________________
NOR945555555555555
(४३) उत्तरऽज्झयणं (चउत्थं मूलमुत्त) अ. ३६
४६]
55555555555; FONOR
MOSC玩乐乐乐乐乐乐乐明明明明明明明明乐乐乐乐乐乐 乐乐乐听听听听听听听 听听听听听听听听乐乐玩玩乐乐乐格
लंतगम्मि, जहन्नेणं दस ऊ सागरोवमा ।।२२७।। १६८०. सत्तरस सागराई उक्कोसेण ठिती भवे । महासुक्के, जहन्नेणं चोद्दस सागरोवमा ।।२२८।। १६८१. अट्ठारस सागराइं उक्कोसेण ठिती भवे । सहस्सारे, जहन्नेणं सत्तरस सागरोवमा ।।२२९।। १६८२. सागरा अऊणवीसं तु उक्कोसेण ठिती भवे । आणयम्मि, जहन्नेणं अट्ठारस सागरोवमा ।।२३०॥ १६८३. वीसं तु सागराइं उक्कोसेण ठिती भवे । पाणयम्मि, जहन्नेणं सागरा अउणवीसई॥२३१।। १६८४. सागरा एक्कवीसं तु उक्कोसेण ठिई भवे । आरणम्मि, जहन्नेणं वीसइं सागरोवमा ।।२३२।। १६८५. बावीस सागराई उक्कोसेण ठिती भवे । अच्चुयम्मि, जहन्नेणं सागरा एक्कवीसइं ॥२३३|| १६८६.
तेवीस सागराइं उक्कोसेण ठिई भवे । पढमम्मि, जहन्नेणं बावीसं सागरोवंमा ||२३४|| १६८७. चउवीस सागराइं उक्कोसेण ठिई भवे । बिइयम्मि, जहन्नेणं तेवीसं म सागरोवमा ।।२३५।। १६८८. पणवीस सागराई उक्कोसेण ठिई भवे । तइयम्मि, जहन्नेणं चउवीसं सागरोवमा ॥२३६|| १६८९. छव्वीस सागराइं उक्कोसेण ठिती
भवे | चउत्थम्मि, जहन्नेणं सागरा पणुवीसई ।।२३७।। १६९०. सागरा सत्तवीसं तु उक्कोसेण ठिती भवे । पंचमम्मि, जहन्नेणं सागरा उ छवीसई ॥२३८।। १६९१. सागरा अट्ठावीसं तु उक्कोसेण ठिती भवे । छट्ठम्मि, जहन्नेणं सागरा सत्तवीसइं ।।२३९|| १६९२. सागरा अउणतीसं तु उक्कोसेण ठिती भवे । सत्तमम्मि, जहण्णेणं सागरा अट्ठवीसइं॥२४०|| १६९३. तीसं तु सागराइं उक्कोसेण ठिती भवे । अट्ठमम्मि, जहन्नेणं सागरा अउणतीसई ।।२४१।। १६९४. सागरा एक्कतीसं तु उक्कोसेण ठिती भवे । नवमम्मि, जहन्नेणं तीसई सागरोवमा ॥२४२।। १६९५. तित्तीस सागराइं उक्कोसेण ठिती भवे । चउसुं पि विजयाईसुं जहन्नेणं एगतीसई ।।२४३।। १६९६. अजहन्नमणुक्कोसा तित्तीसं सागरोवमा । महाविमाणसव्वढे ठिती एसा वियाहिया ||२४४।। १६९७. जा चेव य आउठिई देवाणं तु वियाहिया । सा तेसिं कायठिई जहन्नमुक्कोसिया भवे ।।२४५।। १६९८. अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढमि सए काए देवाणं होज्जं अंतरं ।।२४६।। १६९९. एएसिवण्णओ
चेव गंधओ रस-फासओ। संठाणादेसओ वा वि विहाणाइं सहस्ससो॥२४७॥ १७००. संसारत्था य सिद्धाय इति जीवा वियाहिया। रूविणो चेवऽरूवी य अजीवा है दुविहा वि य ॥२४८॥ १७०१. इति जीवमजीवे य सोच्चा सद्दहिऊण य । सव्वनयाणं अणुमए रमेज्जा संजमे मुणी ॥२४९।। १७०२. तओ बहूणि वासाणि
