SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 96 5555555 (२) सूयगडा बी. सु. २ अ. किरीयाठाणं [३०] ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साधू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते । ७१५. अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरति सुसीला सुव्वया सुप्पडियाणंदा साहू, एगच्चातो पाणातिवायातो पडिविरता जावज्जीवाए एगच्चातो अप्पडिविरता, जाव जे यावऽण्णे तहप्पकारा सावज्जा अबोहिया कम्ता परपाणपरितावणकरा कज्जंति ततो वि एगच्चातो पडिविरता एगच्चातो अप्पडिविरता से जहाणामए समणोवासगा भवंति अभिगयजीवाSजीवा उवलद्धपुण-पावा आसव-संवर-वेयण - णिज्जर-किरिया ऽहिकरण-बंध मोक्खकुसला असहिज्जदेवा ऽसुर-नाग- सुवण्ण-जक्ख- रक्खस- किन्नरकिंपुरिस गरुल- गंधव्व-महोरगादीएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा इणमो निग्गंथे पावयणे निस्संकिता निक्कंखिता निव्वितिगिंछा लट्ठा गहिया पुच्छियट्ठा विणिच्छियट्ठा अभिगतट्ठा अट्ठिमिंजपेम्माणुरागरत्ता 'अयमाउसो ! निग्गंथे पावयणे अट्ठे, अयं परमट्ठे, सेसे अणट्टे' ऊसितफलिहा अवंगुतदुवारा अचियत्तंतेउरघरपवेसा चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थडिग्गह-कंबल - पायपुंछणेणं ओसह भेसज्जेणं पीढ - फलग - सेज्जासंधारएणं पडिलाभेमाणा बहूहिं सीलव्वत-गुण- वेरमण-पच्चक्खाण-पोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं समणोवासगपरियागं पाउणंति, पाउणित्ता आबाधंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताइं पच्चक्खाइंति, बहूइं भत्ताइं पच्चक्खाइत्ता बहूइं भत्ताइं अणसणाए छेदेति, बहूइं भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा महिड्डिएस महज्जुतिएसु जाव महासुक्खेसु, सेसं तहेव जाव एस ठाणे आरिए जाव एगंतसम्मे साहू । तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए। ७१६. अविरतिं पडुच्च बाले आहिज्जति, विरतिं पडुच्च पंडिते आहिज्जति, विरताविरतिं पडुच्च बालपंडिते अहिज्जइ, तत्थ णं जा सा सव्वतो अविरती एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ तत्थ णं जा सा सव्वतो विरती एस ठाणे अणारंभट्ठाणे, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वतो विरताविरती एस ठाणे आरंभाणारंभट्ठाणे, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू । ७१७. एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चेव दोहिं ठाणेहिं समोयरंति, तंजा चे अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते, तस्स णं इमाइं तिण्णि तेवट्ठाइं पावाइयसताई भवतीति अक्खाताई, तंजहा किरियावादीणं अकिरियावादीणं अण्णाणियवादीणं वेणइयवादीणं, ते वि निव्वाणमाहंसु, ते वि पलिमोक्खमाहंसु, ते वि लवंति सावगा, ते वि लवंति सावइत्तारो । ७१८. ते सव्वे पावाइया आदिकरा धम्माणं नाणापण्णा नाणाछंदा नाणासीला नाणादिट्ठी नाणारुई नाणारंभा नाणाज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगओ चिट्ठति, पुरिसे य सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अयोमएणं संडासएणं गहाय ते सव्वे पावाइए आइगरे धम्मा नाणापणे जाव नांणाज्झवसाणसंजुत्ते एवं वदासी हं भो पावाइया आदियरा धम्माणं णाणापण्णा जावऽज्झवसाणसंजुत्ता ! इमं ता तुब्भे सागणियाणं इंगालाणं पातिं बहुपडणं हा मुहुत्तगं मुहुत्तगं पाणिणा धरेह, णो य हु संडासगं संसारियं कुज्जा, णो य हु अग्गिथंभणियं कुज्जा, णो य हु साहम्मियवेयावडियं कुज्जा, णो य हु परधम्मियवेयावडियं कुज्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति वच्चा से पुरिसे तेसिं पावादियाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अओमतेणं संडासतेणं गहाय पाणिसु णिसिरति, तते णं ते पावादिया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरेति, तते णं से पुरिसे ते सव्वे पावादिए आदिगरे धम्माणं जाव नाणाज्झवसाणसंजुत्ते एवं वदासीहं भो पावादिया आदियरा धम्माणं जाव णाणाज्झवसाणसंजुत्ता ! कम्हा णं तुब्भे पाणि पडिसाहरह ?, पाणी नो डज्झेज्जा, दड्ढे किं भविस्सइ ?, दुक्खं, दुक्खं ति मण्णमाणा पडिसाहरह, एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं समोसरणे । ७१९. तत्थ णं जे ते समणा माहणा एवमाइक्खंति जावेवं परूवेति 'सव्वे पाणा जाव सत्ता हंतव्वा अज्जावेतव्वा परिघेत्तवा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा,' ते आगंतुं छेयाए, ते आगंतुं भेयाए, ते आगंतुं जाति-जरा-मरण- जोणिजम्मण- संसार- पुणब्भव-गब्भवासश्री आगमगुणमंजूषा - ८४ 卐卐卐卐卐卐卐卐卐66666卐卐719呎 犼現出乳将将用时用88 MOTOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy