________________
FORD 555559 (२) सूयगडो बी. सु. ३-अ, आहारपरिण्णा [३२]
555555555550 रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउव्विया, ते जीवा कम्मोववण्णगा भवंतीति मक्खायं। ७२४ १ अहावरं पुरक्खायं इहेगइया सत्तारुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएहिं रुक्खेहिं अज्झोरुहिताते विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झोरुहाणं सरीरा णाणावण्णा जाव मक्खायं । २ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएसु अज्झोरुहेसु अज्झोरुहत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं अज्झोरुहाणं सिणेहमाहारेति, ते जीवा आहारेति, पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सरीरा नाणावण्णा जाव मक्खायं । ३ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु अज्झोरुहित्ताए विउटुंति, ते जीवा तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेति ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सरीरा नाणावण्णा जाव मक्खायं । ४ अहावरं पुरक्खायं इहेगइया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु मूलत्ताए जाव बीयत्ताए विउटृति, ते जीवा तेसिं अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेति जाव अवरे वि यणं तेसिं अज्झोरुहजोणियाणं मूलाणं जाव बीयाणं सरीराणाणावण्णा जाव मक्खायं । ७२५ १ अहावरं पुरक्खातं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणत्ताए विउटुंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेति जाव ते जीवा कम्मोववन्ना भवंतीति मक्खायं। २ एवं पुढविजोणिएसु तणेसु तणत्ताए विउटुंति जाव मक्खायं। ३ एवं तणजोणिएसु तणेसु तणत्ताए विउटुंति जाव मक्खायं। ४ एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउटृति, ते जीवा जाव एवमक्खायं । ७२६. एवं ओसहीण वि चत्तारि आलावगा ४ । ७२७. एवं हरियाण वि चत्तारि आलावगा ४ |७२८. अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवक्कमा नाणाविहजोणियासुपुढवीसुआयत्ताए वायत्ताएकायत्ताए कुहणत्ताए कंदुकत्ताए उव्वेहलियत्ताए निव्वेहलियत्ताए सछत्ताए सज्झत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउटुंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं पुढविजोणियाणं आयाणं जाव कुराणं सरीरा नाणावण्णा जाव मक्खातं, एक्को चेव आलावगो १ , सेसा तिण्णि नत्थि । ७२९. अहावरं पुरक्खातं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवक्कमा णाणाविहजोणिएसु उदएसुरुक्ख़त्ताए विउद॒ति, तेजीवा तेसिंणाणाविहजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरं जावसंतं, अवरे वियणंतेसिंउदगजोणियाणं रुक्खाणं सरीरा णाणावण्णा जाव मक्खायं, जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा ४ अज्झोरुहाण वि तहेव ४ , तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियव्वा एक्कक्के ४,४,४, ७३०. अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणिएसु उदएसु उदगत्ताए अवगत्ताए पणगत्ताए सेवालत्ताए कलंबुगत्ताए हढत्ताए कसेरुयत्ताए कच्छ०भाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुदत्ताए नलिणत्ताए सुभग०सोगंधियत्ताए पोंडरिय०-महापोंडरिय०सयपत्त०सहस्सपत्त०एवं कल्हार०कोकणत० अरविंदत्ताए तामरसत्ताए भिस० भिसमुणाल०पुक्खलत्ताए पुक्खलत्थिभगत्ताए विउटुंति,तेजीवा तेसिंनाणाविहजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेति पुढविसरीरंजाव संतं, अवरे वियणं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलत्थिभगाणं सरीरा नाणावण्णा जाव मक्खायं, एक्को चेव आलावगो ११७३१. १ अहावरं पुरक्खायं-इहेगतिया सत्ता तेहिं चेव पुढविजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं रुक्खेहिं, रुक्खजोणिएहि मूलेहिं जाव बीएहिं ३, रुक्खजोणिएहिं अज्झोरूहेहिं, अज्झोरुहजोणिएहिं अज्झोरुहेहि, अज्झोरूहजोणिएहिं मूलेहिं जाव बीएहिं ३, पुढविजोणिएहिं तणेहिं, तणजोणिएहिं तणेहिं, तणजोणिएहिं मूलेहिं जाव बीएहिं ३, एवं ओसहीहिं तिण्णि आलावगा ३, एवं हरिएहिं वि
तिण्णि आलावगा ३, पुढविजोणिएहिं आएहिं काएहिं जाव कूरेहिं १, उदगजोणिएहिं रुक्खेहि, रुक्खजोणिएहिं, रूक्खेहिं रुक्खजोणिएहि मूलेहिं जाव बीएहिं ३ Keros 55555555
श्री आगमणभजूया -८६० 5555555555555555OTOR
虽听听听听听听听听听听听听听听听听乐乐乐乐乐乐纸听听听听听听听听听听听听听听听听听听听听听FMC
GO乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐听听听折听听听听乐乐乐乐乐QQ