सामण्णमणुपालिया। इमेण कमजोएणं अप्पाणं संलिहे मुणी॥२५०।। १७०३. बारसेव उ वासाइं संलेहुक्कोसिया भवे । संवच्छर मज्झिमिया छम्मासे य जहन्निया ॥२५१।। १७०४. पढमे वासचउक्कम्मि विगईनिजूहणं करे। बितिए वासचउक्कम्मि विचित्तं तु तवं चरे॥२५२।। १७०५. एगंतरमायाम कट्ट संवच्छरे दुवे । तओ संवच्छरऽद्धं तु नाऽइविगि8 तवं चरे ॥२५३।। १७०६. तओ संवच्छरऽद्धं तु विगिढं तु तवं चरे । परिमियं चेव आयामं तम्मि संवच्छरे करे ॥२५४।। १७०७. कोडीसहियमायाम कट्ट संवच्छरे मुणी। मासऽद्धमासिएणं आहारेणं तवं चरे ॥२५५।। १७०८. कंदप्पमाभिओगं किब्बिसियं मोहमासुरुत्तं च । एयाओ दोग्गईओ मरणम्मि विराहिया होति ।।२५६।। १७०९. मिच्छादसणरंता सनियाणा हु हिंसगा। इय जे मरंति जीवा तेसिं पुण दुल्लहा बोही ॥२५७।। १७१०. सम्मइंसणरत्ता ॥ अनियाणा सुक्कलेसमोगाढा। इय जे मरंति जीवा सुलभा तेसिं भवे बोही ॥२५८।। १७११. मिच्छाइंसणरत्ता सनियाणा किण्हलेसमोगाढा । इय जे मरंति जीवा तेसिं पुण दुल्लहा बोही ॥२५९।। १७१२. जिणवयणे अणुरत्ता जिणवयणं जे करेति भारेणं । अमला असंकिलिट्ठा ते होति परित्तसंसारी ॥२६०।। १७१३. बालमरणाणि बहुसो अकाममरणाणि चेव य बहूणि । मरिहिति ते वराया जिणवयणं जे न याणंति ।।२६१|| १७१४. बहुआगमविन्नाणा समाहिउप्पायगा य गुणगाही । एएण कारणेणं अरिहा आलोयणं सोउं ।।२६२|| १७१५. कंदप्प-कोक्याइं तहसील-सहाव-हसण-विकहाहिं । विम्हावितो य परं कंदप्प भावणं कुणइ ॥२६३।। १७१६. मंताजोगं काउं भुईकम्मं च जे पउंजंति । साय-रस-इविहेउं अभिओगं भावणं कुणइ ||२६४।। १७१७. नाणस्स केवलीणं धम्मायरियस्स संघ-साहूणं । माई अवण्णवाई किब्बिसियं भावणं कुणइ ॥२६५॥ १७१८. अणुबद्धरोसपसरो तह य निमित्तम्मि होइ पडिसेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ।।२६६।।
१७१९. सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणायारभंडसेवा जम्मण-मरणाणि बंधंति ॥२६७।। १७२०. इति पादुकरे बुद्धे नायए परिनिव्वुए। फू छत्तीसं उत्तरऽज्झाए भवसिद्धियसम्मए।॥२६८॥ त्ति बेमि।।।जीवाजीवविभत्ती॥३६॥ उत्तरज्झयणसुयक्खंधो समत्तोम उत्तरज्झयणाणि
समत्ताणिक Moo 5 5555555555555 श्री आगमगुणमंजूषा १६८५ 5555555555555555555Fort
OFF乐明听听听听听听听听明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C