वोवक्कमे । ८३. से किं तं अचित्तदव्वोवक्कमे? २ खंडाईणं गुडादीणं मत्स्यंडीणं । सेतं अचित्तदव्वोवक्कमे। ८४. से किं तं मीसए दव्वोवक्कमे ? २ से चेव थासग आयंसगाइमंडिते आसादी । सेतं मीसए दव्चोवक्कमे से तं जाणयसरीरभवियसरीरवइरित्ते दव्वोवक्कमे। सेतं नोआगमओ दव्वोवक्कमे । सेतं दव्वोवक्कमे। ८५.से किं तं खेत्तोवक्कमे ? २
जण्णं हल-कुलियादीहिं खेत्ताई उवक्कामिज्जति । सेतं खेत्तोवक्कमे । ८६. से किं तं कालोवक्कमे ? २ जं णं नालियादीहिं कालस्सोवक्कमणं कीरति । सेतं कालोवक्कमे। HerC555555555555555555555555 9 श्री आगमगुणमंजूषा - १७०५० 555555555 959555 5 5555555 95555
明明明明明明明明明明明明劣历历历明明明明明明明明明明明劣明明劣听听听听听听听听听听听听听听听听G
#5555