________________
TAG39555555555555555
४१) ओहनिनुत्ति
(२६]
历历万岁万万岁万万岁万岁万250g
IOSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSONICE
घणमसिणवट्टपोरा लठ्ठिपसत्था जइजणस्स||९|| दुठ्ठपसुसाणसावयचिक्खलविसमेसु उदगमज्झेसु। लठ्ठी सरीररक्खातवसंजमसाहिया भणिया ॥७४०॥ मोक्खठ्ठा नाणाई तणू तयट्ठा तयट्ठिया लट्ठी। ट्ठिो जहोवयारो कारणतक्कारणेसुतहा ॥१॥ जं जुज्जइ उवकारे उवगरणं तं सि होइ उवगरणं । अतिरेगं अहिगरणं अजतो अजयं परिहरंतो ||२|| उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, पगासपडिलेहणं ॥३॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणठ्ठया ।।४॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, अप्पदुठ्ठो अमुच्छिओ ।।५।। अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो। अपरिग्गहीति भणिओ जिणेहिं तेल्लुक्कदंसीहिं ।।६।। उग्गमउप्पायणासुद्धं, एसरादोसवज्जियं । उवहिं धारए भिक्खू, सदा अज्झत्थसोहिए ।।७।। अज्जप्पविसोहीए जीवनिकाएहिं संथडे लोए । देसियमहिंसगत्तं जिणेहिं तेलोक्कदंसीहिं ।।८।। उच्चालियंमि पाए इरियासमियस्स संकमठ्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्ज ॥९॥ न य तस्स तन्निमित्तो बंधे सुहुमोवि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ।।७५०।। नाणी कम्मस्स खयठ्ठमुठ्ठिओऽणुट्टितो य हिंसाए। जयइ असढं अहिंसत्थमुठ्ठिओ अवहओ सो उ॥१॥ तस्स असंचेअयओ संचेययतो य जाई सत्ताई। जोगं पप्प विणस्संति नत्थिं हिंसाफलं तस्स ॥२॥ जो य पमत्तो पुरिसो तस्स यजोगं पडुच्च जे सत्ता। वावज्जते नियमा तेसि सो हिंसओ होइ॥३॥ जेवि न वावज्जती नियमा तेसिपि हिंसओ सो उ। सावज्जो उ पओगेण सव्वभावेण सो जम्हा |४|| आया चेव अहिंसा आया हिंसत्ति निच्छओ एसो। जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो॥५॥ जो य पओगं झुंजइ हिंसत्थं जो य अन्नभावेणं । अमणो उ जो पउंजइ इत्थ विसेसो महं वुत्तो ।।६।। हिंसत्थं जुंजंतो सुमहंदोसो अणंतरं इयरो । अमणो य अप्पदोसो जोगनिमित्तं च विन्नेओ॥७॥ रत्तो वा दुठ्ठो वा मूढो वा जं पउंजइ पओगं | हिंसावि तत्थ जायइ तम्हा सो हिंसओ होइ ।।८।। न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ।।९। जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥७६०॥ परमरहस्समिसीणं समत्तगणिपिडगझरितसाराणं। परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१।। निच्छयमवलंवंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केई॥२।। एवमिणं उवगरणं धारेमाणो विहीइ सुपरिसुद्धं । हवति गुणाणायतणं अविहि असुद्धे अणाययणं ॥३॥ सावज्जमणायतणं असोहिठाणं कुसीलसंसग्गी । एगठ्ठा होति पदा एते विवरीय आययणा ||४|| वज्जेत्तु अणायतणं आयतणगवेसणं सया कुज्जा । तं तु पुण अणाययणं नायव्वं दव्वभावेणं ।।५||दव्वे रूद्दाइघरा अणायतणं भावओ दुविहमेव । लोइय लोगुत्तरियं तहियं पुण लोइयं इणमो ।।६।। खरिया तिरिक्खजोणी तालायर समण माहण सुसाणे । वग्गुरिय वाह गुम्मिय हरिएस पुलिंद मच्छंधा ।।७।। खणमवि न खमं गंतुं अणायतणसेवणा सुविहियाणं । जंगंधं होइ वणं तंगधं (धो) मारूओ वाइ ||८|| जे अन्ने एवमादी लोगंमि दुगुंछिया गरहिया य । समणाण व समणीण व न कप्पई तारिसे वासो।।९।। अहलोउत्तरियं पुणऽणायतणं भावतो मुणेयव्वं । जे संजमजोगाणं करति हाणि समत्थावि ।।७७०|| अंबस्स य निंबस्स य दुण्डंपि समागयाई मूलाई । संसग्गीए विणठ्ठो अंबो निबत्तणं पत्तो।।१।। सुचिरंपि अच्छमाणो नलथंबो उच्छवाडमज्झंमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ? ||२|| सुचिरंपि अच्छमाणो वेरूलिओ कायमणीय ओमीसे । न उवेइ कायभावं पाहन्नगुणेण नियएण ||३|| भावुगअभावुगाणि य लोए दुविहाई हुँति दव्वाइं । वेरूलिओ तत्थ मणी अभावुगो अन्नदव्वेणं ॥४॥ ऊणगसयभागेणं बिंबाइं परिणमंति तब्भाव । लवणागराइसु जहा वज्नेह कुसीलसंसग्गीं ॥५।। जीवो अणाइनिहणो तब्भावणभाविओ य संसारे । खिप्पं सो भाविज्जइ मेलणदोसाणुभावेणं ||६|| जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पावइ लोणियभावं मेलणदोसाणुभावेणं ॥७॥ एवं खु सीलमंतो असीलमंतेहिं मेलिओ संतो । पावइ गुणपरिहाणी मेलणदोसाणुभावेणं ।।८।। णाणस्स दंसणस्स य चरणस्स य जत्थ होइ उवघातो । वज्जेज्जऽवज्जभीरू अणाययणवज्जओ खिप्पं ।९।। जत्थ साहम्मिया बहवे,
भिन्नचित्ता अणारिया । मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ||७८०|| जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं शवियाणाहि ।।१।। जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया। लिंगवेसपडिच्छन्ना, अणायतणं तं वियाणाहि ॥२॥ आययणंपिय दुविहं दव्वे भावे य होइ नायव्वं । MeroS 5555555555 श्री आगमगुणमंजूषा -१६०२555555555555555555555555GOR
MOROSFFFFFFFFFF5555555555555555555555555555ff555SQ