________________
TQC+乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听 听听听听听玩玩玩乐乐乐乐乐乐乐乐乐乐听听听听听FG格式
No.05555555555555555 ___(२) सूयगडी बी. सु. २-अ. किरीयाठाण [२५]
555555555555555 वा लाभमदेण वा इस्सरियमदेण वा पण्णामदेण वा अन्नतरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयमंसि ई अप्पाणं समुक्कसे, देहा चुए कम्मबितिए अवसे पयाति, तंजहा गब्भातो गब्भं, जम्मातो जम्मं, मारातो मारंणरगाओ णरगं, चंडे थद्धे चवले माणी यावि भवति, एवं
खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति. णवमे किरियाठाणे माणवत्तिए त्ति आहिते। ७०४. अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए नि आहिज्जति, से जहाणामए केइ पुरिसे मातीहिं वा पितीहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूयाहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अन्नतरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंडं वत्तेति, तंजहा सीतोदगवियडंसि वा कायं ओबोलित्ता भवति. उसिणोदगवियडेण वा कायं ओसिचित्ता भवति. अगणिकाएण वा कायं उड्डहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तया वा कसेण वा छिवाए वा लयाए वा पासाई उहालेत्ता भवति, दंडेण वा अट्ठीण वा मुठ्ठीण वा लेनूण वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पकारे पुरिसजाते संवसमाणे दुम्मणा भवंति, पवसमाणे सुमणा भवंति, तहप्पकारे पुरिसजाते दंडपासी दंडगुरुए दंडपुरक्खडे अहिए इमंसि लोगंसि अहिते परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसि यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दसमे किरियाठाणे मित्तदोसवत्तिए त्ति आहिते। ७०५. अहावरे एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिज्जति, जे इमे भवंति गूढायारा तमोकासिया उलूगपत्तलहुया पव्वयगुरुया, ते आरिया वि संता अणारियाओ भासाओ विउज्जति, अन्नहा संतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरेति, अन्नं आइक्खियव्वं अन्नं आइक्खंति । से जहाणामए केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं गीहरति, णो अन्नेण णीहरावेति, णो पडिविद्धंसेति, एवामेव निण्हवेति, अविउट्टमाणे अंतो अंतो रियाति, एवामेव माई मायं कट्ट णो आलोएति णो पडिक्कमति णो जिंदति णो गरहति णो विउदृति णो विसोहति णो अकरणयाए अब्भुढेति णो अहारिहं तवोकम्मं पायच्छितं पडिवज्जति, मायी अस्सिं लोए पच्चायाइ, मायी परंसि लोए पच्चायाति, निंदं गहाय पसंसते, णिच्चरति, ण नियदृति, णिसिरिय दंडं छाएति, मायी असमाहडसुहलेसे यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जइ, एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिते।७०६. अहावरे बारसमे किरियाठाणे लोभवत्तिए त्ति आहिज्जति, तंजहा जे इमे भवंति आरण्णिया आवसहिया गामंतिया कण्हुईराहस्सिया, णो बहुसंजया, णो बहुपडिविरया सव्वपाण-भूत-जीव-सत्तेहिं, ते अप्पणा सच्चामोसाइं एवं विउंजंति-अहं ण हंतव्वो अन्ने हंतव्वा, अहं ण अज्नावेतव्वो अन्ने अज्जावेयव्वा, अहं ण परिघेत्तव्वो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने परितावेयव्वा, अहं ण उद्दवेयव्वो अन्ने उद्दवेयव्वा, एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिता गरहिता अज्झोववण्णा जाव वासाइं चउपचमाई छ।समाई अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अन्नतरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणा भुज्जो भुज्जो एलमुयत्ताए तमूयत्ताए जाइमूयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दुवालसमे किरियाठाणे लोभवतिए त्ति आहिते। इच्चेताइंदुवालस किरियाठाणाई दविएणं समणेणं वा माहणेणं वा सम्म सुपरिजाणियव्ववाइं भवंति। ७०७. अहावरे तेरसमे किरियाठाणे इरियावहिए त्ति आहिज्जति, इह खलु अत्तत्ताए संवुडस्सअणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयणभंडमत्तणिक्खेणासमियस्स उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणिया-समियस्स मणसमियस्स वइसमियस्स कायसमियस्स मणगुत्तस्स वइगुत्तस्स कायगुत्तस्स गुत्तस्स गुत्तिदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवातमवि अत्थि वेमाया सुहमा किरिया इरियावहिया नामं कज्जति, सा पढमसमए बद्धा पुट्ठा, बितीयसमए वेदिता, ततियसमए णिज्जिण्णा, सा
बद्धा पुट्ठा उदीरिया वेदिया णिज्जिण्णा सेयकाले अकम्मं चावि भवति. एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति.तेरसमे किरियाठाणे इरियावहिए त्ति आहिते प्र से बेमि जे य अतीताजे य पडुप्पन्ना जे य आगमिस्सा अरहता भगवंता सव्वे ते एताइं चेव तेरस किरियाठाणाई भासिसु वा भासंति वा भासिस्संति वा पण्णविंसु प्र वा पण्णवेति वा पण्णविस्संति वा, एवं चेव तेरस किरियाठाणं सेविंसु वा सेवंति वा सेविस्संति वा । ७०८. अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि । इह ॥
खलु नाणापण्णाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणासईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहं पावसुयज्झयणं एवं भवति, तंजहा भोम्म mero55555555555555555555555 श्री आगमगुणमंजूषा ७९555555555555555555555555555556OK
GT心乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听CE