________________
(४२) दसवेयालियं (तइयं मूलसूत्तं) अ. ५ / उ. १
[५]
फफफफफफफ
कोण भत्त-पाणं गवेस ॥ १ ॥ ८४. से गामे वा नगरे वा गोयरग्गगओ मुणी । चरे मंदमणुव्विग्गो अव्वक्खित्तेण चेयसा ॥ २ ॥ ८५. पुरओ जुगमायाए पेहमाणो महिं चरे । वज्जेंतो बी-हरियाइं पाणे य दग मट्टियं ॥ ३॥ ८६. ओवायं विसमं खाणुं विज्जलं परिवज्जए । संकमेण न गच्छेज्जा विज्जमाणे परक्कमे ॥ ४॥ ८७. पवडते व से तत्थ पक्खुलंते व संजए। हिंसेज्ज पाण-भूयाइं तसे अदुव थावरे ॥ ५॥ ८८. तम्हा तेण गच्छेज्जा संजए सुसमाहिए। सइ अन्नेण मग्गेण जयमेव परक्कमे ॥६॥ ८९. इंगालं छारियं रासिं तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं संजओ तं न अक्कमे ||७|| ९०. न चरेज्ज वासे वासंते महियाए व पडंतिए । महावाए व वायंते तिरिच्छसंपाइमेसु वा ||८|| ९१. न चरेज्ज वेससामंते बंभचेरवसाणुए । बंभयारिस्स दंतस्स होज्जा तत्थ विसोत्तिया || ९ || ९२. अणायणे चरंतस्स संसग्गीए अभिक्खणं । होज्ज वयाणं पीला सामण्णम्मि य संसओ ॥ १०॥ ९३. तम्हा एयं वियाणित्ता दोसं दोग्गइवडणं । वज्जए वेससामंतं मुणी एगंतमस्सिए । ११ ।। ९४. साणं सूयं गावं दत्तं गोणं हयं गयं । संडिब्भं कलहं जुद्धं दूरओ परिवज्जए ।। १२ ।। ९५. अणुन्नए नावणए अप्प हिट्टे अणाउले । इंदियाइं जहाभागं दमइत्ता मुणी चरे ॥ १३ ॥ ९६. दवदवस्स न गच्छेज्ना भासमाणो य गोयरे। हंसतो नाभिगच्छेज्ना कुलं उच्चावयं सया || १४ || ९७. आलोयं थिग्गलं दारं संधिं दगभवणाणि य । चरंतो न विणिज्झाए संकट्ठाणं विवज्जए ॥१५॥ ९८. रण्णो गहवईणं च रहस्साऽऽरक्खियाणि य । संकिलेसकरं ठाणं दूरओ परिवज्जए ॥ १६ ॥ ९९. पडिकुट्ठकुलं न पविसे मागं परिवज्जए । अचियत्तकुलं न पविसे चियत्तं पविसे कुलं ||१७|| १००. साणी-पावारपिहियं अप्पणा नावपंगुरे । कवाडं नो पणोल्लेज्जा ओग्गहं सि अजाइया ।।१८।। १०१. गोयरग्गपविट्ठो उ वच्च मुत्तं न धारए । ओगासं फासूयं नच्चा अणुन्नविय वोसिरे || १९|| १०२. नीयदुवारं तमसं कोट्ठगं परिवज्जए। अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ||२०|| १०३. जत्थ पुप्फइं बीयाई विप्पइण्णाई कोट्ठए । अहुणोवलित्तं ओल्लं दवणं परिवज्जए ॥ २१॥ १०४. एलगं दारगं साणं वच्छगं वा वि कोट्ठए । उल्लंघिया न पविसे विऊहित्ताण व संजए ॥२२॥ १०५. असंसत्तं पलोएज्जा नाइदूरावलोयए। उप्फुल्लं न विणिज्झाए नियट्टेज्ज अयंपिरो ||२३|| १०६. अइभूमिं न गच्छेज्जा गोयरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता मियं भूमि परक्कमे ॥ २४ ॥ १०७. तत्थेव पडिलेहेज्जा भूमिभागं वियक्खोणो । सिणाणस्स य वच्चस्स संलोग परिवज्जए । १०८. दग-मट्टियआयाणे बीयाणे हरियाणि य । परिवज्जेंतो चिट्ठेज्जा सव्विदियसमाहिए || २६ ।। १०९. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पियं न गेण्हेज्जा पडिगाहेज्जा कप्पियं ॥ २७॥ ११०. आहरंती सिया तत्थ परिसाडेज्जा भोयणं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ||२८|| १११. सम्मद्दमाणी पाणाणि बीयाणि हरियाणी य । असंजमकरिं नच्चा तारिसं परिवज्जए ॥ २९ ॥ ११२. साहट्टु निक्खिवित्ताणं सच्चित्तं घट्टियाण य । तृहेव समणट्ठाए उदगं संपणोल्लिया ॥ ३० ॥ ११३. आगाहइत्ता चलइत्ता आहरे पाण-भोयणं । देतियं पडियाइक्खे न मे कप्पर तारिस ||३१|| ११४. पुरेकम्मेण हत्थेण दवीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिस ||३२|| १९१५. उदओल्लेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ३३॥ ११६. ससिणिद्धेण हत्थेण दव्वीए भायणेण वा। देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ३४ ॥ ११७. ससरक्खेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ||३५|| ११८. मट्टियागतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पर तारिसं ||३६|| ११९. ऊसगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ||३७|| १२०. हरितालगतेण हत्थेण दव्वीए भायणेण वा। देतियं पडियाइक्खे न मे कप्पइ तारिसं ||३८|| १२१. हिंगुलुयगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिस ||३९|| १२२. मणोसिलागतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ||४०|| १२३. अंजणगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पई तारिसं ॥ ४१ ॥ १२४. लोणगतेण हत्थेण दवीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पर तारिसं ॥ ४२ ॥। १२५. गेरुयगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ४३ ॥ १२६. वण्णियगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ४४ ॥ १२७. सेडियगतेण हत्थेण दव्वीए भायणेण वा। देतियं पडियाइक्खे न मे कप्पइ तारिस ||४५ || १२८. सोरट्ठियगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिस || ४६ ॥ १२९. पिट्ठगतेण हत्थेण दव्वीए श्री आगमगुणमजूषा - १६२७
1